Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 225
________________ अमहवा ] आचार्य श्री आनन्दसागरसूरि सङ्कलितः कामो समो हतोपदेसा णिच्छूढा अहवा सयणषणादि | अमयफलाईपरिचयं पव्वज्जाभिमुहो गच्छमाणो । नि० चू० तृ० ८५ आ । अभिरूत्रा - मनोज्ञरूपा ज्ञाता० ३। अभिरूपा-मनो शरूपा। ज्ञाता० १३ । .अभिसंधारण - ब्रव्यक्तेन व्यक्तेन वा विज्ञानेनालोचनम् । प्राप्ता । ज्ञाता० २४२ । अभिसमन्नागय- अभिसमभ्यागतः - सम्यगासेवनः । ज्ञाता | नंदी० १६३ । अमात्यःअमुगाअमुगा - अमुक अमुकः । नंदी० १७९ । अम्मय - अम्बाः पुत्रजन्मवती । ज्ञाता० १५७ । अभिलसति प्रभिलषति - दृष्टादृदृष्टेषु शब्दादिषु भोगेच्छां अम्मयाओ-अम्बाः पुत्रमातरः । ज्ञाता० २४ । अम्ल-अम्लवचनयोगाद् । व्यव० प्र० ३१७ म । नंदी० १६० । करोति । ज्ञाता० १६६ । अभिसमण्णा गया - अभिसमन्वागया- परिभोगतः उपयोगं | अम्हं - अस्माकम् । ज्ञाता० २०४ । अम्हे - अस्माकम् । पउ० २० ४६ । अयल - अचलम् । ज्ञाता० ५५ । वहाबलराशो बालमित्रे प्रथमः । ज्ञाता० १२१ । अयसि - कुसुम विशेषः । ज्ञाता० १०० । अयोध्या- कोशलजनपदे नगरी । ज्ञाता० १२५ । अरइ - सप्तमः परीषह । आव० ६५६ । अरए - अरत:- अप्रष्टतो निर्ममत्वा वा । आचा० २१२ । अरए पयासु - प्रजास्वरतः प्रजायन्त इति प्रजाः - प्राणिना तत्रारत :- तदारम्भाप्रवृत्तो निर्ममत्वो वा यश्व शरीरादिव्वपि ममत्वरहितः स निविणाचार्येव भवति, यदि वा प्रजा:- स्त्रियस्तास्वरतः आरम्भेऽपि निर्वेदमा गच्छति । आचा० २१२ । १३४ । अभिसमेइ - अमिसमेत अवगच्छति । ज्ञाता० ७१ । अभिसमेति-अवबुध यसे । ज्ञाता० ६४ । अभिसरन्ति-सम्वरन्ति स्तनजं पिबन्ति । ज्ञाता० ८१ । अभिसेय- अभिषेक इति - श्रियाः सम्बन्धी । ज्ञाता० २० । अभिषेक:- अभिसेचनं नाम शारीरलक्षणम् । जं० प्र० २३८ । । ज्ञाता० १३४ । अमीतेअभ्यन्तरकरणं-द्वयोः साधोः गच्छमेढीभूतयोरभ्यन्तरे कुशलादिकार्यनिमित्तं परस्परमूल्पपतो (मूल्पतो) स्तृतीयस्योपशुश्रूषयोः बहिःकरणम् । व्य० प्र० २९३ अ । अमइल सगल - अमलिनं सकलं - अखण्डं शकलं वा खण्डम् । ज्ञाता० २१३ । अमग्ग- उम्मार्ग: निर्वृत्तिपुरीं प्रति अवस्थाः वस्तुतस्त्वापेक्षना विपरीतश्रद्धानज्ञानानुष्ठानरूपः । ठाणा० ४८७ अमन्च - अमात्य - राज्याधिष्ठायकः । राज १४० । अमणाम- अवनामयतीत्यवनाम: - पीडाविशेषकारी दुःख रूपः । सूत्र० २६२ । अमणामतर-अमनोज्ञतरकः - कथयाऽप्यनिष्टत्वम् । ज्ञाता Jain Education International अमरवति-मल्ली जिनसह प्रव्राजकः । ज्ञाता० १५२ : अमरसेन- मल्ली जिनसह प्रव्राजकः । ज्ञाता० १५२ । अमाधाए - अमारिः । उपा० ४६ । [ अरुण १२६ । अमन-ममेत्युले खस्याभिव्वङ्गतोऽप्यसद्भावः । ज्ञाता ० १०३॥ अरिसा - रोगविशेषः । ज्ञाता० १०१ । अमम्मणा अनवखयमाना । उपा० २५ । अमय अमृत -क्षीरोदधिजलः । राज० ३८ । । ज्ञाता० १५६ । अरवखुरी - ज्ञातायां सप्तमवर्गेऽध्ययनम् । ज्ञाता० २५२ । अरणि- अरणि: अग्नेः उत्पादनार्थं निर्ग्रध्यते यद्दारू । ज्ञाताः २४२ । अरति तिणिकः । बृ० प्र० १२७ अ । अरतिरतो - धर्माधर्माङ्गेषु । ज्ञाता० ७५ । अरस - हिग्वादिभिरसंस्कृत । ज्ञाता० १११ । अरह- अहंनु- महाप्रातिहार्यंरूपपूजार्हः । उपा० ४० । अ रहन्नग - सञ्जतो वनिकः । ज्ञाता० १३२ । अरि-अरि:- शत्रुः । ज्ञाता० ८७ । अरिनेमो द्वाविंशतितमतीर्थंकरः । ज्ञाता० १००, २२६ । ( १२२२ ) अरिहंत - विशतिस्थानके प्रथमः । ज्ञाता० १२२ । अरुण-आनन्दधाव कोपपातविमानम् । उपा० १९ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316