________________
अणह ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ अतिपांडुकंबला
अणह-अनर्घत्व-निर्दषणता । ज्ञाता० १२ ।
सा । ज्ञाता० ४०। अणहिलपाटक-यत्र ज्ञातायाः टीका पूर्णीकृता । ज्ञाता | अणुदधूय-अनुषूत:-आनुरूपः । ज्ञाता० ४० । २५४ ।
अणुनवन-अनुशातम् । ओष० १६० । अणागलिय-अनर्गलिन:-अनिवारितः । अनाकलितो वा | अणपूव-आनुपूर्वी-मूल दिपरिपाटी । ज्ञाता. ४ । अप्रमेयः । ज्ञाता० १६० । अनाकलितः अपमितोऽनगंलितो अणुबद्ध प्रतिबद्धः । ज्ञाता० ७६ । वा । उपा० २५ ।
अणुभूयकल्लाण
। ज्ञाता० ४९ । अगाढिए-निरयावल्या तृतीयवर्गस्य दशममध्ययनम् अणुमाण-लिङ्गालिङ्गिनो ज्ञानमनुमानम् । नंदी० १६५ । निरण. २१ ।
अणुवासण-अनुवासन:-चर्मयन्त्रप्रयोगेणापानेन जठरे तैल. अणाढित-निरयावल्यां तृतीयवर्ग दशममध्ययनम् । निरय. विशेषप्रवेशनम् । ज्ञाता० १८१ ।
अणुवूहेमाण-उपबृहयन्-अनुमोदयन् । ज्ञाता० १७ । अणादीय-अनादिकम् । ज्ञाता• ८६ ।
अणव्वय-अनुवजः । ज्ञाता० ९१ । अणाययणं-पशुपक्षिमद्गृहम् । बृ० तृ० १९५ आ।
-अनेकनश्यन्नरनिर्गमापद्वारा। ज्ञाता. २३६ । अणावाए
। ज्ञाता० १९७।
भविए-अनेके भूता-अतीता भावा:-सत्ताः अणासव-हिंसा दिनिवृत्तिः । ज्ञाता० १.३ ।
परिणामा वा माव्याश्व-माविनो यस्य स तथा । ज्ञाता. अणाह-रङ्कः । ज्ञाता० १५० । अणि विखत्त-अविश्रान्तः । ज्ञाता० ७३ ।
अणेसण
।ज्ञाता. २२६ । अणिट्ठ-अनिष्ट:-अभिलाषाविषयभूतः अशुभ: स्वरूपेण अ- अणोज-अनवद्यो-निर्दोषः । ज्ञाता. १२५ । प्रियः । ज्ञाता० १३४ ।
अणोहट्टिय-भविद्यमानोऽपघट्टकः । ज्ञाता० २०६ । अकार्य अणितर-अनिष्टतर:-अभिलाषस्याविषयः शाता० १२५॥
प्रवर्तमानं तं हस्ते गृहोत्वा योऽपहरति-व्यावर्तयति तद. अणिसा-एकवणेनाव्यपदेश्यः । ज्ञाता० २३१। भावादनपहर्तृकः अनपघट्टको वा । ज्ञाता० २३६ । अगिसटु-अनिसृष्टः-प्रतिहारिकः । व्य० द्वि० २८७ अ । अणोहट्टिया-अपट्टिकामावाद् अनपट्टिका । निरय० अणुआस-मनुकाशो-विकाशः । ज्ञाता. १६ । अणुए-अनुशा-अनुमोदनम् । ज्ञाता० २३ः ।
अण्णउत्थिया-अन्ययूधिका:-तीर्थान्तरीयाः कपिलादिः । अणुओग-अनुयोगः-सूत्रस्य स्वेनाभिधानेन साद्धमनुरूपः ज्ञाता० १७१ । सम्बन्धः । नंदी० २४१ ।
अण्णोऽपि-द्वितीयः । ज्ञाता० ३१ । अणुओगिय-अनुयोजितः-प्रवत्तितः । नंदी० ५२। . अण्हा-अह्नाय । विशे० ७८२ । अणुकंप ण-अनुकम्पयन् । शाता० ३१।
अतारं-यस्य तरणं नास्ति । ज्ञाता. १९०। अणुक्कोस-अनुक्रोश:-दया । उपा० २६ ।
अतिक्कंतं-अतीते पर्युषणादी कारणादतिकान्तम् । ठाणा. अणुगिलति-भक्षयति । जाता. ११६ ।
४९८ । अणुगुज्जेमारणे
।शाता०२४०।।
अतित्थसिद्धा-तीर्थस्याभावोऽतीथं तीर्थस्याभावश्चानुत्पाअणुजोग-अनुयोग:-विचारः । सम० ५० ।
दोऽपान्तराले व्यवच्छेदे वा तस्मिन् ये सिद्धाः तेऽतोच. अणुत्तर-केवलज्ञानम् । शाता. ५५ । नास्मादुत्तर
सिद्धाः । नंदी० १३० । प्रधानतरं विद्यत इत्युनुत्तरम् । ज्ञाता० ४९ ।
अतिन्न-आकोण:-जास्यः समुद्रमध्यवर्तीअश्वः, शातायो अणु यमुइंग-अनुद्धता-आनुरूप्येण वादनार्यमुस्मिता बन | सप्तदशममध्ययनम् । शाता०६ । द्धता वा-वादनार्यमेव वादकैरत्यक्ता मृदङ्गा-मदला यस्यो | अतिपांडुकंबला-तीर्थकराभिषेकशीषा । ज्ञाता. १२८ ।
( १२१८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org