Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवर
माचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ इक्खागराय
आवर-अपर:-पत्राद्धाग: । ज्ञाता०६३ ।
आसियावण-निष्का शयितुमासादनं-गले गृहीत्वा बहिर्वने आवरण-कटः । ज्ञाता. २२१ । वावरणं-अङ्गरक्ष- | निक्षिपति । व्य० द्वि० ३६१ अ । कादि । ज्ञाता० १३२ ।
आसुरुत्त-स्फुरितकोपलिङ्गः । ज्ञाता० ६४ । कुद्धः । आवलगनादिका-
आचा० १२३ । शाता० २१८। आवलिया-असंङ्गातसमयरूपा । ज्ञाता. १०४ । आहंमंताणं
.. । राज. ४६ । आवस्सए-आवश्यक-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नम्। | आहणह-विवेशयत । ज्ञाता०६२। ज्ञाता. १२२ ।
आहरक्कतिए-आहारापकान्या-देवाहारपरित्यागेन । आविद्ध-आविद्धः परिहितः । ज्ञाता० ८५ । परिहितम् । | शाता० १२५ । ज्ञाता. १९ ।
आहाकम्मिए
। ज्ञाता०४६ आवीइयमरण-आ-समन्ताद्विचयः-प्रतिसमयमनुभूयमाना। आहारेति
। अन्त०७। युषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकावच्युतिलक्षणा• | आहिंडा-सततं परिभ्रमणशीताः । बृ० तृ० १८४ था। ऽवस्था यस्मिन् तदावीचिकं । अथवाऽविद्यमाना वीचि:
माणि-आधूयमाना कम्पमाना । ज्ञाता० १५६ । विच्छेदो यत्र तद्वीचिकं अवीचिकमेवावीचिकं तच आहुणिज्जे-आहवनीयं-संप्रदानभूतम् । ज्ञाता० ४ । तन्मरणं चेत्त्यावीचिकमरणम् । भग० ६२५ । | आहुणिय-प्रकम्प्य-चलायित्त्वा । ज्ञाता० ६५ । आवेढ-आवेष्टटनम् । आव०३६९ ।
आहुस्स-आहोता-दाता । ज्ञाता० ४ । आवेस-बावेशनं आवेशः। व्य. द्वि० ३३६ आ। आवेश:प्राणिनोऽधिष्ठानम् । भग०६३५ ।
इंगाल-अङ्कारो-विज्यालोऽग्निकणः । ज्ञाता० २०४ । आस-अश्वः । ज्ञाता० २२० ।
इंगाला-जत्थ दुज्संति कट्ठा तरथ फट्टति घडिज्जंति । आसखंधवरगते-आश्व एव स्कंध:-पुद्गलप्रचयरूपो वर:- | नि० चू० तृ० ६२ मा । प्रधानोऽश्वस्कन्धवरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्ठमपि इगित-इनितं-नयनादिचेष्टाविशेषः । ज्ञाता० ३७ । स्कन्ध इति । ज्ञाता० १७४ ।
इंताण-अतियतामागच्छताम् । ध्य० द्वि० ३६६ मा । आसण-आसन-स्कन्धादि । ज्ञाता. ६२ ।
इंतो-आगच्छत् । बृ.तृ. १७६ अ । आसणातो
। अन्त० ५ ।। इंदकील-इन्द्रकोल:-गोपूरावयबविशेषः । ज्ञाता० ३। आसत्त-आसक्त:-भूमिलग्न: । ज्ञाता. ४० ।
इंदकुभ-वीतशोकायामुद्यानम् ।। ज्ञाता० १२१ । आसन्नसेवगो-प्रियः । नि. चू. द्वि०१३ मा । इदगोवग-इन्द्रगोपक:-वर्षाक्षु कीटकविशेषः । ज्ञाता० २४॥ आसम-साधमः-तापसावसथोपलक्षित बाश्रयविशेषः।। कीटकविशेषः । ज्ञाता० २५ । राज. ११४ । आसत्यामः । ज्ञाता० २०८ । इंदभूतो-समणस्स भगवयो महावीरस्स अंतेवासी । आसवाई-आस्ये मुखे । ज्ञाता० १६३ ।
ज्ञाता० ११३ । आसरह-अश्वप्रधानो रथोऽश्वरथः । ज्ञाता० ४६।।
।ज्ञाता०३९। आसाएमाणे
। ज्ञाता० ३७ ।। इंदा-धरणस्य चतुर्थाऽप्रमहिषी । ज्ञाता २५१ । आसाढे। शाता०१०७॥ इंदाउह
। ज्ञाता० २५ । आसाय-आस्वादः-रसः । ज्ञाता० २३२ ।
इंदाणि-इदानीम् । उत्त० १६७ । आसायति-प्राप्तानाश्रयति । ज्ञाता० १६६।
इंदियजवणिजा-दुविहे जमणिज्जे पढमो भेो । ज्ञाता० आसारेति-ईषत्स्वस्थानस्याजनम् । ज्ञाता० ९४, ९७।। आसिय-बासिक्तमुदकच्छटेन । ज्ञाता० ३७ । | इवखागराय-इक्ष्वाकूणा-इक्ष्वाकुवंशजाना अथवा इक्ष्वाकु:
( १२३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316