________________
अतिवइत्ता]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५, परि० १
[अध्यवसाय
अतिवइत्ता-अतिपत्यातिक्रम्य । शाता० ११४। अवंडिमकुदं डिम
।शाता० ३७॥ अतिवाध्युपत्रः-पारिणामिकोबुद्धौ श्रावकाध्यवसाय: । अदत्त-भगवत्यामष्टमशतके सप्तमोद्देशकः । भग० ३२८ । नंदी. १६६ ।
अदिख-अदातव्यं-विक्रयनिषेधेनाविद्यमानदातव्यम् । भग अत्तए-आत्मजः-अङ्गजः । ज्ञाता. ११। अत्तचितोउ-मात्मनमेव केवलं चिन्तयन् मन्यते, यथाह | अदिन्नावाण-तृतीयं पापस्थानम् । ज्ञाता० ७५ । मम्यज्युतं निजरूपयथालब्दकल्पानामेकतरं विहारं प्रति आदोण-प्रदीन:-अदीनाकारयुक्तः । अनुत्त० ४ । परस्ये इति (प्रत्ये इति ) । व्यव० प्र० २८६ अ । अदीण सत्तू-कुरुराया। ज्ञाता १२४ । हस्तिनागपुरे राजा । अतिगो-कीटिकानगरं । बृ० तृ० १६६ बा।
ज्ञाता० १४२ । जितशत्रुधारण्योः पुत्रः । ज्ञाता. १३ । अत्थओ-अत:-व्याख्यानतः । ज्ञाता० ३८ । अर्थत:- अद्दामलगमेत्तं- । नि० चू० द्वि० ६४ अ । व्याख्यानतः । राज० १४०।
अद्दारिट-माद्रॉरिष्ठकः-कोमलः कालः । राज. ३२ । अत्यत्थिया-बर्याथिनो-द्रव्याथिनः । शाता. १८ । अदति-आदर्शविद्या तया आतुस आदर्श प्रतिष्ठितोऽपर्मा. अस्थमासा
। ज्ञाता० १०७। ज्यये आतुरः (?) । य. दि. १३३ आ। अत्थसंपदा
। ज्ञाता. १५०। अद्धचंद-अर्धचन्द्राकारः सोपानविशेषः। ६० प्र०४१ । अत्थसत्थ-अर्थशास्त्रं-अर्थविषयं नीतिशास्त्रम् । नंदी. | अद्वहार-पद्धहार:-नवसरिक: । ज्ञाता.१९ । अर्धहारः। १५८ ।
आव. १२४ । ग्या--म्या safaनावात । प्राता०६६। अद्धाण-अध्वः-प्रयाणकमार्गः । ज्ञाता० ११३ अत्थाह-प्रस्तं -निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य अधम्म-अधर्म:-पापं सावद्यानुष्ठानम् । ज्ञाता. २३८ । तदस्ताघस्तापो वा-प्रतिष्ठानं तदभावादस्तापम् । ज्ञाता. आधम्मकेउ-अधर्मकेतुः-पापप्रधान: केत:-ग्रहविशेषः । १९० । अस्थाध:-अगाधः । ज्ञाता० ११४ ।
जाता. २३६ । अस्थि-अस्तयः-प्रदेशा: । आव० ६०० ।
अधम्मक्खाई-अधर्भमाख्यातुं शालं यस्य स । ज्ञाता. अत्थिनस्थिप्पवायं-अस्तिनास्तिप्रवादं चतुर्थ पूर्वम् ।। २३८ । , पवस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि | अधम्मपलखण-अधम्म प्रायेषु कर्मसु प्रकर्षेण राज्यते इस्यतत्प्रवदतीत्यस्तिनास्तिप्रवादम्। सर्व वस्तु स्वरूपेणास्ति धर्मप्ररजनः । ज्ञाता. २३८ । पररूपेण नास्तीति प्रवदतोति अस्तिनास्तिप्रवादम् । अधम्मपलोई-अधर्ममेव प्रलोकयितु शीलं यस्यासवधर्मनंदी. २४१ ।
प्रलोकी । ज्ञाता० २३८ । अत्थुगह-सकलरूपादिविशेषनिरपेक्षानिहश्यसामान्यमात्र | अधम्मसीलसमुदायारे-अधर्म एव शील-स्वभावः समुरूपार्थग्रहणमे कसामायिकं अर्थावग्रहः। नंदी० १६८ । । दाचारश्च यत्किञ्चनानुठानं यस्य स । ज्ञाता०२३८ । अत्थुय-आस्तृत:-आच्छादितः । ज्ञाता० १२५ । | अधम्मिट्ट-अम्मिठोऽति शयेन निद्धा निस्तूंशकर्मकारी। अत्रेतं
। व्य. दि. ३७२ अ। ज्ञाता० २३६ । अथ-प्रकिया प्रश्नानन्तर्यमङ्गलोपल्यासप्रतिवचनसमुच्चयेषु अधरिम-अविद्यमानं ऋणद्रव्यम् । ज्ञाता०३७ । इह चोपन्यासार्थः। नंदी. ७५ ।
अधारणित अविद्यमानो धारणीयः अधर्मणो यस्यां स। अथक्कच्छा -अनवरतमुपयुपरि पृच्छा । विशे० ६३३ ।। शता. ३७ । आयापनीयं यापना कमात्मनो न शक्यते । अथवणवेय-प्रथर्वणवेदः । ज्ञाता० १०५ ।
ज्ञाता० १४६ । अथाभिसंकी। ज्ञाता० २३६ । अधिक्षेप:
।नंदी०६३। अथामे
|शाता० १९७। अध्यवसाय-परिणामिकीबुद्धो श्रावकस्याध्यवसाय: । नंदी.
( १२१९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org