Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उपराग ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० १
[ उस्सुय
उपराग-उपराग:-उपरञ्जनं ग्रहणमू । प्रभ० ३६ ।। | उवायं-कारणं, क्रम वा । ज्ञाता. ३४ । उबरुद्ध-उपरुद्धः-पञ्चदशसुः परमाधार्मे केषु षष्ठः । उत्त० | उवोलण-अवपीडनम् । ज्ञाता० २३२ । .
उवेहे-णिरक्खति । दश० चू० १२० । उवलंमणा-उपालम्भना युक्तमेतद्भवादृशामित्यादि ।ज्ञाता| उव्वटण-उद्वर्त्तनम् । ज्ञाता. १८३। २३८ ।
उन्धतति
।ज्ञाता० १४॥ उवललिय-उपललितं-कीडीतविशेषरूपम् ।ज्ञाता० १६८। उब्वलण-उद्वेलनं-देहोपलेपम् । ज्ञाता० १८३ । उवलालिजमारणे-
ज्ञाता०३७, ४१। उवाहित्थ-उद्बाधयति । ज्ञाता० ८७ । उलिपंति-घटकमुखस्य तत्पिधानकस्य च गोमयादिना उविबग्ग-उद्विग्नः-उद्वेगवान् । ज्ञाता० १६१, ९४ । रन्ध्र मञ्जन्ति । ज्ञाता १२९ ।
उम्विद्ध-उद्विद्ध-उण्डम् । ज्ञाता० २ । उववण-उपवनं-भवनासन्नवनम् । ज्ञाता. २७ । उम्विहंताइ-उत्पतन्ति । ज्ञाता. २३२ । उववहाणं
। नि० चू०८ था। उविहति-उद्विजहाति-उद क्षिपति । ज्ञाता० १६८ । उववाइयं-उपयाच्यते-मृग्यते स्म यत्तत् उपयाचितं- उब्धिहामि-नयामि । ज्ञाता० १३९ । ईप्सितं वस्तु । ज्ञाता० ८४ ।
उव्वेग-उद्वेगं-चलनम् । ज्ञाता०५१। उववाय-उपपातः सेवावचनं-अनियमपूर्वक आदेशः । उसंतासंते-एषणीयस्यालाभः । मागितिमपि न लभ्यते । ज्ञाता. १५९ ।
बृ० द्वि० २७२ आ। उववायसमा-चमरचंपायां कालडिसगमवणे समा । उसत्त-उरसक्तः-उपरिलग्नः । ज्ञाता० ४० । ज्ञाता० २५०।
उसभ-वृषभ-वृषभपुरम्, अपरनाम क्षितिप्रतिष्ठितम् । उववूहणिया-शरीरं उपबृहयन्तीति उपबृहणीया। नि० आव० ६७० । द्वितीयं स्वप्नम् । ज्ञाता० २० । चू० प्र० २७४ अ।
उसवणं
। नि० चू० प्र०२३८ ब। उववेए-उपपेतो-युक्तः । ज्ञाता० ११ ।
उस्सग्गो-व्युत्सर्गः । दश० ३२ । उवसंते-उपसान्तः-कषायोदयाभावः । ज्ञाता० १०३ । उस्सण्ण-बाहुल्यम् वहुकालाचीर्णः । व्य० वि० २६५ अवसगा-उपसर्ग: उपद्रवो वचनचेष्टाविशेषरूपन्नः । ज्ञाता.
आ। १६७ ।
उस्सण्णदोस-हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उवसोहिय-उपशोभितः समारचितकेशत्वादिना जनित- उत्सन्न अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः । बाव.
शोभा उपशोभिता:-निर्मलीकृतः । ज्ञाता०१५६ । ५९० । उवस्सय-उपाधयः-वसतिः । शाता० २०५ । उस्सव-उत्सवः । बृ० प्र०१०४ अ । प्रियसनमादिमहः । उवहिउवगरणं-उपध्युपेकरण:-उपधिः-वर्षाकल्पादि स भग० ४७३ । उत्सव:-इन्द्रोत्सवादि । ज्ञाता. ८१ । एव च उपकरणं धर्मशरीरोपष्टम्भहेतुरिति । उत्त. उत्सव:-प्रियसमागमादिमहः । ज्ञाता० ५६ । ३५८ ।
उसाग-यनिविशेषणं क्रियते । उ०मा० । उवहिए-उपधिको मायित्वेन प्रच्छनचारी। ज्ञाता० ८१ । उस्सिचिय-उत्सिञ्च्य । आचा० ३४६ । उवाइणावेत्तए-उपादापयितुं ग्राहयितुम् । ज्ञाता० १७७ । उस्तिय-उछित:-अर्गलास्थानादपनीय । ज्ञाता० १०६ । उवाइतए-उपयाचितुं प्राथयितुम् । ज्ञाता० ८४।। उस्सियफलह-उच्छ्रितं स्फटिकमिव स्फटिक-अन्त:करणं उवाइय-उपयाचितम् । ज्ञाता० १३६ ।
यस्य स तथा । ज्ञाता० १०६ । उवाडणे-अवपाटनं-विदारणम् । भग० १२० । उस्सुक्कं-उच्छूलक-उन्मुक्तशुल्कम् । ज्ञाता० ४० । स्वातिणावेति-अतिक्रामति । नि० चू० प्र० ३५४ आ। | उस्सुय-उत्सुकः । ज्ञाता० १६१ ।
(१२३५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316