________________
उत्सुयकरं )
भाचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[करणसत्ती
एलुक
उस्सुयकर-औत्सुक्यकर-पेक्षणलम्पटत्वकरम् । माता० | एरवयदह
। जीवा० २९७ । २१६ ।
। व्य.दि. ३६२ । उस्सुयाएज-उस्सुकायेत-अनुत्सुकः उत्सुको मवेदुस्सुकायेत, एसण
। ज्ञाता. २२६ । विषदानम् । भग• २९ ।
एसणा
। अनुत्त० ३। । ज्ञाता०६५।
ओ . ऊणोअरिआ-ऊनोदरस्य भावः ऊनोदरता । दश. २७ ।
ओगाढ-अवगाढः-अवस्थितः । ठाणा० ३४ । ऊस-पृथिवीभेदः । आचा० २६ । ऊस?-उज्झियधम्मिए । नि० चू०प्र० १७०।।
ओगाहण-अवगाहणमवगाहः-अधस्तात प्रवेशः । दि. ऊसत्त-उपरि-उत्सक्तः । ज्ञाता०४।
चू० प्र० १६ आ। ऊत्तविय-उत्सृतः । ज्ञाता० १७ । उत्तं- ऊर्वीकृतम् ।
ओगाहणा-अवगाहना-स्वप्रदेशसग्निचिति: ।उत्त० ६८६।
अवगाहन्ते-आसते यस्या आश्रियन्ति वा यां जीवा: ज्ञाता० १३६ । ऊसास
। ज्ञाता० ७५ ।
साऽवगाहना शरीरम् । ठाणा. २०६ । ऊपिओदग-उच्छितोदकः। जीवा० ३२।।
ओघश्रतंऊसियं-उच्छिन:-अर्गलास्थानादपनीय ऊर्वीकृतो न तिर•
ओजस्वी-बलवान् । आचा० २६४ ।
ओदरिया-जीविताहेउ पन्वइया । नि० चू०प्र० ३४ अ। श्विनः । याज• १२३ । उच्छ्रितं-उद्धं नीतम् । ज्ञाता०
नि० चू० तु. ३७ आ। ऋज्वी-सामान्यग्राहिणी । नंदी० १०८ ।
ओभासति-याचयति । नि० चू०प्र०७८ अ । ओमच्छग-विपर्ययेण । नि० चू० प्र० १५१ आ।
ओयण-ओदनः कूरः । व्य० द्वि० १४२ आ । एकलाभिक-प्रधानं शिष्यं आशया गृह्णाति, शेषां स्त्वा.
ओलहिज्जति- ।नि० चू० वि० १२५ आ। चार्यस्य समर्थयति स एक लाभेन चरतीति । व्य.
ओहरिय-अपहृतः-अपसारितः । उत्त० ५८१ । प्र० २८६ अ। एकलाभिन-यदि भक्तं लभन्ते ततो न वस्त्रादीनि । व्यव० प्र. २८६ आ।
कंक-पक्षिविशेषः । अनुत० ४ । एकचेलुगादि-काहादि । नि० चू० प्र० ५। कङ्कतिका
। नंदी० १५२ । गंतं
। ज्ञाता. १६७।। कच्चायण-कात्यायनं कतस्यापत्य काव्यः । नंदी० ४८ । एगंतमणावाए। ज्ञाता. १९७।। कटक:
। नंदो० १६१ । एगचक्खु-काणः । प्रभ. १६२ ।
कटाह-कच्छपपृष्ठं भाजनविशेषः । अनुत्त० ६ । एगट्टिय-नौः । ज्ञाता० २२७ ।
कट्ट-खण्डम् । अनुत्त० ५। एगपञ्चवतारो-एकप्रत्यवतारः । (?)।
कटकोलंबए-शाखिशाखानामवनतमनं भाजनं वा । एगपासग
अनुत्त० ५। एगाइयाओ-एकत्र । आव० (?) ।
कडग-कबको वंशदलमथः । अनुत्त० ६ । एडए-एडक:-उतरूपः । उत्त० २७५ ।
कडजोगि-कृतयोगि-गीतार्थः । व्य० प्र०२४ बा। एण्हि-अधुना । पाव० (?) ।
कडालो-कटालिका-अश्वानां मुखसंयमनोपकरणविशेषः । एतव्वं
। (१) । अनुत्त० ६। एति। (१) । कण्डक:
।वंदी. १६३। ( १२३६)
। (?) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org