________________
आवर
माचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ इक्खागराय
आवर-अपर:-पत्राद्धाग: । ज्ञाता०६३ ।
आसियावण-निष्का शयितुमासादनं-गले गृहीत्वा बहिर्वने आवरण-कटः । ज्ञाता. २२१ । वावरणं-अङ्गरक्ष- | निक्षिपति । व्य० द्वि० ३६१ अ । कादि । ज्ञाता० १३२ ।
आसुरुत्त-स्फुरितकोपलिङ्गः । ज्ञाता० ६४ । कुद्धः । आवलगनादिका-
आचा० १२३ । शाता० २१८। आवलिया-असंङ्गातसमयरूपा । ज्ञाता. १०४ । आहंमंताणं
.. । राज. ४६ । आवस्सए-आवश्यक-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नम्। | आहणह-विवेशयत । ज्ञाता०६२। ज्ञाता. १२२ ।
आहरक्कतिए-आहारापकान्या-देवाहारपरित्यागेन । आविद्ध-आविद्धः परिहितः । ज्ञाता० ८५ । परिहितम् । | शाता० १२५ । ज्ञाता. १९ ।
आहाकम्मिए
। ज्ञाता०४६ आवीइयमरण-आ-समन्ताद्विचयः-प्रतिसमयमनुभूयमाना। आहारेति
। अन्त०७। युषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकावच्युतिलक्षणा• | आहिंडा-सततं परिभ्रमणशीताः । बृ० तृ० १८४ था। ऽवस्था यस्मिन् तदावीचिकं । अथवाऽविद्यमाना वीचि:
माणि-आधूयमाना कम्पमाना । ज्ञाता० १५६ । विच्छेदो यत्र तद्वीचिकं अवीचिकमेवावीचिकं तच आहुणिज्जे-आहवनीयं-संप्रदानभूतम् । ज्ञाता० ४ । तन्मरणं चेत्त्यावीचिकमरणम् । भग० ६२५ । | आहुणिय-प्रकम्प्य-चलायित्त्वा । ज्ञाता० ६५ । आवेढ-आवेष्टटनम् । आव०३६९ ।
आहुस्स-आहोता-दाता । ज्ञाता० ४ । आवेस-बावेशनं आवेशः। व्य. द्वि० ३३६ आ। आवेश:प्राणिनोऽधिष्ठानम् । भग०६३५ ।
इंगाल-अङ्कारो-विज्यालोऽग्निकणः । ज्ञाता० २०४ । आस-अश्वः । ज्ञाता० २२० ।
इंगाला-जत्थ दुज्संति कट्ठा तरथ फट्टति घडिज्जंति । आसखंधवरगते-आश्व एव स्कंध:-पुद्गलप्रचयरूपो वर:- | नि० चू० तृ० ६२ मा । प्रधानोऽश्वस्कन्धवरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्ठमपि इगित-इनितं-नयनादिचेष्टाविशेषः । ज्ञाता० ३७ । स्कन्ध इति । ज्ञाता० १७४ ।
इंताण-अतियतामागच्छताम् । ध्य० द्वि० ३६६ मा । आसण-आसन-स्कन्धादि । ज्ञाता. ६२ ।
इंतो-आगच्छत् । बृ.तृ. १७६ अ । आसणातो
। अन्त० ५ ।। इंदकील-इन्द्रकोल:-गोपूरावयबविशेषः । ज्ञाता० ३। आसत्त-आसक्त:-भूमिलग्न: । ज्ञाता. ४० ।
इंदकुभ-वीतशोकायामुद्यानम् ।। ज्ञाता० १२१ । आसन्नसेवगो-प्रियः । नि. चू. द्वि०१३ मा । इदगोवग-इन्द्रगोपक:-वर्षाक्षु कीटकविशेषः । ज्ञाता० २४॥ आसम-साधमः-तापसावसथोपलक्षित बाश्रयविशेषः।। कीटकविशेषः । ज्ञाता० २५ । राज. ११४ । आसत्यामः । ज्ञाता० २०८ । इंदभूतो-समणस्स भगवयो महावीरस्स अंतेवासी । आसवाई-आस्ये मुखे । ज्ञाता० १६३ ।
ज्ञाता० ११३ । आसरह-अश्वप्रधानो रथोऽश्वरथः । ज्ञाता० ४६।।
।ज्ञाता०३९। आसाएमाणे
। ज्ञाता० ३७ ।। इंदा-धरणस्य चतुर्थाऽप्रमहिषी । ज्ञाता २५१ । आसाढे। शाता०१०७॥ इंदाउह
। ज्ञाता० २५ । आसाय-आस्वादः-रसः । ज्ञाता० २३२ ।
इंदाणि-इदानीम् । उत्त० १६७ । आसायति-प्राप्तानाश्रयति । ज्ञाता० १६६।
इंदियजवणिजा-दुविहे जमणिज्जे पढमो भेो । ज्ञाता० आसारेति-ईषत्स्वस्थानस्याजनम् । ज्ञाता० ९४, ९७।। आसिय-बासिक्तमुदकच्छटेन । ज्ञाता० ३७ । | इवखागराय-इक्ष्वाकूणा-इक्ष्वाकुवंशजाना अथवा इक्ष्वाकु:
( १२३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org