________________
उपराग ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० १
[ उस्सुय
उपराग-उपराग:-उपरञ्जनं ग्रहणमू । प्रभ० ३६ ।। | उवायं-कारणं, क्रम वा । ज्ञाता. ३४ । उबरुद्ध-उपरुद्धः-पञ्चदशसुः परमाधार्मे केषु षष्ठः । उत्त० | उवोलण-अवपीडनम् । ज्ञाता० २३२ । .
उवेहे-णिरक्खति । दश० चू० १२० । उवलंमणा-उपालम्भना युक्तमेतद्भवादृशामित्यादि ।ज्ञाता| उव्वटण-उद्वर्त्तनम् । ज्ञाता. १८३। २३८ ।
उन्धतति
।ज्ञाता० १४॥ उवललिय-उपललितं-कीडीतविशेषरूपम् ।ज्ञाता० १६८। उब्वलण-उद्वेलनं-देहोपलेपम् । ज्ञाता० १८३ । उवलालिजमारणे-
ज्ञाता०३७, ४१। उवाहित्थ-उद्बाधयति । ज्ञाता० ८७ । उलिपंति-घटकमुखस्य तत्पिधानकस्य च गोमयादिना उविबग्ग-उद्विग्नः-उद्वेगवान् । ज्ञाता० १६१, ९४ । रन्ध्र मञ्जन्ति । ज्ञाता १२९ ।
उम्विद्ध-उद्विद्ध-उण्डम् । ज्ञाता० २ । उववण-उपवनं-भवनासन्नवनम् । ज्ञाता. २७ । उम्विहंताइ-उत्पतन्ति । ज्ञाता. २३२ । उववहाणं
। नि० चू०८ था। उविहति-उद्विजहाति-उद क्षिपति । ज्ञाता० १६८ । उववाइयं-उपयाच्यते-मृग्यते स्म यत्तत् उपयाचितं- उब्धिहामि-नयामि । ज्ञाता० १३९ । ईप्सितं वस्तु । ज्ञाता० ८४ ।
उव्वेग-उद्वेगं-चलनम् । ज्ञाता०५१। उववाय-उपपातः सेवावचनं-अनियमपूर्वक आदेशः । उसंतासंते-एषणीयस्यालाभः । मागितिमपि न लभ्यते । ज्ञाता. १५९ ।
बृ० द्वि० २७२ आ। उववायसमा-चमरचंपायां कालडिसगमवणे समा । उसत्त-उरसक्तः-उपरिलग्नः । ज्ञाता० ४० । ज्ञाता० २५०।
उसभ-वृषभ-वृषभपुरम्, अपरनाम क्षितिप्रतिष्ठितम् । उववूहणिया-शरीरं उपबृहयन्तीति उपबृहणीया। नि० आव० ६७० । द्वितीयं स्वप्नम् । ज्ञाता० २० । चू० प्र० २७४ अ।
उसवणं
। नि० चू० प्र०२३८ ब। उववेए-उपपेतो-युक्तः । ज्ञाता० ११ ।
उस्सग्गो-व्युत्सर्गः । दश० ३२ । उवसंते-उपसान्तः-कषायोदयाभावः । ज्ञाता० १०३ । उस्सण्ण-बाहुल्यम् वहुकालाचीर्णः । व्य० वि० २६५ अवसगा-उपसर्ग: उपद्रवो वचनचेष्टाविशेषरूपन्नः । ज्ञाता.
आ। १६७ ।
उस्सण्णदोस-हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उवसोहिय-उपशोभितः समारचितकेशत्वादिना जनित- उत्सन्न अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः । बाव.
शोभा उपशोभिता:-निर्मलीकृतः । ज्ञाता०१५६ । ५९० । उवस्सय-उपाधयः-वसतिः । शाता० २०५ । उस्सव-उत्सवः । बृ० प्र०१०४ अ । प्रियसनमादिमहः । उवहिउवगरणं-उपध्युपेकरण:-उपधिः-वर्षाकल्पादि स भग० ४७३ । उत्सव:-इन्द्रोत्सवादि । ज्ञाता. ८१ । एव च उपकरणं धर्मशरीरोपष्टम्भहेतुरिति । उत्त. उत्सव:-प्रियसमागमादिमहः । ज्ञाता० ५६ । ३५८ ।
उसाग-यनिविशेषणं क्रियते । उ०मा० । उवहिए-उपधिको मायित्वेन प्रच्छनचारी। ज्ञाता० ८१ । उस्सिचिय-उत्सिञ्च्य । आचा० ३४६ । उवाइणावेत्तए-उपादापयितुं ग्राहयितुम् । ज्ञाता० १७७ । उस्तिय-उछित:-अर्गलास्थानादपनीय । ज्ञाता० १०६ । उवाइतए-उपयाचितुं प्राथयितुम् । ज्ञाता० ८४।। उस्सियफलह-उच्छ्रितं स्फटिकमिव स्फटिक-अन्त:करणं उवाइय-उपयाचितम् । ज्ञाता० १३६ ।
यस्य स तथा । ज्ञाता० १०६ । उवाडणे-अवपाटनं-विदारणम् । भग० १२० । उस्सुक्कं-उच्छूलक-उन्मुक्तशुल्कम् । ज्ञाता० ४० । स्वातिणावेति-अतिक्रामति । नि० चू० प्र० ३५४ आ। | उस्सुय-उत्सुकः । ज्ञाता० १६१ ।
(१२३५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org