Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कतिरे ]
। अनुत० ७ ।
.
कतिरेकनिया - कणिका - मध्यगण्डिका । नंदी ४४ । कन्नीरह-वर्णीरयः - प्रवहणविशेषः । ज्ञाता० ९३ । कपणवाइओ कम्पनपातिकः- कम्पनवायुरोगवान् । अनुत्त०
६ ।
कपप ढमते
अल्पपरिचित से शान्तिकशब्दकोषः, भा० ५, परि० १
। नि० ० तृ० ११ आ । कपिआकपिअं - कल्पाकरूपप्रतिपादकमध्ययनं कल्पाक ल्पम् । नंदी० २०४ ।
earट्ठी - लघवी दारिका । पिण्ड० ६१ ।
कम्मपवायें - कम्प्रवादं कम्मं ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षेण - प्रकृतिस्थित्यनुभाग प्रदेशादिभिर्भेदः सप्रपञ्चं वदतोति कर्मप्रवादम् । नंदी० २४१ । कम्मभूमिअ-कर्मभूमयः-मरतपश्वकै रवतपञ्चकमहा विदेहपश्वक लक्षणाः पञ्चदशः । नंदी० १०२ । कयनास - मोक्खनासाच । आव ० २७४ । करगगीबा-वाटिकाग्रीवा । अनुत्त० ५ । करणं - क्रियाविशेषः । भग० ६२८ । पिण्डविशुद्ध घादिपिण्डविशुद्धिः समितिर्भावना प्रतिमाश्च इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिग्रहाचैव करणं तु । नंदी० ५० । क्रिया | नंदी० १९०, १६३ । करणसत्ती करणं क्रिया तस्यां शक्ति:-प्रवृत्ति: करणशक्ति: । नंदी० १९० ।
करवाल:
कराल - उन्नतम् | अनुत्त० ६ । करीरं प्रत्यग्रं कन्दलम् । अनुत्त० ४ । करीलो-वंशजातिः । व्यव० प्र० २७८ मा । कलमल - चेतः क्षोभः । उप० मा० गा० ३१८ । कलाव-कलापः । जीवा० २५९ ।
कलुस - कलुषम् - मलिनम् । भग० ३०६ । कल्पा:
| नंदी० १६५ ।
Jain Education International
। व्य० दि० १७ अ ।
कल्याणकारिन्। ज्ञाता० ५५ । - कल्याण विजय मुनिविशेषः । ज० प्र० ५४५ । कवडं मनोमायः । उप० मा० गा० ४५६ । कसिण - कुरनं नाम यदापन्नं तत्सर्वमन्यून मनतिरिक्तं
दीयते । व्य० प्र० ११८ आ ।
कहका - गायकाः मधुरस्वराः । प्रश्न० १५६ ।
[ कुवकुसा
कोकटुक यस्य व्यवहारः कोकटुक माप इव न सिद्धिमु पयाति । व्य० प्र० ३१६ आ ।
काई किञ्चित् । उप० मा० गा० ४२४ । काकजंघा - काकजङ्घा - वनस्पतिविशेषः । अनुत० ४ । कागंदी-भद्रासार्थवाही वास्तव्या नगरी । अनुत्त० २ । भद्रासार्थवाही वास्तव्या नगरी । अनुत्त० ८ | काणको चोरितमहिषो । व्य० प्र० २८५ आ । काय औदारिकादिः । आचा० ४२ ।
कारक - हेतुः । नंदी० १६५ ।
कारण इं- कारणानि विवक्षितार्थनिश्चयस्य जनकानि ।
ज्ञाता० ११० । कारणिक:
। नंदी० १५२, १५५ । का रेलक- वल्लीविशेष फलम् । अनुत्त० ६ । कालिक - कालेन निर्वृत्त कालिकं यहिवसनिशा प्रथम. पश्चिमपोरुषीद्वय एव पठ्यते तत्कालिकम् । नंदी० २०४ । कालिपोरि - काकजङ्घावनस्पतिविशेषपर्वः । अनुत्त० ४ । काशन्ते स्वभाव लभन्ते । भग० ७७६ । काष्ठ-श्रेष्ठीविशेषः । नंदी० १६६ ।
कासव - कश्यपस्यापत्यं काश्यपः । नंदी० ४८ । किणिका ये वादित्राणि परिणाति वाद्यानां च नगरमध्ये नीयमानानां पुरतो वादयन्ति । व्यव० प्र० २८५
अ ।
| नंदी० १५८ ।
किरिआ - क्रिया- कायिक्यादयः । नंदी० २४१ । किरिआविसालं - क्रियाविशालं क्रिया- कायिक्यादयः संयम. कियाच ताभिः प्ररूप्यमाणाभिविशालम् । नंदी ० २४१ । किरियवाइ-क्रियावादी- क्रिया- आत्मसमवायिनीं वदन्ति तच्छौला ये ते क्रियावादिनः । नंदी० २१३ । किल-कटः । भग० ६२५ । किलकिलायमान:किलेस - क्लेशाः कर्माणि । वृ० प्र० १२६ मा । कीवो-श्वा । उप० मा० गा० १३६ । कुंड - कुण्डं गङ्गाकुण्डादि । नंदी० २२८ । कुंडिया- कुण्डिका - आलुका । अनुत्त० ५ । कुंभ - ललाटम् । बृ० तृ० १३ अ । कुरकुसा - अतिगुविकाः । बृ० तृ० १९५ अ । १२३७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316