Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अरुणकंत]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५, परि०१
[ अवस्सबरी
अरुणकंत-सुरादेवोपपातविमानः । उपा० ३५ । अववियता-आक्षिपिता-आकृष्टा । ज्ञाता २१५ । बरुणकील-सालहीपितोपपातविमानम् । उपा० ५३ ।। अवगाढ-निमग्नम् । नंदी०४६। ' अरुणझय-कुण्डकोलिकोपपातविमानम् । उपा० ३९ ।। अवगुहिबमाण-आलिङ्म्यमानः । ज्ञाता० ४१ । अरुणप्पभ-सुलणीपितोपपातविमानः । उपा० ३४। अवग्रहकल्पिक:
।६० प्र. १०८ । अरुणवडेंसए-महाशतकोपपातविमानम् । उपा० ५२ । अवचूल-अवचूल-अधोमुखचूलं मुत्कलाञ्चलम् । माता. अरुणसिट-चुलशकोपपातविमानम् । उपा० ३६ । २१९ । अरुणाभ-कामदेवोपपातविमानम् । उपा० ३१ । अवच्छिय-सारितम् । ज्ञाता० १३८।। अरुणोववाए-अरुणोपपात:, अरुणो नाम देवः तद्वत्तव्य. अबज्ज-अवयं-पापं । विशे० १३१७ । ताप्रतिपादको यो ग्रन्थः परावर्यमानश्च तदुपपातहेतुः | अवज्झाए-अपध्यात:-दुचिन्तावान् । ज्ञाता. १६०। सअरुणीपपात: । नंदी. २०६ ।
अवट्टभाए-उपार्द्धभागः-पोषचतुर्थभागः । आचा० ३२६ ॥ अलंकारियकम्म
शाता. ८६ अट्टिए-अवस्थितो-नित्यः । ज्ञाता• १०७ । अलंकारियसहा-नापितकर्मशाला। ज्ञाता. १७९, ८६।
अवसग-अवतंसक:-शेखरकः शिरस्त्राणो वा । भग. अलद्धा
।शाता० १०७।। मलयापुरी-अलकापुरी-वैश्रमणपुरी । ज्ञाता. ६६ । अवण्हाण-अपस्नानम् । ज्ञाता. १८१ । अलसए-विधिकाविशेषलक्षणः । उपा० ५० । अववहण-दम्भनम् । शाता० १८१ । अलाए-अलात-उल्मकम् । ज्ञाता० २.४।
अवदार-अपरद्वार द्वारिका । माता० ७९ । अलाहि-अलं-पर्याप्तं परिपूर्णम् । नाता० ४४, ३६ ।
अवधारणा-अवधारितमर्थमगच्छतो यो बोधविशेषः । आलिजर-अखिजरं-महदुदकभाजनम् । उपा० ४० । नंदी० १७६ । अल्ल-वाद्रम् । शाता. २३७ ।
अवपक्क-अवपाकी तापिका । ज्ञाता०४३ । अल्लू लट्रो-आण यष्टीः आयष्टीः । उषा० ३ । अवपदन-प्रोङ्खनकम् । ज्ञाता० ४३ । अल्ललट्ठीमहुए-आइँण यष्टीमधुना मधुररसवनस्पतिविशेषः । अवयवखंत-अवकाक्षत् । ज्ञाता. १६ । उपा०४।
अवयक्खति-सम्बन्ध: । ज्ञाता. १६५ । अष्टोण-आलोनं-आभितम् । जाता. २१३ ।
अवयक्खह-अपेक्षध्वम् । माता० १६४ । अवंगुयदुवार-अप्रावृतद्वारः भिक्षुकप्रवेशार्थ कपाटापामपि अवयच्छिय-प्रसारितमुखत्वेन दृश्यमानम् । शाता. १३॥ पश्चात्करणात उद्घाटितशिरः । राज० १२३ । माता.
अवयासिय-आलिङ्गय । शाता०८८ ।
अवरकंका-घातकीखण्डभरतक्षेत्र राजधानी, शातायो पोरअवंझ-अवन्ध्य एकादशेमं पूर्वम्, वन्ध्यनाम निष्फलं न शममध्ययनम् । ज्ञाता. ६ । पातकिखण्डे पूर्वार्षदक्षिविद्यते बन्ध्यं यत्र तदवमध्यम् । नंदी. २४१ ।
जाधभरते राजधानी । ज्ञाता. २१३।। अवती
। व्य.प्र. १४९ था।
अवरज्झति-अपराध्यति-अनयं करोति । शाता. ८६ अवएड-तापिकाहस्तक: । शाता० ४३ ।
अवलंबण-अवलम्ध्यते इति अवलम्बनम् । नंदी. १७४। अवकुजियं-उड्डाए तिरिय हुत्तकरणं । नि• चू० तु. ५६
| अवलेखित:
।नंदी० १५१॥
| अववाउस्सग्गियं-सूत्रभेदः । नि० चू.प्र. १२४ आ। अबकुमणं-अपक्रमणं अवतरणम् । भग. ४७७ ।
अववाओ-निच्छयकहा । नि० चू०प्र० २४० छ । अवक्कमामो-अपकमामो-यामः । ज्ञाता०५७ ।
| अवस्वाप्य
साता० १२८॥ अखित्त-आक्षिप्त:-उपशोभितः । ज्ञाता. ८५।
अवस्स बसे-अपस्ववश:-अपयतात्मतन्त्रवः क्षाता. २०॥ (१२२३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316