________________
अप्पिच्छ ]
अल्पपरिचित सैद्धान्तिकशग्यकोषः, भा० ५, परि० १ [ अभिमुहनामगोत्ती
नि० चू• दि०३ आ।
अब्भुखत-अभ्युद्यत:-सुविहितः । अनुत्त० ३ । अपिपच्छ-अल्पेच्छ:-न्युनोदरतयाऽहारपरित्यागी । दश. अन्भुखए-अम्युद्यतः-ववितुं प्रवृत्तः । ज्ञाता० २४ । २३१ ।
अन्भुट्टिए-अभ्युस्थितः-प्रवर्षणाय कृतोद्योगः ।ज्ञाता० २४॥ अप्पिच्छया-अल्पेच्छा-परिभोग:-अतिरिक्ताग्रहणं वा ।
म्युत्तिष्ठामि अभ्युपगच्छामि । ज्ञाता० ४७॥ दश० २५३ ।
अब्मुन्नत-गगनमण्डलग्यापनेनोन्नतिमान् । ज्ञाता० २४ । अप्पुवणाणगहण-अपूर्वज्ञान ग्रहणं, विशतिस्थान के अष्टा• अम्भुन्नय-अभ्युग्नतः-उच्चः । ज्ञाता० ५४ । दशमस्थानकम् । ज्ञाता० १२२ ।
अब्मुवेजामि-अम्युमि । ज्ञाता० २०५ । अप्पोपालंभ-आप्तेन हितेन गुरुणेत्यर्थः उपालम्यो विने- अब्भूदए-अभ्युदयः-राजलकम्यादिलामः । ज्ञाता० ७६ । यस्याविहितविधायिनः बामोपालम्भः । ज्ञाता० ७६ । । अभए-श्रेणिकनन्दाया आत्मजः । ज्ञाता०११। अप्फुण्णा-जा साहूहि संथा रगप्पमाणं गेण्हमाणेहि अप्फुण्णा | अभक्खेया
।ज्ञाता. १०७ । वा वियत्ति वुत्तं भवनि सा जुसम्पमाणा। नि० चू०प्र० अभडप्पवेसं-अमटप्रवेशम् । ज्ञाता० ३७ । ११ आ । व्याप्ता । निरय. ९।
अभय-असुत्तरोपपातिके प्रथमवर्ग दशममध्ययनम् । अनुत्त. अप्फोडत
।जाता० १३३ । १ । पगिणामिकोबुद्धी रष्टान्तः । नंदी. १६६ । विशिष्ट अप्रसाद
। नंदी. १६२ । मात्मन: स्वास्थ्यम् । राज० १०६ । श्रेणिकननापा अफासुगं-अप्राशुक-अनेषणीयम् । ६० प्र० २६६ अ । आत्मजः । निरय०९। अबंधव-अबान्धवः । ज्ञाता० १६५।
अभयदेव-ज्ञाताया: टीकाकारकाचार्य: । ज्ञाता० २५४ । अबद्धगाढलगोलच्छाया
। सूर्य० ६५।। अभिक्खणणाणोवओग-अभीक्ष्णं ज्ञानोपयोगः, विशतिअब टुअ-अबद्धो अट्ठिलग्गो, अनिष्पन्नम् । नि० चू०प्र० स्थानके नवमम् । ज्ञाता० १२२ । ५६ आ ।
अभिगमण-अभिमुखगमनम् । शाता० ४४ । भवद्धिआ-अबधिका:-अस्पृष्टकर्मविपाकप्ररूपकाः । विशे० अभिगमणट्ठय-अवगमलक्षणः अर्थः । शाता. १७५ ।
अभिचंद-महाबलराज्ञोः बालमित्र षष्ठः । ज्ञाता० १२१॥ मबल-अबलः अवष्टम्भवजित्वात् । ज्ञाता० ६६, १९७ । अभिजुत्त-अभियुक्त:-सम्पादितदूषणः । ज्ञाता० १९१ । अभ-अभ्रं-आकशम् । राज.२३ ।
अभिज्ञान
। नंदी. १५६। अब्भक्खाण-अभ्याख्यानं-असदोषारोपणम् । ज्ञाता०७५ । अभिण्णवसपुषि-अभिन्नदशपूवी-सम्पूर्णदापूर्वधरः । अभ्याख्यानं-असदोषाध्यारोपणम् । उपा० ७ । नंदी. १९३ । अन्मथिए। ज्ञाता० २६ । अभितज्जेमाले
। ज्ञाता०२४०। अन्भवद्दलग-प्रभ्ररूपं वाल अभ्रवाईखम् । राज० ५९। अभितासेमारणे
। ज्ञाता० २४०। अभवन्न-अभ्रवर्णः । माता० २३१ ।
अभिधेय-अर्थ:-विभाषावातिकाभिधेयः । नंदी. ५३ । अन्भासवत्ति-अभ्यासवर्ती-गुरोम्यासे समीपे-वर्तते इति | अमिनं दिज्जमाण
ज्ञाता०२३ । शीलः, गुरुपादपीठका प्रत्यासमवर्तीति भावः। व्य०प्र० मिनिवेश-उपयोगो-विवक्षितकर्मणि मनसोमिनिवेश।। २० था।
नंदो० १६४ । अभितरवाणिज्जे-आभ्यन्तसनातान । ज्ञाता. १८४। अभिनिषद्या-अभि-रात्रिममिव्याप्य स्वाध्यायनिमित्तमावता अभृग्गत-अभ्यद्रता-अहरवल्पनः । ज्ञाता. २४॥ निषोदन्ति । य० प्र० १२७ । अग्भुग्गयमुसिय-अभ्युद्गतोच्छिताम् अत्युच्चानित्यर्थः । अभिन्ना
। ज्ञाता• १३६। जाता० ३८ ।
। अभिमुहनामगोत्ती-भिक्खू भविसति, तस्य उववजिलं (१२२१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org