________________
उक्किट्ठा ]
आचार्यश्रीआनन्दसागरसूरिसङ्घलित:
[ उत्कम्पनदीपा
उक्किद्रा-उत्कृष्ट। ज्ञाता०३६ ।।
उच्छढ-उज्झितमिवोज्झितम् । ज्ञाता.८ । उक्कोडिया-उक्कोडा-उत्कीटा-लञ्चेत्यर्थः तया ये | उच्छेवो-पगिपेलेवच्छातिते णेव्वे गलणं उच्छेवो । निल व्यवहरन्ति ते उत्कोटिकाः । ज्ञाता० २ ।
चू० प्र० २३२ था। उक्कोरण-केदारमृत्पिण्डाः । नि० चु० प्र० ३५१ था। उज्जलनेवत्थ-उज्वलनेपथ्यः-निर्मलवेषः । ज्ञाता० २२१ । उक्खित्त-उत्क्षिप्त:-उत्पाटितः । ज्ञाता० ७० । उज्जला-उज्ज्वला-विपक्षलेशेनापि अकलङ्किता। ज्ञाता. उक्खेव-सरक्षेप:-प्रस्तावना स च मतियममौचित्येन स्वयमेव वाच्यः । भग० ८१२ ।
उजाण-उद्यानं-पुष्पादिपवृक्षसंकुलमुत्सवादी बहुजनभोउगगतवे-उग्रतपा । ज्ञाता०६।
ग्यम् । ज्ञाता. २ उग्गय-उद्गत:-व्यवस्थितः । ज्ञाता० १४ ।
उजाणजत्ता
ज्ञाता०३६। उग्गयात्त-सूर्योद्गमात् परं प्रतिश्रयावग्रहाद् बहिः | उजितसेलसिहरे-नेमिनाथनिर्वाणभूमिः । ज्ञाता० २२६ । प्रचारवच्छरोरवान् । बृ० तृ. १७९ आ।
उज्जुग-ऋजुकं-सरलम् । ज्ञाता० ६३ । उम्गविस-उग्रं दुर्जरत्वाद्विषं यस्य स उपविषः। ज्ञात
उज्जुत्तो-स्वध्यायादौ सोत्साहः । बृ० तृ० ९२ आ। उज्जविता
।नंदी०१६० । उग्गसेण-राजेश्वरविशेषः । ज्ञाता०४९ राजाविशेषः ।। उज्झर-
निरः । ज्ञाता. २६ । सदकस्य प्रपातः । ज्ञाता० २०७।
ज्ञाता० ६७ । निर्झरः । ज्ञाता. १६१ । उग्गह-अवग्रह-आवासम् । ज्ञाता० ८ ।
उज्झितए-उजिझतं-सर्वस्या देशविरतेस्त्यागेन । ज्ञाता. उग्गहणंतर्ग-उगह इति जोणिदुवारस्स सामइकी संज्ञा १३६ । अहवा उदुयं ओगिण्हतीति उग्गहणंतगं, तच्च तनु पर्यन्ते उज्झियधम्मिय-उज्झितं-परित्यागः स एव धर्म:-पर्यायो मध्ये विशालं नौवत्, ब्रह्मचर्य संरक्षणार्थ गृह्यते, गणणा यस्य । अनुत्त० ३ । प्रमाणेनक, आर्तवबीचपातसंरक्षणार्थ घने वस्त्रे क्रियते, उझिया-धरणस्य प्रथमपूत्रधनपालस्य भार्या । ज्ञाता० पुरुषसमानस्पर्शपरिहरणार्थ समानस्पर्शत्वाच्य मसिणे ११५ । वस्त्रे क्रियते, प्रमाणतः स्त्रीशरीरापेक्ष्यम् । नि० चू० प्र० | उढवेसि-उद्धरसि । ज्ञाता० ६६ । १७९ आ।
उडाए उट्ठति-उत्थानमुत्था-उध्वं वर्त्तनं तया उत्थया
। ज्ञाता० १९७। उत्तिष्ठति उत्थाय च । ज्ञाता०८ । उच्चदाण-उच्चस्थानानि ग्रहणामादित्यादीनम् । ज्ञाता० | उद्राण-उत्थान-उत्पत्तिम् । ज्ञाता. १८६ ।। १२५ ।
उहाणपरियावणियं-उत्पत्ति परियापनिका च कालान्तरं उन्नतभयगो-तुमे ममं एच्चिरं कालं कम्मं कायव्वं, 'जं| यावत् स्थितिरित्युत्थानपरियापनिकम् । ज्ञाता. १८६ । एत्तियं तेण धणं दहामि । नि० चू० द्वि० ४४ आ। उहति-आपठ्ठीव्यति-निष्ठीवनं कुर्वति । भग० १६७ । उच्चार
।शाता० ६१। उडुप-कोट्टिवो । नि• चू० प्र० ४५ अ । तारणसाधनम् । उच्चावए
।ज्ञाता०१६६।
___ आव० ५६ । उच्चावाय-असमञ्जसम् । ज्ञाता. २०० ।
।नि. चू०प्र० २१० । एचछायणया-उच्छादना-जातेरपि बावच्छेदनम् । ज्ञाता.
| उड्डुचग-उड्डुञ्चकः (देशी०), उपहासः । बृ० प्र० ८६ आ। २३६ ।
उड्डुरुस्से-प्रद्वेष योयात् । बृ० प्र० १०० आ। उच्छगंडियं-इक्षुगण्डिय-सपर्वेक्षुसकलम् । आचा० ३५४ । उतओ-पव्वदेससहितं । नि० चू० तृ. २३ अ । उच्छहइ-अवष्टम्नाति विध्यतीत्यर्थः : ज्ञाता०६८। । उत्कम्पनदीपा:-ऊर्ध्वदण्डवन्तः पञ्जरदीपा: । ज्ञाता. ४४ ।
( १२३२ )
उडुसद्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org