________________
अच्युत ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० १
[ अणवदग्ग
.
अच्युत-इन्द्रविशेषः । ज्ञाता. १२८ ।
जाता २० । अजातिया
।शाता० १०७ । | अटुंगमहानिमित्त-अष्टभेदं महानिमित्तं शास्त्रविशेषः । अजीरए-आहारापरिणतिः । ज्ञाता० १८१ ।
ज्ञाता० २० । अल-आर्यः-प्रशान्त: प्रसशरूपः । ज्ञाता० १३४, ३८। । अट्ठ-अर्थ:-निवृत्यर्थः । ज्ञाता० ६६ । अर्थानु अर्यमाणअलग-मातामहः । निरय० १५ ।
स्वादधिगम्यमानत्वादित्यर्थः, प्रार्थ्यमानत्वाद्वा याच्यमानअझजवू-सुधर्मास्वाम्यन्तेवासी । ज्ञाता० ८ ।
स्वादित्यर्थः । ज्ञाता०११० । अज्जमंगू-आर्यमंगू आचार्यः । नि० चू० प्र.तृ. ५९० । अट्टसिर-अष्टशिरः-अष्टकोणः । ज्ञाता० ६ । अज्जय-आर्यक:-पितामहः । ज्ञाता० ४६ ।
अट्ठाण शब्द प्रतिबद्धा वसतिः । ७० प्र० १९७ आ। अज्जयाए-अद्यप्रभृति: । शाता० २१० ।
अट्ठावयं
। ज्ञाता०३८ । अज्जव-आर्जवं मायानिग्रहः । ज्ञाता०७।
अट्ठाहियामहिम-अष्टानामहां समाहारोऽष्टाहं तदस्ति यस्या अज्जमहम्म-महावीरस्यान्तेवासी स्थविरः । ज्ञाता०६। महिमायां साऽष्टान्हिका । ज्ञाता. १५४ । चम्पायां स्मथसस्क: । उपा० १ । श्रमणस्य भगवतो
-अस्त्येषोऽर्थः, अर्थ-प्रद्योदितं वस्तु समर्ष:महावीरस्य अन्तेवासी पञ्चमगणधरः । निस्या१। सङ्गतः । उपा० ३१ । अन्जण-अर्जुनः तृण विशेषः । उपा०२२ । पाण्डपुत्रः। अडयालग-अट्टालकः प्राकारावयवः । उपा. २२॥ ज्ञाता० २०८।
अडित्तए-अटन्ति-कुर्वाणः । ज्ञाता. १८८ । अज्झवसाण-अध्यवसाणं-मानसी परिणतिः । ज्ञाता | अरत्त-अर्धरात्रिक: । व्य. दि. २५५ ।
अणंगसेण-सुवण्णगारविसेसो । नि० चू० प्र. ३४५ अ । अभाववज्जह-अध्युपपद्यध्वम् । शाता. १४८।
ज्ञाता० २०० । अज्झोववन्न-अभ्युपपन्न:-अधिकं तदेकाग्रतां गतः। शाता. | अणंगसेणा-गणिकाविशेषः । ज्ञाता.१००।
अणंत-अनन्तगमपर्यायारकत्वादनन्तम्, अनन्तः-अपहिअझंझपत्त-अझज्झाप्राप्तः-वीतरागः । सूत्र. २३३ । मितम् । नंदी० ५२। अज्ञातोच्छ-भिक्षासमुहः । उत्त० ४३६ ।
अणंतर-भगवत्यां द्वादशमशते तृतीय उद्देशकः । अस्तअचनकपर्वत-नन्दीश्वरद्वीपे पर्वतः । ज्ञाता. १५५ । राहारा नारका इत्यारार्थ प्रतिपादनपरस्तुतीय उद्देशकः । अट्र-आत:-ध्यानविशेषः । ज्ञाता. १३४ । ऋत:-पीडितः। भग० ५६६ । अव्यवहितम् । ज्ञाता. १२४ । उपा० २३ बात:-शरीरतो दुःखितः, आतं: ध्यानविशेष।।। । अणईइपत्त-ईतिविरहितच्छदः । ज्ञाता. ५ । उपा. २६ । भट्टः । ज्ञाता०६६।
अणगारविणए
शाता. १५॥ अट्टआ-गोधूमचूर्णम् । उपा० ४ ।
ण-अननुशासन-शिक्षाया अभावः । ज्ञाता. अट्टवस
। ज्ञाता०६६
१७८ । प्रदृझाण-आर्तध्यानं । ज्ञाता. २९ ।
अणत्यमियसंकप्प-सूर्यास्तमये भोजनत्यागसङ्कल्पवान् । अदालय-अट्टालक:-प्रकारोपरिवायविशेषः । ज्ञाता० । बृ.तृ. १७९ अ ! .२ । बट्टालक:-प्राकारोपरिस्थानविशेषः । ज्ञाता. २१९।। अणधारग-ऋणं-व्यवहरकदेयं-द्रव्यं तो धारयति ।। अट्टालक:-प्रकारोपरिभृत्याश्रयविशेषः । राज. ३ । ज्ञाता, २३६ । ट्रियचित्त-पासितचितः-शोकादिपीडितः । उपा. २६ । अणवट्टिय-अनवस्थित:-अल्पकालीन:-अनियतः । उपा० अट्टियुद्ध
। ज्ञाता० ३८।। १० ।. अटुंग-अष्टग-अष्टाभेदं दिव्योपातान्तरिक्षादिभेदम् ।। अणवदग्ग-अनन्तम् । ज्ञाता. ८९। (अल्प० १५३)
(१२१७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org