Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आया]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० १
[ आवनसत्ता
आया-आत्मा । ज्ञात०६१ ।
आर्यशं-तगरायामाचार्यस्थ शिष्यः । व्य० प्र० ३१५ अ । आयाण-आदानम् आदिः। व्य० प्र०२१० । आलभिए
। मग० ५११ । आयाणिहि-आजानीहि-अनुष्ठानद्वारेणावबुध्यस्व । ज्ञाता. आलभिया- क्षुल्लशतकगाथापतिवास्तव्या नगरी । उपा० १६१। आयार-प्राचार:-ज्ञानादिविषयमनुष्ठानम् । ज्ञाता० ६. । आलिंग-आलिङ्गो-मुरजनामा वाद्यविशेषः । राज० ३१ । आयारभंडग
आलिंगणवट्टए-आलिङ्गनवत्ति:-शरीरप्रमाण उपधानः । आयारभंडय-आचाराय-ज्ञानादिभेदभित्राय भाण्डक- राज.६३। उपकरण वर्षाकल्पादि आचारभाण्डकम् । ज्ञाता० ७५, आलिंगिणि-प्रालिङ्गिनी । ठाणा० २३४ । १९७ ।
आलि-आलि: वनस्पतिविशेषः । राज. ७६ । आयावित्तिए-आतापयितुं-आतापनां कर्तुम् । ज्ञाता० आलिघर- आलोकदली-वनस्पतिविशेष: । ज्ञाता० ९३ । २०४ ।
आलित्त-आदोप्त: ईषद्दीप्तः । ज्ञाता० ६०। प्रायासंचेयतो-आत्मसंचेतनीय:-आत्मनैवात्मनी दुःखो- | आलित्तपलित-आदीप्त:-ईषद्दीप्तः प्रदीप्त:-प्रकर्षेण दीप्तः त्पादनम् । व्य० प्र० १६६ अ ।
आदीप्तप्रदीप्तोऽत्यात प्रदीप्तः । ज्ञाता०६०। आयाहिणपयाहिण-आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रद- आलिताण
। राज०४६ । क्षिण:-परितो म्राम्यतो दक्षिण आदक्षिणप्रदक्षिणम् । आलीण-आलीन: आश्रितः । ज्ञाता०७७ । राज०१३ ।
आलीयग-आदीपक:-अग्निदाता । ज्ञाता. ७६ । आरंभ:-प्राणिवधः । तत्त्वा० ६-६।
आलुपंति
। ज्ञाता० ६७। आरबी-धात्रीविशेषः । ज्ञाता० ४१ ।
आलुक-कन्दविशेषः। अनुत्त० ६ । आराप-आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र | आलुका-कुण्डिका
। अनुत्त० ५। रमन्ते कीडन्ति स आरामो-नगरान्नति दूरवर्ती कोडापयः । आलोइयपडिक्कते
। ज्ञाता० १९८॥ राज० २३ । पारमन्ति ये तु माधवीलतागृहादिषु दम्प• | आलोए
। ज्ञाता.१६ त्यादीनि ते आरामः । ज्ञाता० २१-३३,३६ । आरमन्ते यत्र आलोएहि-मालोचनं-गुरोनिवेदनम् । ज्ञाता २०६ । माधवीलतागृहादिषू दम्पत्यावित्यसावारामः ।राज० ११२ | आलोयणादोसा-आलोचनाविधेर्दोषाः मालोचनादोषाः । आराहणा-आराधना-अखण्डकालकरणमित्यर्थः । उपा० । व्य०० १०८ आ।
आलोये-आलोके बहिः प्रस्थानसमयभाविनि । राज. माराहिते
। अन्त०७ ।। आराहेइ-आराधयति सम्पूर्ण निष्ठां नयति । उपा० १५ । | आवक हिए
। भग० १.६ आरंभित्ता
।ज्ञाता० १४६ । । य-यावस्कथिक-स्वाभयद्रव्यस्यास्तित्वकथां याव. आरुसिय-आरुष्टः । ज्ञाता. ७६ ।
दनुवर्तते । अनु० १३ । आरोग-मनाबाधः । ज्ञाता० १२५ । कालसहः । ज्ञाता | आवडिज्जंताणं-उत्ताडनम् । राज. ५२ ।
आवत्तणपेढिया-आवर्तनपीठिका नाम योन्द्रकीलको भाआयंखपट-विद्यासिद्धी दृष्टान्तः। व्य० प्र०१६अ। वति । राज०६२। आर्यचन्दना-मृगावत्या:-गुरुगी । य० प्र० ११७ आ। आवत्तो-आवर्तः । आव. २१७ । आर्यमहागिरे-पम्भोगोऽविनष्टे दृष्टान्त व्य० द्वि० २११॥ आवन सत्ता-आपन्न:-उत्पन्नः सत्त्वो-जीवः गर्भे यस्या आर्य रक्षित-मुरित। व्य० प्र० २८२ अ ।
सा । ज्ञाता० ८२ । ( १२२९ )
१२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316