SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आया] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० १ [ आवनसत्ता आया-आत्मा । ज्ञात०६१ । आर्यशं-तगरायामाचार्यस्थ शिष्यः । व्य० प्र० ३१५ अ । आयाण-आदानम् आदिः। व्य० प्र०२१० । आलभिए । मग० ५११ । आयाणिहि-आजानीहि-अनुष्ठानद्वारेणावबुध्यस्व । ज्ञाता. आलभिया- क्षुल्लशतकगाथापतिवास्तव्या नगरी । उपा० १६१। आयार-प्राचार:-ज्ञानादिविषयमनुष्ठानम् । ज्ञाता० ६. । आलिंग-आलिङ्गो-मुरजनामा वाद्यविशेषः । राज० ३१ । आयारभंडग आलिंगणवट्टए-आलिङ्गनवत्ति:-शरीरप्रमाण उपधानः । आयारभंडय-आचाराय-ज्ञानादिभेदभित्राय भाण्डक- राज.६३। उपकरण वर्षाकल्पादि आचारभाण्डकम् । ज्ञाता० ७५, आलिंगिणि-प्रालिङ्गिनी । ठाणा० २३४ । १९७ । आलि-आलि: वनस्पतिविशेषः । राज. ७६ । आयावित्तिए-आतापयितुं-आतापनां कर्तुम् । ज्ञाता० आलिघर- आलोकदली-वनस्पतिविशेष: । ज्ञाता० ९३ । २०४ । आलित्त-आदोप्त: ईषद्दीप्तः । ज्ञाता० ६०। प्रायासंचेयतो-आत्मसंचेतनीय:-आत्मनैवात्मनी दुःखो- | आलित्तपलित-आदीप्त:-ईषद्दीप्तः प्रदीप्त:-प्रकर्षेण दीप्तः त्पादनम् । व्य० प्र० १६६ अ । आदीप्तप्रदीप्तोऽत्यात प्रदीप्तः । ज्ञाता०६०। आयाहिणपयाहिण-आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रद- आलिताण । राज०४६ । क्षिण:-परितो म्राम्यतो दक्षिण आदक्षिणप्रदक्षिणम् । आलीण-आलीन: आश्रितः । ज्ञाता०७७ । राज०१३ । आलीयग-आदीपक:-अग्निदाता । ज्ञाता. ७६ । आरंभ:-प्राणिवधः । तत्त्वा० ६-६। आलुपंति । ज्ञाता० ६७। आरबी-धात्रीविशेषः । ज्ञाता० ४१ । आलुक-कन्दविशेषः। अनुत्त० ६ । आराप-आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र | आलुका-कुण्डिका । अनुत्त० ५। रमन्ते कीडन्ति स आरामो-नगरान्नति दूरवर्ती कोडापयः । आलोइयपडिक्कते । ज्ञाता० १९८॥ राज० २३ । पारमन्ति ये तु माधवीलतागृहादिषु दम्प• | आलोए । ज्ञाता.१६ त्यादीनि ते आरामः । ज्ञाता० २१-३३,३६ । आरमन्ते यत्र आलोएहि-मालोचनं-गुरोनिवेदनम् । ज्ञाता २०६ । माधवीलतागृहादिषू दम्पत्यावित्यसावारामः ।राज० ११२ | आलोयणादोसा-आलोचनाविधेर्दोषाः मालोचनादोषाः । आराहणा-आराधना-अखण्डकालकरणमित्यर्थः । उपा० । व्य०० १०८ आ। आलोये-आलोके बहिः प्रस्थानसमयभाविनि । राज. माराहिते । अन्त०७ ।। आराहेइ-आराधयति सम्पूर्ण निष्ठां नयति । उपा० १५ । | आवक हिए । भग० १.६ आरंभित्ता ।ज्ञाता० १४६ । । य-यावस्कथिक-स्वाभयद्रव्यस्यास्तित्वकथां याव. आरुसिय-आरुष्टः । ज्ञाता. ७६ । दनुवर्तते । अनु० १३ । आरोग-मनाबाधः । ज्ञाता० १२५ । कालसहः । ज्ञाता | आवडिज्जंताणं-उत्ताडनम् । राज. ५२ । आवत्तणपेढिया-आवर्तनपीठिका नाम योन्द्रकीलको भाआयंखपट-विद्यासिद्धी दृष्टान्तः। व्य० प्र०१६अ। वति । राज०६२। आर्यचन्दना-मृगावत्या:-गुरुगी । य० प्र० ११७ आ। आवत्तो-आवर्तः । आव. २१७ । आर्यमहागिरे-पम्भोगोऽविनष्टे दृष्टान्त व्य० द्वि० २११॥ आवन सत्ता-आपन्न:-उत्पन्नः सत्त्वो-जीवः गर्भे यस्या आर्य रक्षित-मुरित। व्य० प्र० २८२ अ । सा । ज्ञाता० ८२ । ( १२२९ ) १२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy