________________
अध्यवसाये
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ आणहण
अपक्वकपित्थ-कषायरसपरिणतं फलम् । प्रज्ञा० १० । अध्यवसाये
१ नंदी० १६० । | अपज्जुवासण-अपर्युपासन:-असेवनः । ज्ञाता० १७८ । अनंत-अनन्त:-अपरिमितो धृतिप्रधान: । (?।
अपडिपुग्गल-दारिहता । नि० चू०प्र० २२६ मा । अनिआण-अनिदान:-भाविफलाशंसारहितः ।दश. २६७ ।। अपडिलद्ध-अप्रतिलब्ध:-असञ्जातः । शाता० ७० । अनिड्डा -कंदर्प बहुला मायिनश्च । वृ• तृ. १९५ आ। अपत्थधण-अशम्बलं अपथ्यदनम् । ज्ञाता. १९३ । अनिवः
। दश० १०६।। अपराइया-ज्ञातायां पश्चमवर्गऽध्ययनम् । ज्ञाता० २५२ । अनिलवेमाण-अनिनुवन्-अनपलपन् । ज्ञाता० ३० । अपरिक्कम-अपराक्रमो-निष्पादितस्वफलाभिमानविशेषर. अनिन्हुतं-अनिगूहितः । दश० १०६ ।
हितत्वात् । ज्ञाता० ६६ । अनिरुद्ध-यादवविशेषः । ज्ञाता० २१३ ।
अपरिग्गहिया-अपरिगृहीता-वेश्या अन्यसत्कपरिणीतमा. अनिविष्टं-अनुद्यमम् । ६० प्र० ५० आ।
टिका कुलाङ्गना वा । उपा०८ । अनिवारिया-नास्ति निवारको मैवं कार्षीरित्येवं निषे. अपरिणय-अपरिणतम् । ओघ० २३ । धक: । ज्ञाता० २०६ ।
अपरितंतजोगी-अपरितन्तयोगी-अविश्रान्तसमाधिः । अनोहडं निष्कामितं व्यन्तरादिभ्यो निवेदितं वा । वृ० अनुत० ४ । दि० १९२ ।
अपसन्न-अप्रसन्न:-हीलनयाऽनुग्रहप्रवृत्त । दश. २४४ । अनु:
। नंदी००८, | अपसिण-या विद्या मात्रा वा विधिना जप्यमाना अपधा अग्गमिय-अनुगच्छति । व्य० वि० ३६८ अ ।
एव शुभाशुभं कथयन्ति तेऽप्रभाः । नंदी. २३४ । अनुज्ञा-थरपुनर्वचसाऽनुज्ञाप्यते सानुज्ञा । बृ० प्र० १११ अ । | अपाक:
।नंदी० ५६ । अनुतपनं-तत्प्रति तपनम् । व्य. द्वि० २०६ आ। अपायातिशय-अपायो-विश्लेषः तम्यातिशय:-प्रकर्षभावोsअनुत्तर-अनुत्तरं समस्तज्ञान प्रधानम् । जाता. १५३ । पायातिशयो, रागादिभिः सहास्यन्तिको वियोग इत्यर्थः । अनुलिहंत-अनुलिखन्ति-अभिनङ्घयानि । जं० प्र० ५४ । नंदी. ३१ । अनृण:
। नंदी० १६३।। अपारद्धं-अपराद्ध-विनाशितम् । ज्ञाता०२२ । अन्धकवृष्णिवशा-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि | अपुरिसक्कारपरक्कमे
। ज्ञाता. १९७। अन्धकवृष्णयः तेषां दशा: अवस्थाश्चरितगतिसिद्धिगमन | अपुवकरण-कर्म रजोविक्षेपककारी अपूर्वकरणमष्टमगुणलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः।। स्थानकम् । ज्ञाता० १५२ । अन्धकवृष्णिवक्तव्यताप्रतिपादिका दशनि अध्ययनानि अन्ध
। ज्ञाता. २२५ । कवृष्णिदशाः । नंदी० २०८।
| अपोरिसियं-पुरुष: परिमाणं यस्य तत्पौरुषेयं तनिषेधाद. अत्रगहण-गलगस्स उमओ कण्णबंधेपु सरणीतो मतातो पौरुषेयम् । ज्ञाता० १९० । त सु वातसेंमहियासु या अ पायरी मुहं जंतं हवेजा। | अगेह-अपोहनमपोहः निश्चयः । नंदी० १८६ । नि० चू० तु. ६२ ।
अपोहए-अपोहते-एवमेतत् यदादिष्टमाचायेण नाम्यश्यवअन्नविहि
।ज्ञाता० ३८ । धारयति । नंदी० २५० । अनिमाण-अन्वीयमान:-अनुगम्यमानः । ज्ञाता. १९६ । अप्प-आप्तः । ज्ञाता० ७७ । अभ्यद्रव्यकारणं-वेमादि । आव० २७८ ।
अपकप्पियं-आरमसमीपस्थम् । निरय० ११ । अन्वयधर्माध्यासालोचनं-गवेषणं-तत उद्धवं सद्भूतार्थ- | अप्पछाएमाण-अप्रच्छादयन् । ज्ञाता. ३० । विशेषाभिमुखेन व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोच अप्पडिहय-न प्रतिहतं-न प्रतिषेधितम् । ज्ञाता० २२० । नम् । मंदो० १७६ ।
| अप्पाहण-सन्देशकथनम् । ६० प्र० ३९ था। संदेशो। ( १२२० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org