________________
आया]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० १
[ आवनसत्ता
आया-आत्मा । ज्ञात०६१ ।
आर्यशं-तगरायामाचार्यस्थ शिष्यः । व्य० प्र० ३१५ अ । आयाण-आदानम् आदिः। व्य० प्र०२१० । आलभिए
। मग० ५११ । आयाणिहि-आजानीहि-अनुष्ठानद्वारेणावबुध्यस्व । ज्ञाता. आलभिया- क्षुल्लशतकगाथापतिवास्तव्या नगरी । उपा० १६१। आयार-प्राचार:-ज्ञानादिविषयमनुष्ठानम् । ज्ञाता० ६. । आलिंग-आलिङ्गो-मुरजनामा वाद्यविशेषः । राज० ३१ । आयारभंडग
आलिंगणवट्टए-आलिङ्गनवत्ति:-शरीरप्रमाण उपधानः । आयारभंडय-आचाराय-ज्ञानादिभेदभित्राय भाण्डक- राज.६३। उपकरण वर्षाकल्पादि आचारभाण्डकम् । ज्ञाता० ७५, आलिंगिणि-प्रालिङ्गिनी । ठाणा० २३४ । १९७ ।
आलि-आलि: वनस्पतिविशेषः । राज. ७६ । आयावित्तिए-आतापयितुं-आतापनां कर्तुम् । ज्ञाता० आलिघर- आलोकदली-वनस्पतिविशेष: । ज्ञाता० ९३ । २०४ ।
आलित्त-आदोप्त: ईषद्दीप्तः । ज्ञाता० ६०। प्रायासंचेयतो-आत्मसंचेतनीय:-आत्मनैवात्मनी दुःखो- | आलित्तपलित-आदीप्त:-ईषद्दीप्तः प्रदीप्त:-प्रकर्षेण दीप्तः त्पादनम् । व्य० प्र० १६६ अ ।
आदीप्तप्रदीप्तोऽत्यात प्रदीप्तः । ज्ञाता०६०। आयाहिणपयाहिण-आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रद- आलिताण
। राज०४६ । क्षिण:-परितो म्राम्यतो दक्षिण आदक्षिणप्रदक्षिणम् । आलीण-आलीन: आश्रितः । ज्ञाता०७७ । राज०१३ ।
आलीयग-आदीपक:-अग्निदाता । ज्ञाता. ७६ । आरंभ:-प्राणिवधः । तत्त्वा० ६-६।
आलुपंति
। ज्ञाता० ६७। आरबी-धात्रीविशेषः । ज्ञाता० ४१ ।
आलुक-कन्दविशेषः। अनुत्त० ६ । आराप-आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र | आलुका-कुण्डिका
। अनुत्त० ५। रमन्ते कीडन्ति स आरामो-नगरान्नति दूरवर्ती कोडापयः । आलोइयपडिक्कते
। ज्ञाता० १९८॥ राज० २३ । पारमन्ति ये तु माधवीलतागृहादिषु दम्प• | आलोए
। ज्ञाता.१६ त्यादीनि ते आरामः । ज्ञाता० २१-३३,३६ । आरमन्ते यत्र आलोएहि-मालोचनं-गुरोनिवेदनम् । ज्ञाता २०६ । माधवीलतागृहादिषू दम्पत्यावित्यसावारामः ।राज० ११२ | आलोयणादोसा-आलोचनाविधेर्दोषाः मालोचनादोषाः । आराहणा-आराधना-अखण्डकालकरणमित्यर्थः । उपा० । व्य०० १०८ आ।
आलोये-आलोके बहिः प्रस्थानसमयभाविनि । राज. माराहिते
। अन्त०७ ।। आराहेइ-आराधयति सम्पूर्ण निष्ठां नयति । उपा० १५ । | आवक हिए
। भग० १.६ आरंभित्ता
।ज्ञाता० १४६ । । य-यावस्कथिक-स्वाभयद्रव्यस्यास्तित्वकथां याव. आरुसिय-आरुष्टः । ज्ञाता. ७६ ।
दनुवर्तते । अनु० १३ । आरोग-मनाबाधः । ज्ञाता० १२५ । कालसहः । ज्ञाता | आवडिज्जंताणं-उत्ताडनम् । राज. ५२ ।
आवत्तणपेढिया-आवर्तनपीठिका नाम योन्द्रकीलको भाआयंखपट-विद्यासिद्धी दृष्टान्तः। व्य० प्र०१६अ। वति । राज०६२। आर्यचन्दना-मृगावत्या:-गुरुगी । य० प्र० ११७ आ। आवत्तो-आवर्तः । आव. २१७ । आर्यमहागिरे-पम्भोगोऽविनष्टे दृष्टान्त व्य० द्वि० २११॥ आवन सत्ता-आपन्न:-उत्पन्नः सत्त्वो-जीवः गर्भे यस्या आर्य रक्षित-मुरित। व्य० प्र० २८२ अ ।
सा । ज्ञाता० ८२ । ( १२२९ )
१२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org