________________
उक्तोल्यं]
अल्पपरिचितसंवान्तिकशब्दकोषः, भा० ५, परि० १
[लप्पुया
उक्तोल्यं-गुणम् । स्थान. ३३५ ।
| उद्धंजाणू-उद्ध्वंजानुनी यस्य स उद्ध्वंजानुनो यस्य स उत्क्षेपक-दी त्रीन् वा शिष्यानु गुरुणामुपनयति शेषान | उद्धंजानुः । ज्ञाता० ८ । सर्वानपि आरमना गृह्णाति । व्यव. प्र. २८६ आ । उद्धंसण-दुष्कुलीनं कुलाभिमानपातनम् । ज्ञाता० २०० । उत्तमंग
।ज्ञाता० २४०। उद्धतं-उत्पाटितम् । ज्ञाता० ६६ । उत्तम-उर्ध्व तमसः-अज्ञानाद्यत्तत्तया नेन अज्ञानरहितः। उद्धाए-ऊर्वजाः । ज्ञाता० ८० । ज्ञाता. ७६ । ।
उद्धायमाण-उद्धावमान: प्रवर्द्धमानः । ज्ञाता० ७०। उत्तमा-धर्मकथायां पञ्चमवर्ग एकादशममध्ययनम् । उद्धय-उद्भूतः वायुता । ज्ञाता० ८० । उद्धृतः उद्भूतः। ज्ञाता० २१२ ।
ज्ञाता०१५। उत्तरकुरु उजाण-साकेतनगर उद्यानम् । ज्ञाता० २५२ । उद्ध्या-उस्कृष्टी-कर्मणां यः स्वगत्युत्कर्षः तद्वती । शाता. उत्तररुचक
।ज्ञाता. १२७। उत्तरिज-उत्तरीयं-उपरिकायाच्छादनम् । ज्ञाता० २७ । उद्धृयाए-उद्धता-दातिशया । ज्ञाता० ३६ । उत्ताण-उत्तान:-अनिमेषः । ज्ञाता०३।
उद्घोसए
। ओष. १८७। उत्तासणग-उत्तासनक-भयंकरम् । ज्ञाता० १३७ । उदभ्रामका-दंडपाशादयः। व्य०वि०१८ आ। उत्तहणं-गलके विलगनम् । वृ० प्र० २६६ अ । उधार इजसपञ्चया-उदारा यश: प्रत्यया अवदानं यशो. उत्सूनावस्था
। प्रज्ञा०३८ ।
वदाता:। ध्य.द्वि०३२ आ। उदगणाए-उदक-नगरपरिखाजलं तदेव ज्ञात-उदाहरणं उन्नय-उन्नतः-तुङ्गः। ठाणा. १८२ । गुणवन्तं उच्चम् । उदकज्ञातम् । ज्ञाता० १० ।
ज्ञाता० २ । उदगरयण
। शाता० १७५ । | उपधिः-पात्रनियोगादिः । व्यव० प्र० २६१ अ । उदगवत्थि-जलभृतहतिः जलाधारचर्ममयमानम् । उपरिपुंछनी-उपरिपुञ्छनी-निविडतराच्छादनहेतुश्लक्षणज्ञाता. २४१।
तरतृणविशेषस्थानीया सर्वश्वेतं रजतमयं पुञ्छनीनामुउदगसंभारणिज्जे-उदकवासक:-वालकमुस्तादिभिः स- परि कवेल्लुकानामध बाच्छदनम् । जीवा० ३६०। म्भारयति सम्भृतं करोति । ज्ञाता. १७७ ।
उपशमयति-उदयोद्वतंनादिकरणाऽयोग्यान सतोऽप्यसत्क. उदग्ग-उदग्रं-तीव्रम् । शाता०७६ ।
ल्पान् करोतीति । विशे० ५६७ । उदरिय-पेढियमादिसु आरुभिउं ओआरेति । नि० चू० उपसङ्घात:-अनिष्टरूपस्तूपसङ्घातः । नंदी० १७१ । तृ. ५६ अ।
उत्पणि-विद्याविशेषः । ज्ञाता० २१३ । उदार-उदार:-औदार्यवान् । ज्ञाता. ७६ ।
उम्पयमाणी-उत्पतन्ती । ज्ञाता० १५६ । उदाहु-ब्रवीति
। ज्ञाता० १३६, २१७ । उप्पल-उत्पलं-नीलोत्पलम् । ज्ञाता० ९८ । उदाणदाहिण
। ज्ञाता. ९९ । उप्पलकुट्ठ-उत्पल कुष्ठं-गन्धद्रव्यविशेषः । ज्ञाता० १२९ । उदाण
।बृ० द्वि०५७ अ। उप्पला-धर्मकथायां पञ्चमवर्गे तृतीयमध्ययनम् । ज्ञाता. उहायंत-शोभमानः । ज्ञाता० २७।
२५२। उद्दायंति-अपद्रान्ति-प्राणविमुच्यते । आचा० २१७ ।। उपि-उपरि । ज्ञाता. ४४ । उहाल-अवदात:-अबदलनं पादादिन्यासेऽधोगमनमित्यर्थः।। उपिच्छ-भीतः । ज्ञाता० १६१ । ज्ञाता० १५ ।
उत्पीलिय-उत्पीडित:-आक्रान्तः । ज्ञाता. ८५ । एहिट्ठा-अमावस्या । ज्ञाता० ८४ ।
उप्पीलिया-उत्पीडिता:-गाढीकृताः । ज्ञाता० २२१ । सद्देसिए-ौदेशिकः । ज्ञाता० ५२ ।
उप्प्या -उत्प्लुतः-भीत: ।ज्ञाता०१६१ । अल्प० १५५
(१२३३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org