Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
प्रवहडग ]
आचार्यश्री आनन्दसागरसूरिसङ्कलित :
[ असहाहुदंसण
पश्चाद्भागनयनम् । ज्ञाता० ८६ । अवहडबंवण-अवझोटनेन-अवमोटनेन कुकाटिकायाः वाह्योच पश्चाद्भागनयनेन बन्धनम् । ज्ञाता० ८६ । अब हरेखा - अपहरेद् - चोरयेत् । उपा० ४२ । अवसई
अवहडग - अबझोटनं - अवमोटनं कृकाटिकायाः बाहोश्व | अवच्छित्तिनयद्वय-अध्यवच्छिन्ति प्रतिपादनपरो नयो अara छतिनयस्तस्यार्थो अव्यवच्छित्तिनयार्थी द्रव्यमित्यर्थः तद्भावस्तत्ता द्रभ्यापेक्षा इत्यर्थः । नंदी० ११५ । अवृह - अपरोह: - निश्चयः । ज्ञाता० ११ ।
। ज्ञाता० २३५ ।
tray - अव्ययः कियताममि व्ययाभावः । ज्ञाता० १०७ । अव्वाबाह-अव्यावाधः सप्तमलोकान्तिकः । ज्ञाता १५०, १८६ ।
अशोक - खाद्यविशेषः । उपा० ५ ।
अश्लोक - अश्लोकः षष्ठः मयः । आव ० ४७२ | अश्ववाह
अष्टापद - तार्थम् । नंदी० २४२ । असंकेमाण- अशङ्कमानः- विवक्षित प्राप्ती सन्देहमविदधतः ।
अवहार - अपहारः - अपलपनम् । उपा० ७ । अव हिए- अपहृतः । ज्ञाता० ८५ । अवहट्ठा
1
। ज्ञाता० २४० ।
अहिल्लेसे - संयमाद् बहिर्भू चित्तवृत्तिः । ज्ञाता ७२ । अव होलंत - प्रवघोल यतः - डोलायमानः । ज्ञाता० १३३ । अबाईणपत्त- अवाचीनपत्र:, अधोमुखपलाशः, अवातीनपत्र, अवतोपहत बर्हः । ज्ञाता० ५ ।
अवाउड- अप्रावृत्तम् । राज० १४० । अवाए- अपायो - निश्वयः । नंदी० १७६ । अवाय अवगृहीतस्येहितस्यार्थस्य निर्णय रूपोऽध्यवसायो अवाय:, अयमित्यादिरूपोऽवधारणात्मकः प्रत्ययः । नंदी० १६८ | प्रकान्तार्थं विशेषनिश्चयोऽपायः । राज० १३१ । अविदमाण - अलभमानः । ज्ञाता० २९ । अवि-अपि सम्भावने : ज्ञाता० ८६ । अविग्वन - अविग्धः - अन्तरायाभवः । ज्ञाता० १६६ । अविच्छिओ-अज्ञाततस्वः । उ०मा० । अविणिमाण - अविनीयमानः अनपनीयमानः । ज्ञाता०
२५ । अि
| ज्ञाता० ६३ । अवितह - अवितथं न वितथम् । ज्ञाता० १७५ । अवितहमेयं सत्यमेतदित्यर्थः । भय० १२१ । एवमेवैतत्
ज्ञाता० ४७ । यवितथम् । ज्ञाता० ३० । अविन्ना - अविशा - अबीना: । (?) । अवियाउरी - अधिजननशीला । ज्ञाता० ७६ अविश्य-प्रविरतो- विशेषतस्तपस्यरतः । ज्ञाता० २२० । अविरलपत्त- निरन्तरदलः । ज्ञाता० ५ । अविरुद्ध - वैनयिकः । ज्ञाता० १९३ ।
बिहु - अविधववधूः जीवश्पतिकनारीः । ज्ञाता० ३६ । अवीरिए। ज्ञाता० १९७ ।
Jain Education International
ง
1
ज्ञाता ३० ।
असंखपरिणाम असङ्ख्य परिणामम् । ज्ञाता० ३१ । असंगए - असङ्गतः - स्कन्धावस्थितः । ज्ञाता• २३७ । असंघयण - असंहननी - अस्थिसचयरहितः । सम० १५० । असंजय - असंयतः - संयमरहितः । ज्ञाता० २२० । असंदिद्ध-असनग्ध- असन्देहम् । ज्ञाता ३० । असंपन्न दोहला - असम्प्राप्तदोहदा । ज्ञाता० २८ । असं पुन्न दोहला - असम्पूर्णदोहदा । ज्ञाता० २८ । असंमाणिय दोहला - असम्मानितदोहदा । ज्ञाता० २८ । असंविग्गा - असंविग्नाः पार्श्वस्थावसन्नकुशीलसंसक्तयथा छंदाः । व्य० द्वि० ३२८ आ ।
असई - असृती - मापविशेषः । ज्ञाता० ११६ । असईजन - असतीजनः दासीजनः । उपा० १० । असणक - असनको वियका मिधानो वनस्पतिः । ज्ञाता० ६ । असणि सुअ-मिथ्याभूतं क्षायोपशमेनासंज्ञोश्रुतम् । नंदी०
१९१ असत्थ परिणया
। विशे० ४३७ ।
। ज्ञाता० १०७ ।
असम्भाव- असद् भावः - वस्तूः वस्तुधम्मंः । ज्ञाता० १७४ । असमन्नागए - असमभ्वागताः - शीतल विहारिणः । आचा० २५४ । असहेज
असाय स्थान
-
( १२२४ )
असाहुदंसण - असाधुः शंनं साधूनामदर्शनः ।
For Private & Personal Use Only
। ज्ञाता० १०९ ।
। नंदी० ९० ।
ज्ञाता..
www.jainelibrary.org
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316