________________
प्रवहडग ]
आचार्यश्री आनन्दसागरसूरिसङ्कलित :
[ असहाहुदंसण
पश्चाद्भागनयनम् । ज्ञाता० ८६ । अवहडबंवण-अवझोटनेन-अवमोटनेन कुकाटिकायाः वाह्योच पश्चाद्भागनयनेन बन्धनम् । ज्ञाता० ८६ । अब हरेखा - अपहरेद् - चोरयेत् । उपा० ४२ । अवसई
अवहडग - अबझोटनं - अवमोटनं कृकाटिकायाः बाहोश्व | अवच्छित्तिनयद्वय-अध्यवच्छिन्ति प्रतिपादनपरो नयो अara छतिनयस्तस्यार्थो अव्यवच्छित्तिनयार्थी द्रव्यमित्यर्थः तद्भावस्तत्ता द्रभ्यापेक्षा इत्यर्थः । नंदी० ११५ । अवृह - अपरोह: - निश्चयः । ज्ञाता० ११ ।
। ज्ञाता० २३५ ।
tray - अव्ययः कियताममि व्ययाभावः । ज्ञाता० १०७ । अव्वाबाह-अव्यावाधः सप्तमलोकान्तिकः । ज्ञाता १५०, १८६ ।
अशोक - खाद्यविशेषः । उपा० ५ ।
अश्लोक - अश्लोकः षष्ठः मयः । आव ० ४७२ | अश्ववाह
अष्टापद - तार्थम् । नंदी० २४२ । असंकेमाण- अशङ्कमानः- विवक्षित प्राप्ती सन्देहमविदधतः ।
अवहार - अपहारः - अपलपनम् । उपा० ७ । अव हिए- अपहृतः । ज्ञाता० ८५ । अवहट्ठा
1
। ज्ञाता० २४० ।
अहिल्लेसे - संयमाद् बहिर्भू चित्तवृत्तिः । ज्ञाता ७२ । अव होलंत - प्रवघोल यतः - डोलायमानः । ज्ञाता० १३३ । अबाईणपत्त- अवाचीनपत्र:, अधोमुखपलाशः, अवातीनपत्र, अवतोपहत बर्हः । ज्ञाता० ५ ।
अवाउड- अप्रावृत्तम् । राज० १४० । अवाए- अपायो - निश्वयः । नंदी० १७६ । अवाय अवगृहीतस्येहितस्यार्थस्य निर्णय रूपोऽध्यवसायो अवाय:, अयमित्यादिरूपोऽवधारणात्मकः प्रत्ययः । नंदी० १६८ | प्रकान्तार्थं विशेषनिश्चयोऽपायः । राज० १३१ । अविदमाण - अलभमानः । ज्ञाता० २९ । अवि-अपि सम्भावने : ज्ञाता० ८६ । अविग्वन - अविग्धः - अन्तरायाभवः । ज्ञाता० १६६ । अविच्छिओ-अज्ञाततस्वः । उ०मा० । अविणिमाण - अविनीयमानः अनपनीयमानः । ज्ञाता०
२५ । अि
| ज्ञाता० ६३ । अवितह - अवितथं न वितथम् । ज्ञाता० १७५ । अवितहमेयं सत्यमेतदित्यर्थः । भय० १२१ । एवमेवैतत्
ज्ञाता० ४७ । यवितथम् । ज्ञाता० ३० । अविन्ना - अविशा - अबीना: । (?) । अवियाउरी - अधिजननशीला । ज्ञाता० ७६ अविश्य-प्रविरतो- विशेषतस्तपस्यरतः । ज्ञाता० २२० । अविरलपत्त- निरन्तरदलः । ज्ञाता० ५ । अविरुद्ध - वैनयिकः । ज्ञाता० १९३ ।
बिहु - अविधववधूः जीवश्पतिकनारीः । ज्ञाता० ३६ । अवीरिए। ज्ञाता० १९७ ।
Jain Education International
ง
1
ज्ञाता ३० ।
असंखपरिणाम असङ्ख्य परिणामम् । ज्ञाता० ३१ । असंगए - असङ्गतः - स्कन्धावस्थितः । ज्ञाता• २३७ । असंघयण - असंहननी - अस्थिसचयरहितः । सम० १५० । असंजय - असंयतः - संयमरहितः । ज्ञाता० २२० । असंदिद्ध-असनग्ध- असन्देहम् । ज्ञाता ३० । असंपन्न दोहला - असम्प्राप्तदोहदा । ज्ञाता० २८ । असं पुन्न दोहला - असम्पूर्णदोहदा । ज्ञाता० २८ । असंमाणिय दोहला - असम्मानितदोहदा । ज्ञाता० २८ । असंविग्गा - असंविग्नाः पार्श्वस्थावसन्नकुशीलसंसक्तयथा छंदाः । व्य० द्वि० ३२८ आ ।
असई - असृती - मापविशेषः । ज्ञाता० ११६ । असईजन - असतीजनः दासीजनः । उपा० १० । असणक - असनको वियका मिधानो वनस्पतिः । ज्ञाता० ६ । असणि सुअ-मिथ्याभूतं क्षायोपशमेनासंज्ञोश्रुतम् । नंदी०
१९१ असत्थ परिणया
। विशे० ४३७ ।
। ज्ञाता० १०७ ।
असम्भाव- असद् भावः - वस्तूः वस्तुधम्मंः । ज्ञाता० १७४ । असमन्नागए - असमभ्वागताः - शीतल विहारिणः । आचा० २५४ । असहेज
असाय स्थान
-
( १२२४ )
असाहुदंसण - असाधुः शंनं साधूनामदर्शनः ।
For Private & Personal Use Only
। ज्ञाता० १०९ ।
। नंदी० ९० ।
ज्ञाता..
www.jainelibrary.org