________________
आत्मवैयावृत्यकरः ]
रागद्वेषप्रहीण, इष्टा: शोषौ शैषिविषये ये आसाः । व्य० द्वि० ३०६ आ । आत्मवैयावृत्यकरः - आत्मनो वैयावृत्येक्लान्तः । व्य०
प्र० १४५ अ ।
[ आयवा
बोधी-बोषविशेषोऽभिनिबोध:, अभिनिबोध एवाभिनिबो धिकम् । इन्द्रियमननिमित्तो योग्यदेशावस्थित वस्तुविषयः स्फटप्रतिभासः । नंदी० ६५ ।
अभियोतिए - पराभिभवनहेतुः । ज्ञाता० १८७ ।
आत्मार्थ:- निरतिचारकरणं विशोधनम् । व्य० प्र० ११५ आभिसेवकं - अभिषेक मर्हतीत्याभिषेक्यं मूर्द्धाभिषिक्तम् ।
अ 1
ज्ञाता० २१८ ।
आभूसिय- आभूषितं सङ्कुटितम् । ज्ञाता० १३८ । आभोए मारणे - आभोगयन् पव्यन् । ज्ञाता० ७९ । आमगमलगभूषा- आम मल्लकभूता-उपक्वशरावकल्पा । ज्ञाता० १५७ ।
आचार्य श्री आनन्दसागरसू रिसङ्कलित:
आदाण-आर्द्रहणं यदुद कतै खादिकमन्यतरद्रव्यपाकायाग्नावु
साध्यते तद् । उपा० ३४ ॥ आदाननिक्षेपणासमितिः- रजोहरणपात्रचीवरदीनां पीठ. फलकादीनां चावश्यकार्थं निरीक्ष्य प्रमृज्य चादाननिक्षेप । तस्त्रा० १-५ । आदिगरा- आदिकरा:- तत्प्रथमतया प्रवर्तनशीलाः । व्य० द्वि० ३८५ अ । आदित्ययशा- पराभिषिक्ते
दृष्टान्तः, भरत चक्रीपुत्रः ।
व्य द्वि० १२६ आ । आदेतो- आदेश :- नयान्न रविकल्पः । व्य० द्वि० ३५४ आ । आदेश:- मनुज्ञा । व्य० द्वि० ३४६ अ ।
आधारभूतं क्षेत्रम् । सम० १४२ आद्यषोडश परिकर्म - गणितविशेषः । नंदी० २३८ । आनंदपुर - प्रायश्चिते नगरम् । व्य० प्र० १४६ । उत्तरदिशि परिष्ठापने दृष्टान्तः । व्य० द्वि० २६६ अ । लोकों तरिके नगरम् । व्य० प्र० ४ आ । आनुपूर्वी - प्रश्तगंती गल्यन्तरमानुपूर्व्या प्रापणसामध्यं शरीरांगोपांगानां विनिवेशक्रमनियामकं वा कर्म । तस्वा० ८-१२ ।
आपको वगा - वनस्पतिविशेषः । राज० ८० ।
Jain Education International
आमलकप्पा- राजप्रश्न्यो नगरम् । राज० १ । आमलकप्पा - जीतशत्रोः राजधानी । ज्ञाता० २४८, २५० ॥ रातीगाथापतिवास्तव्या नगरी। ज्ञाता २५० । रातनीगाथापतिवास्तव्या नगरी । ज्ञाता० २५१ । विद्युतगाथापतिवास्तव्या नगरी। ज्ञाता० २५१ । मेघगाथा: पतिवास्तव्या नगरी । ज्ञाता० २५१ । आमासं-आमर्श:- परामर्शः । ज्ञाता० १५२ ।
आमेल-शेखरकः । राज० ४६ ।
। राज० ४६ ।
आमेलग - आपीड:- शेखरः । ज्ञाता० ५४ । आमोडिज्जंताणंआमोसहिपत्ता - आमर्शः - संस्पर्शः स एवौषधिरिवोषधि :सर्व रोगापहा त्यात्तपचरणप्रभवो लब्धिविशेषः तां प्राप्ताः । प्रश्न. १०५ ।
आर्य- आतङ्क :- कृच्छ्रजीवितकारी । ज्ञाता० १२१ । आयंबिलं शुद्धोदनादि । अनुत्त० ३ । शुद्धोदनादि । अनुत्त । यत्रालवणारनाशोदनभक्षणमात्राणि आचा. म्वलानि । नवतत्स्वभाष्य | आयंबिलं । ज्ञाता० २१५ । आय - भूमिस्फोटक विशेषः । आचा० ५७ । आय: -लामः ॥ ज्ञाता० २६ ।
आबाहं - आबाधा - ईषद्वाषा । ज्ञाताः ६७ । आभज्ज - संयुक्य | उ० प्र० १५६ आ । आभरण विहि-त्रिशतितमा कला (३० मी कला ) ।
ज्ञाता० ३८ ।
आयश्चामि - आसिचामि । उपा० ३४ ।
आभरितः - सुवर्णसङ्कलिकादिभूषितः । अनु २५४ । आभवंतितो- आभवतिकः व्यवहारः । व्य० द्वि० ३८१
आयरिय- आचार्य:- अनुयोगाचार्यः । व्य० प्र० १३७ अ । आचार्थकं तद्द्मन्यव्याख्यातृश्वम् । व्य० प्र० १६६ अ । आचार्य:- कलाचार्यः । ज्ञाता० २२१ । आचार्य:- शिरुपी । ज्ञाता० ३ ।
आ ।
अभियोगिए-देव विशेषः । ज्ञाता० १५१ । आभिणिबोहिय- अर्थाभिमुखो नियतः - प्रतिनियतस्वरूपी | आयवा-धर्मकथायां द्वितीयमध्ययनम् । ज्ञाता० २५२ ॥
( १२२८ )
For Private & Personal Use Only
www.jainelibrary.org