Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 222
________________ अतिवइत्ता] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५, परि० १ [अध्यवसाय अतिवइत्ता-अतिपत्यातिक्रम्य । शाता० ११४। अवंडिमकुदं डिम ।शाता० ३७॥ अतिवाध्युपत्रः-पारिणामिकोबुद्धौ श्रावकाध्यवसाय: । अदत्त-भगवत्यामष्टमशतके सप्तमोद्देशकः । भग० ३२८ । नंदी. १६६ । अदिख-अदातव्यं-विक्रयनिषेधेनाविद्यमानदातव्यम् । भग अत्तए-आत्मजः-अङ्गजः । ज्ञाता. ११। अत्तचितोउ-मात्मनमेव केवलं चिन्तयन् मन्यते, यथाह | अदिन्नावाण-तृतीयं पापस्थानम् । ज्ञाता० ७५ । मम्यज्युतं निजरूपयथालब्दकल्पानामेकतरं विहारं प्रति आदोण-प्रदीन:-अदीनाकारयुक्तः । अनुत्त० ४ । परस्ये इति (प्रत्ये इति ) । व्यव० प्र० २८६ अ । अदीण सत्तू-कुरुराया। ज्ञाता १२४ । हस्तिनागपुरे राजा । अतिगो-कीटिकानगरं । बृ० तृ० १६६ बा। ज्ञाता० १४२ । जितशत्रुधारण्योः पुत्रः । ज्ञाता. १३ । अत्थओ-अत:-व्याख्यानतः । ज्ञाता० ३८ । अर्थत:- अद्दामलगमेत्तं- । नि० चू० द्वि० ६४ अ । व्याख्यानतः । राज० १४०। अद्दारिट-माद्रॉरिष्ठकः-कोमलः कालः । राज. ३२ । अत्यत्थिया-बर्याथिनो-द्रव्याथिनः । शाता. १८ । अदति-आदर्शविद्या तया आतुस आदर्श प्रतिष्ठितोऽपर्मा. अस्थमासा । ज्ञाता० १०७। ज्यये आतुरः (?) । य. दि. १३३ आ। अत्थसंपदा । ज्ञाता. १५०। अद्धचंद-अर्धचन्द्राकारः सोपानविशेषः। ६० प्र०४१ । अत्थसत्थ-अर्थशास्त्रं-अर्थविषयं नीतिशास्त्रम् । नंदी. | अद्वहार-पद्धहार:-नवसरिक: । ज्ञाता.१९ । अर्धहारः। १५८ । आव. १२४ । ग्या--म्या safaनावात । प्राता०६६। अद्धाण-अध्वः-प्रयाणकमार्गः । ज्ञाता० ११३ अत्थाह-प्रस्तं -निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य अधम्म-अधर्म:-पापं सावद्यानुष्ठानम् । ज्ञाता. २३८ । तदस्ताघस्तापो वा-प्रतिष्ठानं तदभावादस्तापम् । ज्ञाता. आधम्मकेउ-अधर्मकेतुः-पापप्रधान: केत:-ग्रहविशेषः । १९० । अस्थाध:-अगाधः । ज्ञाता० ११४ । जाता. २३६ । अस्थि-अस्तयः-प्रदेशा: । आव० ६०० । अधम्मक्खाई-अधर्भमाख्यातुं शालं यस्य स । ज्ञाता. अत्थिनस्थिप्पवायं-अस्तिनास्तिप्रवादं चतुर्थ पूर्वम् ।। २३८ । , पवस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि | अधम्मपलखण-अधम्म प्रायेषु कर्मसु प्रकर्षेण राज्यते इस्यतत्प्रवदतीत्यस्तिनास्तिप्रवादम्। सर्व वस्तु स्वरूपेणास्ति धर्मप्ररजनः । ज्ञाता. २३८ । पररूपेण नास्तीति प्रवदतोति अस्तिनास्तिप्रवादम् । अधम्मपलोई-अधर्ममेव प्रलोकयितु शीलं यस्यासवधर्मनंदी. २४१ । प्रलोकी । ज्ञाता० २३८ । अत्थुगह-सकलरूपादिविशेषनिरपेक्षानिहश्यसामान्यमात्र | अधम्मसीलसमुदायारे-अधर्म एव शील-स्वभावः समुरूपार्थग्रहणमे कसामायिकं अर्थावग्रहः। नंदी० १६८ । । दाचारश्च यत्किञ्चनानुठानं यस्य स । ज्ञाता०२३८ । अत्थुय-आस्तृत:-आच्छादितः । ज्ञाता० १२५ । | अधम्मिट्ट-अम्मिठोऽति शयेन निद्धा निस्तूंशकर्मकारी। अत्रेतं । व्य. दि. ३७२ अ। ज्ञाता० २३६ । अथ-प्रकिया प्रश्नानन्तर्यमङ्गलोपल्यासप्रतिवचनसमुच्चयेषु अधरिम-अविद्यमानं ऋणद्रव्यम् । ज्ञाता०३७ । इह चोपन्यासार्थः। नंदी. ७५ । अधारणित अविद्यमानो धारणीयः अधर्मणो यस्यां स। अथक्कच्छा -अनवरतमुपयुपरि पृच्छा । विशे० ६३३ ।। शता. ३७ । आयापनीयं यापना कमात्मनो न शक्यते । अथवणवेय-प्रथर्वणवेदः । ज्ञाता० १०५ । ज्ञाता० १४६ । अथाभिसंकी। ज्ञाता० २३६ । अधिक्षेप: ।नंदी०६३। अथामे |शाता० १९७। अध्यवसाय-परिणामिकीबुद्धो श्रावकस्याध्यवसाय: । नंदी. ( १२१९ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316