Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 229
________________ अहासुत्त ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [आऊसिय अहासुत्त-यथासूत्रं सूत्रानतिक्रमेण । ज्ञाता० ७२ । | अइविप्पगिट्ठ-अतिविप्रकृष्ट:-अतिदीर्घः । ज्ञाता. १९५ । अहासुह-यथासुखं सुखानतिक्रमेण । ज्ञाता० ७३ ।। अग्गिला-पूर्वतना । पउ० ७१-७४ । अहासुहुम-मनसा कषायान् कुर्वन् यथासूक्ष्मः । ठाणा० | अच्छिन्देजा-आच्छिन्द्यात् । उपा० ३९ । ३३७ । यथासूक्ष्म-सारः । ज्ञाता० ३१ । अप्पभूय-अल्पत्वम् । उत्त० ३८५ । अहासुहुमकुसोल-सूक्ष्मकुशीलः अयं तपश्ररतीत्येवमनुमो- | अल्फालिजमाणं-आस्फालनम् । राज. ५२ । द्यमानो हर्ष गच्छन् यथासूक्ष्मकुशीलः । ठाणा० ३३७ । । ज्ञाता० २० । अहासुहमबउस-किश्चित्प्रमादी अक्षिमला द्यपनयन् वा | असम्भूतं-अभूतोद्भावनरूप: अचौरेऽपि चौरोऽयमित्यादि, यथासूक्ष्मबकुशः । ठाणा० ३३७ । असद्भूतं-दुष्टाभिसन्धित्वादशोभनरूपम् । मग. २३२ । अहिगयट्ठज्ञाता० १०९ । आ अहिगरण । ज्ञाता. १०९ । आई-आईतिनिपातो वाक्यालङ्कारे अवधारणे वा। उपा० अहिच्छत्त-नगरविशेषः । ज्ञाता. १९३ । अहिच्छत्ता-नगरीविशेषः । माता० १६३ । आइ-आदि:-निवेशः । ज्ञाता० ३ । अहिद्विजमाण-अधिष्ठीयमानः-समाक्रम्यमाणः । ठाणा० आइक्खया-आख्यायिका-ये शुभाशुभमाख्यान्ति । राज० २॥ १८७ । आइच्च-आदित्य:-द्वितीयो लोकान्तिकः । ज्ञाता० १५१ । अहिमड-अहिमृतकः । ज्ञाता० १२६ । आइणग-आजिनक-चर्ममयं वस्त्रम् । राज०९। अहियासेसि-अविचलितकायतया अध्यासयसि । शाता० आइण्ण-आकीर्ण:-वेगादिगुणयुक्तः । ज्ञाता० ५७ । आइद्ध-आदिग्ध-व्याप्तम् । ज्ञाता. ६५ । अहिलाण-मुखबन्धन विशेषः । ज्ञाता० २३० । आइन्न-आकीर्णः । ज्ञाता. ३ । अहिलोडिया-गोपालिकाख्यो हिसकजीवः । वृ० तृ. आइयणं-प्रत्यापिबति । बृ० तृ० १५५ आ। १६. आ। अदने-भक्षणे । व्य. प्र. १८. अ. अहोलोगवत्थव्वया-गजदन्तकानामधः अधोलोकवा. आईन्न-पाकीर्णः जात्यश्वः । ज्ञाता० २२८ । स्तव्याः । ज्ञाता० १२६ । आउट्टइ-आ कुट्टयति, आलोचति । ग्य. द्वि० ३८६ आ। अहेसणिजाई-यथेषणीयानि-अपरिकर्माणि । आचा० आउट्टावेमि-आवर्तयामि । ज्ञाता० १११ । ३९७ । आउजाणि-बातोयानि । पाव. २०४ । अहोसिर । बाचा० ४२७ । त्य । ध्य० प्र०१६ मा ।। आडट्टियाठितो-उपेत्य स्थितः । व्य० वि० ३७० मा । अंकघाती। नि० चू० वि० ९३ आ। आउट्टे-आवर्तयेत् अनुकूलयेत् । व्य० द्वि. २०२ बा। अंगादानं ।नि० चू० वि० ३० आ। | आउर-आतुर:-क्रुधा पिपासया वा पीडितः । व्य० प्र. अंजली-प्रसृतिद्वयं-थूमा वीयाणं वितिय पव्वमेत्तेसु पणगं २३ बा । अंगुलि मूले दस बाउरेहाए पण्णग्स बंगुट्ठतो वीस | आउसणा । शाता. २३५. पसतीए भिण्ण मासो वितिय पसतोते मासो अंजलीत्यर्थः। आउसति । ज्ञाता० २३३ । नि. चू० वि० १२० आ। आउस्सति । ज्ञाता० २३५। एतरतेणो-पाम देसेतरे सुहरंतो। नि० चू० वि० ३८ आ। | आउह-आयुधं-खेटकादि । राज० ११८ । एधपुर ।नि० चू० द्वि० ४२ आ । | आऊसिय-प्रविष्टः । ज्ञाता० १३७ । सङ्कुचितम् । अंबं-योवेष ऊणं अंवं भण्णति । नि० चू.द्वि. १२४ आ।। ज्ञाता० १३८ । (१२२६ ) अ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316