Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आएस ]
अल्पपरिचितसंद्धान्तिकशब्दकोषः, भा०५, परि. १
[ आत्तो
आएस-आयासकर:-छादेशः, मादेशितोवा, आदेशनं वा। | आघवणं
। ज्ञाता० १०१ । व्य.द्वि. ३३६ मा।
आघवणा-आख्याना-प्रज्ञापना-भेदतो वस्तुप्ररूपणाः । आओगपओगसंपउत्ते-आयोगप्रयोगसम्प्रयुक्त:-आवाहन. उपा० ८७ । ज्ञाता०४६ । विसर्जनकुशला । राज० ११ ।
आघायणं-वधस्थानम् । ज्ञाता० १६३ । आओसेजा-आक्रोशयामि मृतोऽसि त्वमित्यादिभिः शा- | आचारकुशलो-यो गुर्वादीनामागच्छतामभ्युस्थानं करोति । पैरभिशपामि । उपा०४२ ।
व्य० प्र० २९० आ। आकुंच-विहस्तविस्तारः। व्य०प्र० २२२ आ।
आजिनक-चर्ममय वस्त्रम् । निरय. १ । आकृष्ठिविकृष्ट्रा
। ध्यप्र.६४ो । आजीव:-आजीविक: अतीतादिभावकथने हटान्त: । आक्खलके
। पिण्ड० १२९ । व्य. प्र. १६३ अ । आक्खाटके
पिण्ड १२६ । आजीविय-आजीविक:-गोशालकशिष्यः । उपा० ३९ । आगतपण्हता-आगतप्रश्नवा-पुत्रस्नेहात स्तनागतस्तन्या। आजीवियसभा-पोलासपूरे आजीविकसमा । उपा. ४४ । अन्त० ७ ।
आडोलियातो-रुद्धा उन्नाइया इति वा उच्यते । ज्ञाता आगते
। ज्ञाता० ३६ । २३५ । आगतो
। व्य०प्र०१४६ मा।| आडाध-आटोप:-स्फारता । ज्ञाता० ३।। आगमणपवित्तिए-आगमनप्रवृत्तिको गृहितावार्तः । आढक-आठक:-चतुष्प्रस्थकम् । ज्ञाता० १२६ । ज्ञाता. ४१ ।
आढति-आद्रीयति । ज्ञाता. ६१ । आगमववहारी-आगमव्यवहारिण:-प्रत्यक्षज्ञानिनः। व्य. | आढाति-भाद्रीयते-आदरं करोति । ज्ञाता. २८ । प्र. ६३ अ।
आणद-कप्पडिसयस्स नवममध्ययनम् । निरय. १९ आगमव्यवहारिणः-केवलज्ञानी-मन:पर्यायज्ञानी-अवधि- | पूप्फिए अतिदेशः । निरय० २२ । उपासकदशाया ज्ञानी-चतुर्दशपूर्वी च अतव्यवहारिणः । व्य० प्र०५ | प्रथममध्ययनम् । बानन्दाभिधानोपासकवक्तव्यताप्रतिबद्ध
मध्ययनमानन्दः। वाणिजग्रामे गाथापती। उपा०१ आगमेस्संति-आगमिस्यामि-गृहीष्यामि । व्य० द्वि० | आणत्ति-आज्ञप्ति:-आदेशः। ज्ञाता. ११८। ४१८ आ।
आणत्तियं-आज्ञप्ति-आदेशम् । ज्ञाता०१८। आगमो-अर्थरूपः । व्य० प्र.२८६ मा ।
आणपाण-प्राणापानी प्राणदयम् । बाचा० ५९। आगयगधी-बागतगन्धी-जाससुरभिगम्धी । ज्ञाता० ११६. आणा-आजा-अवश्य विधेयतया आदेशः । ज्ञाता० १५८ । १२६ ।
| आशापासू-उच्छ्वासनिश्वासः । ज्ञाता० १०४ । आगलणं-वैकल्यम् । व्य० प्र० १३२आ।
आणिअल्लिया
। ज्ञाता. ३६ । आगाढ-शरीरस्योष्मा येनोक्तेन जायते तमागाढम् | नि० | | अणिल्लियाणं
। अन्त०४। चू० प्र० १७७ था । भृशम् । आव० ६२६ । अणुओगिए-व्याख्याने नियुक्ता:-कालिकश्रुतानुयोगिकः । आगाढप्रज्ञानि-शास्त्राणि । व्य० प्र० २२६ । कालिकश्रुतानुयोगः यस्य विद्यते इति भानुयोगो । आगायसमए-आसन्नीभूतोऽवसरः । ज्ञाता० १६३ । । नंदी। आगारा-आकारा-शरीरयता भावविशेषाः। व्य० प्र० आतंका-बात:-सद्योघातिनः । ज्ञाता. १४॥ ६४ा ।
आताडनं-तलतालकंसतालानामाताडनम् । राज०५२ । मागासथिग्गल-शरदि मेघविनिर्मुक्तमाकाशखण्डम् । राण. आतियणो-अदने अभक्षणे । व्य० प्र० १८० अ ।
| आत्तो-शानदर्शनचारित्राणि येनाप्तानि स भवति आप्त:(१२२७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316