Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 228
________________ असि ] अल्पपरिचित संद्धान्ति कशब्दकोषः, भा० ५, परि० १ १७८ । असि खङ्गम् । ज्ञाता० १३३ । असिढिलोकय-निघत्तम् । भग० २५१ । असिता - खङ्गः । ज्ञाता० २०१ । । ज्ञाता० ३८ । असिपत्त - असि असिय-दात्रः । ज्ञाता० ११६ । असियसिरया - असितशिरोजा: कालकुन्तलाः ।ज्ञाता० १२६ । असिया - राइया ( ? ) । दश० ० ६२ । असि लक्खणंअसिलट्ठिग्गाह - खगयष्टिग्राहः । ज्ञाता० २३६ । असी - शस्त्रविशेषः । निरय० १६ । असुई - अशुचिकम् । ज्ञाता० १६० । असूयया- स्वमुख वक्रता । ज्ञता० १४६ असोग - वृक्षविशेषः । ज्ञाता० १०० । असोगवणिया | आचा० १३० । । ज्ञाता० १२६ । असोगवर पायव - पादपविशेषः । ज्ञाता० १५१ । अस्स - अस्व:-निर्ग्रन्थः । आचा० ३२५ । अस्सणी-नन्दिनीपिताभार्या । उपा० ५३ । अस्ताविणी - आश्रावणी, जलसङ्ग्रहिणी । उत्त० ५०९ । अस्सिणी-मल्लीनाथच्यवननक्षत्रम् । ज्ञाता० १२४ । मल्लीनाथदीक्षा नक्षत्रम् । ज्ञाता० १५२ । अस्सेसा - अश्लेषा । सूर्य ० १३० । अहत अहतं - मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रम् । ज्ञाता० १९ । अहम्मिए-अधर्मेण चरतीत्यधार्मिकः । ज्ञाता० २३६ ॥ अहरी - अधरी - पेषणशिला । उपा० २२ । अहरीलोटू - अधरीलोष्ट :- शिलापुत्रकः । उपा० २२ । अहवण - अखण्डमव्ययमथवायें । बृ० प्र० ११३ अ । अहा उकाल - यथायुष्ककाल:- देवाद्यायुष्कलक्षणः । विशे० Jain Education International [ अहासंथड कारं नारकादिभेदेनायुः - कम्मं विशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृत्तिः - बन्धनं तस्याः सकाशाद्यः कालोनारकादित्वेन स्थितिर्जीवानां स यथाऽऽयुषो निर्वृतिस्तथा यः कालो :- नारकादिभवेऽवस्थानं स । ठाणा० २०१ । अहाकडं - यथाकृतम् - यथा येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतं - आधा कर्मादि । आचा० ३०५ । यथाकृतम् - यत् परिकर्म रहितमेव तथारूपं लब्धं तत् । पिण्ड० १५ । अहाकडगा -यथाकृतानि प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थम् । ओघ० १५६ । अहाकप्पं यथाकल्पप्रतिमाचारानतिक्रमेण । ज्ञाता ०७२। अहाछंद-यथाच्छन्दः स्वरुचिविरचिताचारः । उत्त० ४८० अहाजाय - यथाजातम् । आत्र ५४२ । अहा ठिई - यथास्थिति:- स्वकालपरिपाकतः उत्त० ३२१ । । ज्ञाता० १६७ । अहापज्जतअहापडिरूवं यथा प्रतिरूपम् - उचितम् । भग० ११५ । यथाप्रतिरूपं यथोचितम् । ज्ञाता० ७ । अहापवत्तं येनाऽनादिसंसिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्तम् । विशे० ५३५ । अहाबायर-यथा बादर:- असारः । ज्ञाता० ३१ । अहामग्गं - यथामागं - ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण । ज्ञाता० ७२ । अहायए - यथा यतः - यथाप्रणिहितगात्रः । आचा० २६३ । अहारातिदयाए - एकादशमभिक्षुप्रतिमा । ज्ञाता० ७२ । अहारातिणियाए - यथारस्नाधिकतया यथा जेष्ठम् । ज्ञाता० ६० । अहालहुस - यथालघुक:- विंशतिदिनमान: । व्य० प्र० १८७ ८३७ । अहाउय - यथा यत्प्रकारं नारकादिभेदेनायुः - कर्म्मविशेषो अहालहुसोय- यथालघुस्वकः - पंचदिवसानि । व्य० प्र० यथायुः । ठाणा० २०१ । अहाउयउवक्कमकाल- यथायुष्कोपक्रमकालः उपक्रमस्य अहालहुस्सगं - यथाप्रकार : - लघुस्वरूपः । ज्ञाता० १६३ । द्वितीयो भेदः । ओघ० १ । अहासंथड - यथासंस्तृतं यत्तृणादि यथोपमोगाहं भवति अहाउय निव्वत्तिकाल - यथायुर्निर्वृत्तिकाल:- यथा - यत्र तथा । ठाणा० १५८ । अल्फ० १५४ अ । १८७ अ । पातरूपा । ( १२२५ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316