________________
अरुणकंत]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५, परि०१
[ अवस्सबरी
अरुणकंत-सुरादेवोपपातविमानः । उपा० ३५ । अववियता-आक्षिपिता-आकृष्टा । ज्ञाता २१५ । बरुणकील-सालहीपितोपपातविमानम् । उपा० ५३ ।। अवगाढ-निमग्नम् । नंदी०४६। ' अरुणझय-कुण्डकोलिकोपपातविमानम् । उपा० ३९ ।। अवगुहिबमाण-आलिङ्म्यमानः । ज्ञाता० ४१ । अरुणप्पभ-सुलणीपितोपपातविमानः । उपा० ३४। अवग्रहकल्पिक:
।६० प्र. १०८ । अरुणवडेंसए-महाशतकोपपातविमानम् । उपा० ५२ । अवचूल-अवचूल-अधोमुखचूलं मुत्कलाञ्चलम् । माता. अरुणसिट-चुलशकोपपातविमानम् । उपा० ३६ । २१९ । अरुणाभ-कामदेवोपपातविमानम् । उपा० ३१ । अवच्छिय-सारितम् । ज्ञाता० १३८।। अरुणोववाए-अरुणोपपात:, अरुणो नाम देवः तद्वत्तव्य. अबज्ज-अवयं-पापं । विशे० १३१७ । ताप्रतिपादको यो ग्रन्थः परावर्यमानश्च तदुपपातहेतुः | अवज्झाए-अपध्यात:-दुचिन्तावान् । ज्ञाता. १६०। सअरुणीपपात: । नंदी. २०६ ।
अवट्टभाए-उपार्द्धभागः-पोषचतुर्थभागः । आचा० ३२६ ॥ अलंकारियकम्म
शाता. ८६ अट्टिए-अवस्थितो-नित्यः । ज्ञाता• १०७ । अलंकारियसहा-नापितकर्मशाला। ज्ञाता. १७९, ८६।
अवसग-अवतंसक:-शेखरकः शिरस्त्राणो वा । भग. अलद्धा
।शाता० १०७।। मलयापुरी-अलकापुरी-वैश्रमणपुरी । ज्ञाता. ६६ । अवण्हाण-अपस्नानम् । ज्ञाता. १८१ । अलसए-विधिकाविशेषलक्षणः । उपा० ५० । अववहण-दम्भनम् । शाता० १८१ । अलाए-अलात-उल्मकम् । ज्ञाता० २.४।
अवदार-अपरद्वार द्वारिका । माता० ७९ । अलाहि-अलं-पर्याप्तं परिपूर्णम् । नाता० ४४, ३६ ।
अवधारणा-अवधारितमर्थमगच्छतो यो बोधविशेषः । आलिजर-अखिजरं-महदुदकभाजनम् । उपा० ४० । नंदी० १७६ । अल्ल-वाद्रम् । शाता. २३७ ।
अवपक्क-अवपाकी तापिका । ज्ञाता०४३ । अल्लू लट्रो-आण यष्टीः आयष्टीः । उषा० ३ । अवपदन-प्रोङ्खनकम् । ज्ञाता० ४३ । अल्ललट्ठीमहुए-आइँण यष्टीमधुना मधुररसवनस्पतिविशेषः । अवयवखंत-अवकाक्षत् । ज्ञाता. १६ । उपा०४।
अवयक्खति-सम्बन्ध: । ज्ञाता. १६५ । अष्टोण-आलोनं-आभितम् । जाता. २१३ ।
अवयक्खह-अपेक्षध्वम् । माता० १६४ । अवंगुयदुवार-अप्रावृतद्वारः भिक्षुकप्रवेशार्थ कपाटापामपि अवयच्छिय-प्रसारितमुखत्वेन दृश्यमानम् । शाता. १३॥ पश्चात्करणात उद्घाटितशिरः । राज० १२३ । माता.
अवयासिय-आलिङ्गय । शाता०८८ ।
अवरकंका-घातकीखण्डभरतक्षेत्र राजधानी, शातायो पोरअवंझ-अवन्ध्य एकादशेमं पूर्वम्, वन्ध्यनाम निष्फलं न शममध्ययनम् । ज्ञाता. ६ । पातकिखण्डे पूर्वार्षदक्षिविद्यते बन्ध्यं यत्र तदवमध्यम् । नंदी. २४१ ।
जाधभरते राजधानी । ज्ञाता. २१३।। अवती
। व्य.प्र. १४९ था।
अवरज्झति-अपराध्यति-अनयं करोति । शाता. ८६ अवएड-तापिकाहस्तक: । शाता० ४३ ।
अवलंबण-अवलम्ध्यते इति अवलम्बनम् । नंदी. १७४। अवकुजियं-उड्डाए तिरिय हुत्तकरणं । नि• चू० तु. ५६
| अवलेखित:
।नंदी० १५१॥
| अववाउस्सग्गियं-सूत्रभेदः । नि० चू.प्र. १२४ आ। अबकुमणं-अपक्रमणं अवतरणम् । भग. ४७७ ।
अववाओ-निच्छयकहा । नि० चू०प्र० २४० छ । अवक्कमामो-अपकमामो-यामः । ज्ञाता०५७ ।
| अवस्वाप्य
साता० १२८॥ अखित्त-आक्षिप्त:-उपशोभितः । ज्ञाता. ८५।
अवस्स बसे-अपस्ववश:-अपयतात्मतन्त्रवः क्षाता. २०॥ (१२२३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org