Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 224
________________ अप्पिच्छ ] अल्पपरिचित सैद्धान्तिकशग्यकोषः, भा० ५, परि० १ [ अभिमुहनामगोत्ती नि० चू• दि०३ आ। अब्भुखत-अभ्युद्यत:-सुविहितः । अनुत्त० ३ । अपिपच्छ-अल्पेच्छ:-न्युनोदरतयाऽहारपरित्यागी । दश. अन्भुखए-अम्युद्यतः-ववितुं प्रवृत्तः । ज्ञाता० २४ । २३१ । अन्भुट्टिए-अभ्युस्थितः-प्रवर्षणाय कृतोद्योगः ।ज्ञाता० २४॥ अप्पिच्छया-अल्पेच्छा-परिभोग:-अतिरिक्ताग्रहणं वा । म्युत्तिष्ठामि अभ्युपगच्छामि । ज्ञाता० ४७॥ दश० २५३ । अब्मुन्नत-गगनमण्डलग्यापनेनोन्नतिमान् । ज्ञाता० २४ । अप्पुवणाणगहण-अपूर्वज्ञान ग्रहणं, विशतिस्थान के अष्टा• अम्भुन्नय-अभ्युग्नतः-उच्चः । ज्ञाता० ५४ । दशमस्थानकम् । ज्ञाता० १२२ । अब्मुवेजामि-अम्युमि । ज्ञाता० २०५ । अप्पोपालंभ-आप्तेन हितेन गुरुणेत्यर्थः उपालम्यो विने- अब्भूदए-अभ्युदयः-राजलकम्यादिलामः । ज्ञाता० ७६ । यस्याविहितविधायिनः बामोपालम्भः । ज्ञाता० ७६ । । अभए-श्रेणिकनन्दाया आत्मजः । ज्ञाता०११। अप्फुण्णा-जा साहूहि संथा रगप्पमाणं गेण्हमाणेहि अप्फुण्णा | अभक्खेया ।ज्ञाता. १०७ । वा वियत्ति वुत्तं भवनि सा जुसम्पमाणा। नि० चू०प्र० अभडप्पवेसं-अमटप्रवेशम् । ज्ञाता० ३७ । ११ आ । व्याप्ता । निरय. ९। अभय-असुत्तरोपपातिके प्रथमवर्ग दशममध्ययनम् । अनुत्त. अप्फोडत ।जाता० १३३ । १ । पगिणामिकोबुद्धी रष्टान्तः । नंदी. १६६ । विशिष्ट अप्रसाद । नंदी. १६२ । मात्मन: स्वास्थ्यम् । राज० १०६ । श्रेणिकननापा अफासुगं-अप्राशुक-अनेषणीयम् । ६० प्र० २६६ अ । आत्मजः । निरय०९। अबंधव-अबान्धवः । ज्ञाता० १६५। अभयदेव-ज्ञाताया: टीकाकारकाचार्य: । ज्ञाता० २५४ । अबद्धगाढलगोलच्छाया । सूर्य० ६५।। अभिक्खणणाणोवओग-अभीक्ष्णं ज्ञानोपयोगः, विशतिअब टुअ-अबद्धो अट्ठिलग्गो, अनिष्पन्नम् । नि० चू०प्र० स्थानके नवमम् । ज्ञाता० १२२ । ५६ आ । अभिगमण-अभिमुखगमनम् । शाता० ४४ । भवद्धिआ-अबधिका:-अस्पृष्टकर्मविपाकप्ररूपकाः । विशे० अभिगमणट्ठय-अवगमलक्षणः अर्थः । शाता. १७५ । अभिचंद-महाबलराज्ञोः बालमित्र षष्ठः । ज्ञाता० १२१॥ मबल-अबलः अवष्टम्भवजित्वात् । ज्ञाता० ६६, १९७ । अभिजुत्त-अभियुक्त:-सम्पादितदूषणः । ज्ञाता० १९१ । अभ-अभ्रं-आकशम् । राज.२३ । अभिज्ञान । नंदी. १५६। अब्भक्खाण-अभ्याख्यानं-असदोषारोपणम् । ज्ञाता०७५ । अभिण्णवसपुषि-अभिन्नदशपूवी-सम्पूर्णदापूर्वधरः । अभ्याख्यानं-असदोषाध्यारोपणम् । उपा० ७ । नंदी. १९३ । अन्मथिए। ज्ञाता० २६ । अभितज्जेमाले । ज्ञाता०२४०। अन्भवद्दलग-प्रभ्ररूपं वाल अभ्रवाईखम् । राज० ५९। अभितासेमारणे । ज्ञाता० २४०। अभवन्न-अभ्रवर्णः । माता० २३१ । अभिधेय-अर्थ:-विभाषावातिकाभिधेयः । नंदी. ५३ । अन्भासवत्ति-अभ्यासवर्ती-गुरोम्यासे समीपे-वर्तते इति | अमिनं दिज्जमाण ज्ञाता०२३ । शीलः, गुरुपादपीठका प्रत्यासमवर्तीति भावः। व्य०प्र० मिनिवेश-उपयोगो-विवक्षितकर्मणि मनसोमिनिवेश।। २० था। नंदो० १६४ । अभितरवाणिज्जे-आभ्यन्तसनातान । ज्ञाता. १८४। अभिनिषद्या-अभि-रात्रिममिव्याप्य स्वाध्यायनिमित्तमावता अभृग्गत-अभ्यद्रता-अहरवल्पनः । ज्ञाता. २४॥ निषोदन्ति । य० प्र० १२७ । अग्भुग्गयमुसिय-अभ्युद्गतोच्छिताम् अत्युच्चानित्यर्थः । अभिन्ना । ज्ञाता• १३६। जाता० ३८ । । अभिमुहनामगोत्ती-भिक्खू भविसति, तस्य उववजिलं (१२२१ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316