________________
इङ्गना ]
अल्पपरिचित सेद्धान्तिक शब्दकोषः, मा० ५,
जनपदस्य राजा । ज्ञाता० १२४ ।
धर्म
इङ्गना - ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । स्याथ प्रयत्नस्य षण्णां भग इतीङ्गना । नंदी० १५ । इच्छंतए - इच्छया कदाचिदित्यर्थः । ज्ञाता २२४ । इच्छावगाहोना वगा - हाम्यस्तविष्कम्भस्य
चतुर्गुणस्य
मूलम् । तत्त्वा० ३-११ ।
इच्छियं इष्टं ईप्सितं वा । ज्ञाता० १७ । हड्डी - गुण: । ज्ञाता० १३५ ।
इति- इतिशब्द:- उपप्रदर्शनार्थः । ज्ञात ७६ । इतिरुप
दर्शते । ज्ञाता० ८६ ।
इतिकट्टु - इति कृत्वा । ज्ञाना० ६५, ७० । इति शेषः । ज्ञाता १०२ । इतिकृत्वा - इतिहेतोः । ज्ञाता० १०२ । इतिकृत्वा इत्यभिधाय । जाता० १३२ । इतिहास-पुराणम्। निरय० २३ । इत्यिकुलत्था- दुविहे कुलत्ये पढमो भेओ । ज्ञाता० १०८ । इत्थिलक्खण| ज्ञाता० ३८ | इत्थी नामगोयं - स्त्री नाम: - स्त्री परिणामः स्त्रीत्वं यदुदयाद भवति गोत्रं - अभिधानं यस्य तत् स्त्रोनामयोत्रं अथवा यत् स्त्रीप्रायोग्य नामकर्म गोत्रं च तत् स्त्रीनामगोत्रम् ।
ज्ञाता० १२३ ।
इत्थोपसुविवज्जा - स्त्रीपशुविवर्जितः तत्रैव स्थितस्स्त्र्यादि. रहिते शून्यागारादि । उत्त० ६०८ ।
-इत्थीरूव निरवखव जन-स्त्रीरूपनिरीक्षणवर्जनं, तृतीय भावनावस्तु । प्रश्न० १३६ । इत्यवसणं-स्त्रीभ्यसनं महराजा अंतपुरस्त्रीषु नित्यमासक्त स्तिष्ठति तरस्त्रीव्यसनम् । बृ० प्र० १५७ अ । इन्द्रकीलकः। नंदी० १५० ।
इमं - इत: । ज्ञाता० २१३ । इमपि इदमणि - इतिपूर्वकोऽपि शब्दः । आचा० ६५ । -इमेणं कारणं - अनेन वक्ष्मणेन हेतुनाऽन्यथाप्रतिज्ञायान्य
था करणलक्षणेन । ज्ञाता० १२३ ।
इय- आगत । म० ।
इल- इलावडेंसकमवने सिंहासनम् । ज्ञाता० २११ । वानारस्यां गाथापतिः । ज्ञाता० २५१ ।
इलसिरी - इलगायापतिभार्या । शाता० २५१ ।
Jain Education International
[ उनक
इला - धरणीराजधान्यां देवी । ज्ञाता० २५१ | गाथापतेः पुत्रीः । ज्ञाता० २५१ ।
इलादेवी - निरयावल्यां चतुर्थवर्गे सप्तममध्ययनम् । निरय०
परि० १
३१ ।
इलावडेंसए - धरणी राजधान्यां भवन: । ज्ञाता० १५१ । इसि - पश्यातीति ऋषिः - ज्ञानी । भग० ४६० । इसिणिया। ज्ञाता० २७ ।
इसिदास - अनुत्तरोपपातिके तृतीयवर्गे तृतीयमध्ययनम् ।
अनुत्त० २ ।
इहा- स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिचेष्टा । ज्ञाता० ११ ।
ईश्वरपुत्र:| नंदी ० १५६ । ईसर - ईश्वर:- युवराजा, मतान्तरेणाणिमाद्यैश्वर्ययुक्तः । ज्ञाता० १६ ।
| ज्ञाता० ३८ ।
ईसत्थंईसाण-धर्मकथायाः दशमवर्गे कल्पः । ज्ञाता० २१३ । ईहा - ईहनं ईहा सद्भूतार्थं पर्यालोचनरूपा चेष्टा । नंदी० १६८ । ईहनं ईहा - सदर्थपर्यालोचनम् । नंदी० १८६ ।
उ
उंडी-उण्डी- यिण्डी । ज्ञाता० ९१ ।
उइट्ट - अपकृष्ट:- आपकवान् । ज्ञाता० १३८ । उउ - ऋतु: हेमन्तादिः । शाता० २३४ । उउबद्ध - ऋतुबद्धः - अवर्षाकालः । ज्ञाता० ११३ । उउवस - ऋतुवशः- कालविशेषबलः । ज्ञाता० २६ । उक्कंचण- उर्ध्वं कन्चनम् । ज्ञाता० ८० उत्कचनं उत्कोचा । ज्ञाता० २३८ । उत्कचम् उपरि कम्बिकाना बन्धनम् । बृ० प्र० ९२ अ ।
उक्थडं - उत्कटं - उत्कृष्टम् । मग० ४७७ । उक्कतत्ती-सज्झायादि संजमजोगकरणमुक्कतत्ती । निo चू० तृ० १ आ ।
उक्कत्तितो- उदकवी वापरकचितानि । व्य० प्र० १४१ अ । उक्करं - उरकरी - उन्मुक्तकयम् । ज्ञाता० ४० | उत्करंउन्मुक्त करस्तु प्रतिवर्ष गवादीनां राजदेयं द्रव्यम् ।
ज्ञाता० ४० ।
( १२३१ )
For Private & Personal Use Only
www.jainelibrary.org