Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उक्किट्ठा ]
आचार्यश्रीआनन्दसागरसूरिसङ्घलित:
[ उत्कम्पनदीपा
उक्किद्रा-उत्कृष्ट। ज्ञाता०३६ ।।
उच्छढ-उज्झितमिवोज्झितम् । ज्ञाता.८ । उक्कोडिया-उक्कोडा-उत्कीटा-लञ्चेत्यर्थः तया ये | उच्छेवो-पगिपेलेवच्छातिते णेव्वे गलणं उच्छेवो । निल व्यवहरन्ति ते उत्कोटिकाः । ज्ञाता० २ ।
चू० प्र० २३२ था। उक्कोरण-केदारमृत्पिण्डाः । नि० चु० प्र० ३५१ था। उज्जलनेवत्थ-उज्वलनेपथ्यः-निर्मलवेषः । ज्ञाता० २२१ । उक्खित्त-उत्क्षिप्त:-उत्पाटितः । ज्ञाता० ७० । उज्जला-उज्ज्वला-विपक्षलेशेनापि अकलङ्किता। ज्ञाता. उक्खेव-सरक्षेप:-प्रस्तावना स च मतियममौचित्येन स्वयमेव वाच्यः । भग० ८१२ ।
उजाण-उद्यानं-पुष्पादिपवृक्षसंकुलमुत्सवादी बहुजनभोउगगतवे-उग्रतपा । ज्ञाता०६।
ग्यम् । ज्ञाता. २ उग्गय-उद्गत:-व्यवस्थितः । ज्ञाता० १४ ।
उजाणजत्ता
ज्ञाता०३६। उग्गयात्त-सूर्योद्गमात् परं प्रतिश्रयावग्रहाद् बहिः | उजितसेलसिहरे-नेमिनाथनिर्वाणभूमिः । ज्ञाता० २२६ । प्रचारवच्छरोरवान् । बृ० तृ. १७९ आ।
उज्जुग-ऋजुकं-सरलम् । ज्ञाता० ६३ । उम्गविस-उग्रं दुर्जरत्वाद्विषं यस्य स उपविषः। ज्ञात
उज्जुत्तो-स्वध्यायादौ सोत्साहः । बृ० तृ० ९२ आ। उज्जविता
।नंदी०१६० । उग्गसेण-राजेश्वरविशेषः । ज्ञाता०४९ राजाविशेषः ।। उज्झर-
निरः । ज्ञाता. २६ । सदकस्य प्रपातः । ज्ञाता० २०७।
ज्ञाता० ६७ । निर्झरः । ज्ञाता. १६१ । उग्गह-अवग्रह-आवासम् । ज्ञाता० ८ ।
उज्झितए-उजिझतं-सर्वस्या देशविरतेस्त्यागेन । ज्ञाता. उग्गहणंतर्ग-उगह इति जोणिदुवारस्स सामइकी संज्ञा १३६ । अहवा उदुयं ओगिण्हतीति उग्गहणंतगं, तच्च तनु पर्यन्ते उज्झियधम्मिय-उज्झितं-परित्यागः स एव धर्म:-पर्यायो मध्ये विशालं नौवत्, ब्रह्मचर्य संरक्षणार्थ गृह्यते, गणणा यस्य । अनुत्त० ३ । प्रमाणेनक, आर्तवबीचपातसंरक्षणार्थ घने वस्त्रे क्रियते, उझिया-धरणस्य प्रथमपूत्रधनपालस्य भार्या । ज्ञाता० पुरुषसमानस्पर्शपरिहरणार्थ समानस्पर्शत्वाच्य मसिणे ११५ । वस्त्रे क्रियते, प्रमाणतः स्त्रीशरीरापेक्ष्यम् । नि० चू० प्र० | उढवेसि-उद्धरसि । ज्ञाता० ६६ । १७९ आ।
उडाए उट्ठति-उत्थानमुत्था-उध्वं वर्त्तनं तया उत्थया
। ज्ञाता० १९७। उत्तिष्ठति उत्थाय च । ज्ञाता०८ । उच्चदाण-उच्चस्थानानि ग्रहणामादित्यादीनम् । ज्ञाता० | उद्राण-उत्थान-उत्पत्तिम् । ज्ञाता. १८६ ।। १२५ ।
उहाणपरियावणियं-उत्पत्ति परियापनिका च कालान्तरं उन्नतभयगो-तुमे ममं एच्चिरं कालं कम्मं कायव्वं, 'जं| यावत् स्थितिरित्युत्थानपरियापनिकम् । ज्ञाता. १८६ । एत्तियं तेण धणं दहामि । नि० चू० द्वि० ४४ आ। उहति-आपठ्ठीव्यति-निष्ठीवनं कुर्वति । भग० १६७ । उच्चार
।शाता० ६१। उडुप-कोट्टिवो । नि• चू० प्र० ४५ अ । तारणसाधनम् । उच्चावए
।ज्ञाता०१६६।
___ आव० ५६ । उच्चावाय-असमञ्जसम् । ज्ञाता. २०० ।
।नि. चू०प्र० २१० । एचछायणया-उच्छादना-जातेरपि बावच्छेदनम् । ज्ञाता.
| उड्डुचग-उड्डुञ्चकः (देशी०), उपहासः । बृ० प्र० ८६ आ। २३६ ।
उड्डुरुस्से-प्रद्वेष योयात् । बृ० प्र० १०० आ। उच्छगंडियं-इक्षुगण्डिय-सपर्वेक्षुसकलम् । आचा० ३५४ । उतओ-पव्वदेससहितं । नि० चू० तृ. २३ अ । उच्छहइ-अवष्टम्नाति विध्यतीत्यर्थः : ज्ञाता०६८। । उत्कम्पनदीपा:-ऊर्ध्वदण्डवन्तः पञ्जरदीपा: । ज्ञाता. ४४ ।
( १२३२ )
उडुसद्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316