Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 221
________________ अणह ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ अतिपांडुकंबला अणह-अनर्घत्व-निर्दषणता । ज्ञाता० १२ । सा । ज्ञाता० ४०। अणहिलपाटक-यत्र ज्ञातायाः टीका पूर्णीकृता । ज्ञाता | अणुदधूय-अनुषूत:-आनुरूपः । ज्ञाता० ४० । २५४ । अणुनवन-अनुशातम् । ओष० १६० । अणागलिय-अनर्गलिन:-अनिवारितः । अनाकलितो वा | अणपूव-आनुपूर्वी-मूल दिपरिपाटी । ज्ञाता. ४ । अप्रमेयः । ज्ञाता० १६० । अनाकलितः अपमितोऽनगंलितो अणुबद्ध प्रतिबद्धः । ज्ञाता० ७६ । वा । उपा० २५ । अणुभूयकल्लाण । ज्ञाता० ४९ । अगाढिए-निरयावल्या तृतीयवर्गस्य दशममध्ययनम् अणुमाण-लिङ्गालिङ्गिनो ज्ञानमनुमानम् । नंदी० १६५ । निरण. २१ । अणुवासण-अनुवासन:-चर्मयन्त्रप्रयोगेणापानेन जठरे तैल. अणाढित-निरयावल्यां तृतीयवर्ग दशममध्ययनम् । निरय. विशेषप्रवेशनम् । ज्ञाता० १८१ । अणुवूहेमाण-उपबृहयन्-अनुमोदयन् । ज्ञाता० १७ । अणादीय-अनादिकम् । ज्ञाता• ८६ । अणव्वय-अनुवजः । ज्ञाता० ९१ । अणाययणं-पशुपक्षिमद्गृहम् । बृ० तृ० १९५ आ। -अनेकनश्यन्नरनिर्गमापद्वारा। ज्ञाता. २३६ । अणावाए । ज्ञाता० १९७। भविए-अनेके भूता-अतीता भावा:-सत्ताः अणासव-हिंसा दिनिवृत्तिः । ज्ञाता० १.३ । परिणामा वा माव्याश्व-माविनो यस्य स तथा । ज्ञाता. अणाह-रङ्कः । ज्ञाता० १५० । अणि विखत्त-अविश्रान्तः । ज्ञाता० ७३ । अणेसण ।ज्ञाता. २२६ । अणिट्ठ-अनिष्ट:-अभिलाषाविषयभूतः अशुभ: स्वरूपेण अ- अणोज-अनवद्यो-निर्दोषः । ज्ञाता. १२५ । प्रियः । ज्ञाता० १३४ । अणोहट्टिय-भविद्यमानोऽपघट्टकः । ज्ञाता० २०६ । अकार्य अणितर-अनिष्टतर:-अभिलाषस्याविषयः शाता० १२५॥ प्रवर्तमानं तं हस्ते गृहोत्वा योऽपहरति-व्यावर्तयति तद. अणिसा-एकवणेनाव्यपदेश्यः । ज्ञाता० २३१। भावादनपहर्तृकः अनपघट्टको वा । ज्ञाता० २३६ । अगिसटु-अनिसृष्टः-प्रतिहारिकः । व्य० द्वि० २८७ अ । अणोहट्टिया-अपट्टिकामावाद् अनपट्टिका । निरय० अणुआस-मनुकाशो-विकाशः । ज्ञाता. १६ । अणुए-अनुशा-अनुमोदनम् । ज्ञाता० २३ः । अण्णउत्थिया-अन्ययूधिका:-तीर्थान्तरीयाः कपिलादिः । अणुओग-अनुयोगः-सूत्रस्य स्वेनाभिधानेन साद्धमनुरूपः ज्ञाता० १७१ । सम्बन्धः । नंदी० २४१ । अण्णोऽपि-द्वितीयः । ज्ञाता० ३१ । अणुओगिय-अनुयोजितः-प्रवत्तितः । नंदी० ५२। . अण्हा-अह्नाय । विशे० ७८२ । अणुकंप ण-अनुकम्पयन् । शाता० ३१। अतारं-यस्य तरणं नास्ति । ज्ञाता. १९०। अणुक्कोस-अनुक्रोश:-दया । उपा० २६ । अतिक्कंतं-अतीते पर्युषणादी कारणादतिकान्तम् । ठाणा. अणुगिलति-भक्षयति । जाता. ११६ । ४९८ । अणुगुज्जेमारणे ।शाता०२४०।। अतित्थसिद्धा-तीर्थस्याभावोऽतीथं तीर्थस्याभावश्चानुत्पाअणुजोग-अनुयोग:-विचारः । सम० ५० । दोऽपान्तराले व्यवच्छेदे वा तस्मिन् ये सिद्धाः तेऽतोच. अणुत्तर-केवलज्ञानम् । शाता. ५५ । नास्मादुत्तर सिद्धाः । नंदी० १३० । प्रधानतरं विद्यत इत्युनुत्तरम् । ज्ञाता० ४९ । अतिन्न-आकोण:-जास्यः समुद्रमध्यवर्तीअश्वः, शातायो अणु यमुइंग-अनुद्धता-आनुरूप्येण वादनार्यमुस्मिता बन | सप्तदशममध्ययनम् । शाता०६ । द्धता वा-वादनार्यमेव वादकैरत्यक्ता मृदङ्गा-मदला यस्यो | अतिपांडुकंबला-तीर्थकराभिषेकशीषा । ज्ञाता. १२८ । ( १२१८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316