________________
आएस ]
अल्पपरिचितसंद्धान्तिकशब्दकोषः, भा०५, परि. १
[ आत्तो
आएस-आयासकर:-छादेशः, मादेशितोवा, आदेशनं वा। | आघवणं
। ज्ञाता० १०१ । व्य.द्वि. ३३६ मा।
आघवणा-आख्याना-प्रज्ञापना-भेदतो वस्तुप्ररूपणाः । आओगपओगसंपउत्ते-आयोगप्रयोगसम्प्रयुक्त:-आवाहन. उपा० ८७ । ज्ञाता०४६ । विसर्जनकुशला । राज० ११ ।
आघायणं-वधस्थानम् । ज्ञाता० १६३ । आओसेजा-आक्रोशयामि मृतोऽसि त्वमित्यादिभिः शा- | आचारकुशलो-यो गुर्वादीनामागच्छतामभ्युस्थानं करोति । पैरभिशपामि । उपा०४२ ।
व्य० प्र० २९० आ। आकुंच-विहस्तविस्तारः। व्य०प्र० २२२ आ।
आजिनक-चर्ममय वस्त्रम् । निरय. १ । आकृष्ठिविकृष्ट्रा
। ध्यप्र.६४ो । आजीव:-आजीविक: अतीतादिभावकथने हटान्त: । आक्खलके
। पिण्ड० १२९ । व्य. प्र. १६३ अ । आक्खाटके
पिण्ड १२६ । आजीविय-आजीविक:-गोशालकशिष्यः । उपा० ३९ । आगतपण्हता-आगतप्रश्नवा-पुत्रस्नेहात स्तनागतस्तन्या। आजीवियसभा-पोलासपूरे आजीविकसमा । उपा. ४४ । अन्त० ७ ।
आडोलियातो-रुद्धा उन्नाइया इति वा उच्यते । ज्ञाता आगते
। ज्ञाता० ३६ । २३५ । आगतो
। व्य०प्र०१४६ मा।| आडाध-आटोप:-स्फारता । ज्ञाता० ३।। आगमणपवित्तिए-आगमनप्रवृत्तिको गृहितावार्तः । आढक-आठक:-चतुष्प्रस्थकम् । ज्ञाता० १२६ । ज्ञाता. ४१ ।
आढति-आद्रीयति । ज्ञाता. ६१ । आगमववहारी-आगमव्यवहारिण:-प्रत्यक्षज्ञानिनः। व्य. | आढाति-भाद्रीयते-आदरं करोति । ज्ञाता. २८ । प्र. ६३ अ।
आणद-कप्पडिसयस्स नवममध्ययनम् । निरय. १९ आगमव्यवहारिणः-केवलज्ञानी-मन:पर्यायज्ञानी-अवधि- | पूप्फिए अतिदेशः । निरय० २२ । उपासकदशाया ज्ञानी-चतुर्दशपूर्वी च अतव्यवहारिणः । व्य० प्र०५ | प्रथममध्ययनम् । बानन्दाभिधानोपासकवक्तव्यताप्रतिबद्ध
मध्ययनमानन्दः। वाणिजग्रामे गाथापती। उपा०१ आगमेस्संति-आगमिस्यामि-गृहीष्यामि । व्य० द्वि० | आणत्ति-आज्ञप्ति:-आदेशः। ज्ञाता. ११८। ४१८ आ।
आणत्तियं-आज्ञप्ति-आदेशम् । ज्ञाता०१८। आगमो-अर्थरूपः । व्य० प्र.२८६ मा ।
आणपाण-प्राणापानी प्राणदयम् । बाचा० ५९। आगयगधी-बागतगन्धी-जाससुरभिगम्धी । ज्ञाता० ११६. आणा-आजा-अवश्य विधेयतया आदेशः । ज्ञाता० १५८ । १२६ ।
| आशापासू-उच्छ्वासनिश्वासः । ज्ञाता० १०४ । आगलणं-वैकल्यम् । व्य० प्र० १३२आ।
आणिअल्लिया
। ज्ञाता. ३६ । आगाढ-शरीरस्योष्मा येनोक्तेन जायते तमागाढम् | नि० | | अणिल्लियाणं
। अन्त०४। चू० प्र० १७७ था । भृशम् । आव० ६२६ । अणुओगिए-व्याख्याने नियुक्ता:-कालिकश्रुतानुयोगिकः । आगाढप्रज्ञानि-शास्त्राणि । व्य० प्र० २२६ । कालिकश्रुतानुयोगः यस्य विद्यते इति भानुयोगो । आगायसमए-आसन्नीभूतोऽवसरः । ज्ञाता० १६३ । । नंदी। आगारा-आकारा-शरीरयता भावविशेषाः। व्य० प्र० आतंका-बात:-सद्योघातिनः । ज्ञाता. १४॥ ६४ा ।
आताडनं-तलतालकंसतालानामाताडनम् । राज०५२ । मागासथिग्गल-शरदि मेघविनिर्मुक्तमाकाशखण्डम् । राण. आतियणो-अदने अभक्षणे । व्य० प्र० १८० अ ।
| आत्तो-शानदर्शनचारित्राणि येनाप्तानि स भवति आप्त:(१२२७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org