________________
उप्फेस ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[उबरयसत्य
उप्फेस-मुकुटः । औप० ५१।
| उवंग-उपाण-तदुक्तापञ्चनपरः । ज्ञाता० ११०। उन्बुड्ड-अन्त: प्रवेशितः। अनुत्त. ७।
उवओगट्ठा-उपयोगार्थता । ज्ञाता० १११ । उम्भड-उद्धटं-विकरालम मनसः । उद्धट-विकरा. उवक्कम-उपक्रमणम्पकमः, कर्मणामनदयमाप्तानामदयः लम् । ज्ञाता० १३० ।
प्रापणमित्यर्थः। सूत्र० ७८ । उम्भमे-व्युद्भमेत् स्थानान्तरं यायात् । आचा० २६४। | उवगाइलमाणे
. ।ज्ञाता०४१। उम्भावण-उद्भाव:-सत्क्षेपणम् । शाता० १७४ । उद्भावनं | उवगूढा-वेष्टिता । ज्ञाता० २३८ । उत्क्षेपणम् । ज्ञाता० १७१ ।
उवगहिय-उपगृहितं-आलिङ्गितम् । ज्ञाता. १६८ । उमओ-उमी-शिरोन्तपदान्तौ । ज्ञाता० १५। उवग्यामओ-सम्बन्धः । ६० द्वि० १७८ म । उभओकालं-अहोरत्तं । व्य० वि० १६० म। उवचरे-उपचरेत-कुर्यात् । आचा० २६१ । उभयलक्षणसंकीर्णतादोषः । विशे०६६। उचिय-उपचितः- समृद्धः । ज्ञाता० ९८ । उपचित - उम्मद्दणोलालिया
। ज्ञाता. १८२। उपनिहितः । ज्ञाता० ४०। उम्माण-न्मान-अद्धमारप्रमाणम् ज्ञाता०१२। उन्मानं । उवटाण-उपस्थान:-तथाविधमण्डपः । ज्ञाता १ । तुलामानन् । ज्ञाता० ३७ ।
उपस्थापना । शय्याया द्वितीयो भेदः । ६० प्र०६३ अ. उम्मुय
माता० २१३।। उवटाणसाला-उपस्थानशाला-प्रास्थानमण्डपम् । ज्ञाता. उयचिय-परिमितम् । ज्ञाता. १५ । उरगवर-नागवरः । ज्ञाता० २२२ ।
उवढावणिय-उपस्थापनीयं-आरोपणीयम् । ठाणा० १६८। उरपरिसप्प-उरसी परिसर्पन्तीत्युरःपरिसर्पः-सापादयः ।।
। ज्ञाता. ४१। जीवा० ३८॥
उवतेसहई-उपदेशा-गुर्वादिना कथनं तेन रुचियंस्य उराल-उदार:-प्रधान। । ज्ञाता०८।
उपदेशरुचिः । ठाणा० ५०३ । उरुघंटिया-उरुघंटा-जङ्घाघण्टा । ज्ञाता. २३६ ।
उवदंसिज्जति-उपदय॑न्ते-निगमनेन शिष्यबुद्धो निःशवं उर्व सरकञ्चुक-कन्यानो च मस्तकसत्कपक्षेणाऽयं | व्यवस्थाप्यन्ते । नंदी० २१२ । प्रक्षिप्यते अय चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते | उवद्दगो-भयगो । नि० चू० वि० ४५ मा। चोर्ध्वसरकञ्चुकः । विशे० ३५४ ।
उपप्पयाण-उपप्रदानम् । ज्ञाता०११ । उर्ध्वस रकंचुक-उर्ध्वः सरकंचुकः कम्याचोलकोऽवगातव्यः । उवयंतं-अवपतन्तम् । ज्ञाता० १६६ । अय च मरूमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन | उवयति-ओवयइ-अवपतति-अवरतति । ज्ञाता. ३६ । सह सोवितो भवति, येन परिधानं न खसति; कन्यानां उवयार-उपचार:-पूजा। ज्ञाता० ४। लोकव्यवहारः । च मस्तकसकपक्षेणाऽयं प्रक्षिप्यते । अयं चोध्वः 'सर. ज्ञाता० १३ । चुक' इति व्यपदिश्यते। विशे० ३५१।
उवयालि-अनुत्तरोपपातिके प्रथमवर्ग तृतीयमध्ययनम् । उल्लंछति-विगतलाञ्छनं करोति । ज्ञाता. ८८। अनुत्त० ।। उल्लपडताड्ए-सद्यः स्तानेन आद्रः पटशाटक:-उत्तरीय- | उवयालो-अन्तकृद्दशानां चतुर्थवर्गे तृतीयमध्मयनम् । परिधानः । ज्ञाता. २२२ ।
अनुत्त० १४ । उल्लाव-उल्लाप:-काकुवर्णनम् । ज्ञाता० ५७ । | उवयोगट्टयाए-उपयोगार्थतया-विविधविषयानुपयोगाना. उल्लिहिय-उल्लिखित:-घृष्टः । ज्ञाता० १३ ।
श्रित्य । ज्ञाता० १११ । उल्लोइयं-सेटिकादिना कुड्यादिषु धवलनम् । ज्ञाता. ४०। | उवरयसत्थ-उपरतशस्त्रः-शस्त्रादुपयतः शस्त्रोपरतः । आचा. उल्लोगो-प्रवलोक: । आव० २९४ ।
१७१ । ( १२३४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org