________________
अमहवा ]
आचार्य श्री आनन्दसागरसूरि सङ्कलितः
कामो समो हतोपदेसा णिच्छूढा अहवा सयणषणादि | अमयफलाईपरिचयं पव्वज्जाभिमुहो गच्छमाणो । नि० चू० तृ०
८५ आ ।
अभिरूत्रा - मनोज्ञरूपा
ज्ञाता० ३। अभिरूपा-मनो
शरूपा। ज्ञाता० १३ ।
.अभिसंधारण - ब्रव्यक्तेन व्यक्तेन वा विज्ञानेनालोचनम् ।
प्राप्ता । ज्ञाता० २४२ । अभिसमन्नागय- अभिसमभ्यागतः - सम्यगासेवनः । ज्ञाता
| नंदी० १६३ ।
अमात्यःअमुगाअमुगा - अमुक अमुकः । नंदी० १७९ । अम्मय - अम्बाः पुत्रजन्मवती । ज्ञाता० १५७ । अभिलसति प्रभिलषति - दृष्टादृदृष्टेषु शब्दादिषु भोगेच्छां अम्मयाओ-अम्बाः पुत्रमातरः । ज्ञाता० २४ । अम्ल-अम्लवचनयोगाद् । व्यव० प्र० ३१७ म ।
नंदी० १६० ।
करोति । ज्ञाता० १६६ ।
अभिसमण्णा गया - अभिसमन्वागया- परिभोगतः उपयोगं | अम्हं - अस्माकम् । ज्ञाता० २०४ ।
अम्हे - अस्माकम् । पउ० २० ४६ ।
अयल - अचलम् । ज्ञाता० ५५ । वहाबलराशो बालमित्रे प्रथमः । ज्ञाता० १२१ ।
अयसि - कुसुम विशेषः । ज्ञाता० १०० । अयोध्या- कोशलजनपदे नगरी । ज्ञाता० १२५ । अरइ - सप्तमः परीषह । आव० ६५६ । अरए - अरत:- अप्रष्टतो निर्ममत्वा वा । आचा० २१२ । अरए पयासु - प्रजास्वरतः प्रजायन्त इति प्रजाः - प्राणिना तत्रारत :- तदारम्भाप्रवृत्तो निर्ममत्वो वा यश्व शरीरादिव्वपि ममत्वरहितः स निविणाचार्येव भवति, यदि वा प्रजा:- स्त्रियस्तास्वरतः आरम्भेऽपि निर्वेदमा गच्छति । आचा० २१२ ।
१३४ ।
अभिसमेइ - अमिसमेत अवगच्छति । ज्ञाता० ७१ । अभिसमेति-अवबुध यसे । ज्ञाता० ६४ । अभिसरन्ति-सम्वरन्ति स्तनजं पिबन्ति । ज्ञाता० ८१ । अभिसेय- अभिषेक इति - श्रियाः सम्बन्धी । ज्ञाता० २० । अभिषेक:- अभिसेचनं नाम शारीरलक्षणम् । जं० प्र०
२३८ ।
। ज्ञाता० १३४ ।
अमीतेअभ्यन्तरकरणं-द्वयोः साधोः गच्छमेढीभूतयोरभ्यन्तरे कुशलादिकार्यनिमित्तं परस्परमूल्पपतो (मूल्पतो) स्तृतीयस्योपशुश्रूषयोः बहिःकरणम् । व्य० प्र० २९३ अ । अमइल सगल - अमलिनं सकलं - अखण्डं शकलं वा खण्डम् । ज्ञाता० २१३ ।
अमग्ग- उम्मार्ग: निर्वृत्तिपुरीं प्रति अवस्थाः वस्तुतस्त्वापेक्षना विपरीतश्रद्धानज्ञानानुष्ठानरूपः । ठाणा० ४८७
अमन्च - अमात्य - राज्याधिष्ठायकः । राज १४० । अमणाम- अवनामयतीत्यवनाम: - पीडाविशेषकारी दुःख
रूपः । सूत्र० २६२ । अमणामतर-अमनोज्ञतरकः - कथयाऽप्यनिष्टत्वम् । ज्ञाता
Jain Education International
अमरवति-मल्ली जिनसह प्रव्राजकः । ज्ञाता० १५२ : अमरसेन- मल्ली जिनसह प्रव्राजकः । ज्ञाता० १५२ । अमाधाए - अमारिः । उपा० ४६ ।
[ अरुण
१२६ ।
अमन-ममेत्युले खस्याभिव्वङ्गतोऽप्यसद्भावः । ज्ञाता ० १०३॥ अरिसा - रोगविशेषः । ज्ञाता० १०१ ।
अमम्मणा अनवखयमाना । उपा० २५ ।
अमय अमृत -क्षीरोदधिजलः । राज० ३८ ।
। ज्ञाता० १५६ ।
अरवखुरी - ज्ञातायां सप्तमवर्गेऽध्ययनम् । ज्ञाता० २५२ । अरणि- अरणि: अग्नेः उत्पादनार्थं निर्ग्रध्यते यद्दारू । ज्ञाताः
२४२ ।
अरति तिणिकः । बृ० प्र० १२७ अ । अरतिरतो - धर्माधर्माङ्गेषु । ज्ञाता० ७५ । अरस - हिग्वादिभिरसंस्कृत । ज्ञाता० १११ । अरह- अहंनु- महाप्रातिहार्यंरूपपूजार्हः । उपा० ४० । अ रहन्नग - सञ्जतो वनिकः । ज्ञाता० १३२ । अरि-अरि:- शत्रुः । ज्ञाता० ८७ ।
अरिनेमो द्वाविंशतितमतीर्थंकरः । ज्ञाता० १००, २२६ ।
( १२२२ )
अरिहंत - विशतिस्थानके प्रथमः । ज्ञाता० १२२ । अरुण-आनन्दधाव कोपपातविमानम् । उपा० १९ ।
For Private & Personal Use Only
www.jainelibrary.org