Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
घट्टमट्ठ]
माचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[छट्ठाण
घट्टमट्ठ
। भग० ५४० । | चार्वाक:-चर्वणशीलः । ध्य. प्र. ३१६ मा । घडं-अच्यत्यमलिनमित्यर्थः । नि० चू० द्वि० ११९ ।। चित्त-चित्तशब्देन किलिञ्जादिकं वस्तु । अनुत्त० ५। घणकुड्डा-पक्किट्ठगादि घणकुड्डा। नि० पू० प्र० २६७ अ । | चित्रप्रसुप्तिः-अस्पन्दने द्वितीयो भेदः । ध्य. द्वि० १९. घत्थं-ग्रस्तं-आपूरितम् । बृ० द्वि०२४१ अ । धय
।नि० चू० प्र० ३३२ आ। चियत्तदेहे-परीषहादिसहनत: त्यक्ते देहे । ठाणा० घयगोलिया
। नि० चू० प्र०२४४ ।। ४६४। घयपुस्समित्तो-घृतपुष्पमित्रः आयरक्षितगच्छे मुनिः । चियाए-त्यागः-तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो आव० २०७ ।
गौरवत्यागः, सर्वसङ्गानां संविग्नः मनोज्ञसाधुदानं वा। घयमहूसंजुत्तं-धृतमधुसंयुक्तः । आव० २८८ ।
सम० १७ । घोटककंडूयिय-घोटककडूयितं नाम यथा वारंवारेण | चोणपिढ
। दश० चू० २३ । परस्परं प्रच्छन्नं तत् घोटकयोः परस्परं कण्डूयितमिव | चुंबिता
। नि० चू० प्र० ११३ अ । घोटककडूयितम् । व्य०द्वि० २१ ।
चुना-सुहुमाभेदकता । नि० चू० द्वि० ५० मा। चेटिका
विशे० १००६ । चंदिमा-अनुत्तरोपपातिके तृतीयवर्गे षष्ठममध्ययनम् ।।
चेलकण्ण-वस्त्रकणंः । आचा० ३४५ । अनुत्त० २ ।
चेल्लय-क्षुल्लकः । दश० १०२ । चउप्पय-चतुष्पदं-हस्त्यश्वमहिष्यादि । आव० ८३६ ।।
| चोक्षः- स्वल्पस्यापि शङ्कितमलस्यापनयनात् । जीवा० चक्कभमे- ।नि० चू० प्र० ३४६ मा ।
२४३ । चक्कलीकरणं-उज्जुय उम्मप्फालियकरणं तरियं वा
चोदक:-उपपन्नप्रनकारी । व्य० प्र० ३१ आ । चकलीकरणं । नि० चू० द्वि० १५१ आ।
चोलपट्टो-अग्रपुरः । व्य० द्वि० ६१ अ । चक्कियासाला-चक्रिकाशाला-तोलविक्रयशाला । व्य० च्छंदना-पूर्वगृहीते नानशनादिनो साधूनामम्पर्थना । बृत द्वि० ३४० अ ।
प्र. २२२ । चक्खभिया-दर्शनभीता:-दर्शनादेव भीताः दर्शनभीताः । | च्छ डिय-छटिता-निस्त्वचिता । जं० प्र० ५७ । आचा० ३०२ ।
च्छरु-सरुः खड्गादिमुष्टिः। जं० प्र० १०१। चत्तदेहो-स्यक्तदेहः-सप धुपद्रवेऽपि नोत्सारयति अक्षिमल-च्छलत्थ-षडर्थः । विशे० ४२६ । दूषिकामपि नापनयति । ओघ० १७५।।
च्छाए-छाया-आकारः । जं०प्र० २८ । चन्द्रगुप्त-
। व्य० प्र० ३१६ आ।
च्छाता-बुभुक्षिता । ध्य. द्वि० २.२ आ । चय-पिण्डोभवनम् । अनु० २६५ ।।
च्छिवाडीय-पुथगपणमे चउत्थं । नि० चू०प्र० १८१ । चल-चलो नाम मुहर्तमात्रेण गन्ता । व्य.द्वि.१४६ अ। च्छीरबिरालि
।भग ८०४॥ चवेड-चपेटा-चापेटी विद्या, यया अन्यस्य चपेटायां दीयमानायामातुरः स्वस्थो भवति सा चापेटी। व्य० द्वि० | छकोडोए-षट्कोटोकः । जीवा० २३१ । १३३ आ ।
| छगणिया-पोमयप्रतरः । अनुत्त० ५ । चाउलधोवणे-संदुलधावनम् । ठाणा० १४७ । छज्जीवणिया-षड्जीवनिकायिका-एतन्नामाध्ययनम् । दश. चाहूं-(शीवचनम्) अनशनम् । व्य० प्र० १५५ आ।। १३७ । चाणक्य
। व्य०प्र० ३१६आ। छद्राण-षट्स्थाना प्राणातिपातादिलक्षणा । मोष. चारग चारग:-कुड्यकुट: । प्रभ० १६ ।
। २२४ । ( १२४०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316