Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अध्यवसाये
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ आणहण
अपक्वकपित्थ-कषायरसपरिणतं फलम् । प्रज्ञा० १० । अध्यवसाये
१ नंदी० १६० । | अपज्जुवासण-अपर्युपासन:-असेवनः । ज्ञाता० १७८ । अनंत-अनन्त:-अपरिमितो धृतिप्रधान: । (?।
अपडिपुग्गल-दारिहता । नि० चू०प्र० २२६ मा । अनिआण-अनिदान:-भाविफलाशंसारहितः ।दश. २६७ ।। अपडिलद्ध-अप्रतिलब्ध:-असञ्जातः । शाता० ७० । अनिड्डा -कंदर्प बहुला मायिनश्च । वृ• तृ. १९५ आ। अपत्थधण-अशम्बलं अपथ्यदनम् । ज्ञाता. १९३ । अनिवः
। दश० १०६।। अपराइया-ज्ञातायां पश्चमवर्गऽध्ययनम् । ज्ञाता० २५२ । अनिलवेमाण-अनिनुवन्-अनपलपन् । ज्ञाता० ३० । अपरिक्कम-अपराक्रमो-निष्पादितस्वफलाभिमानविशेषर. अनिन्हुतं-अनिगूहितः । दश० १०६ ।
हितत्वात् । ज्ञाता० ६६ । अनिरुद्ध-यादवविशेषः । ज्ञाता० २१३ ।
अपरिग्गहिया-अपरिगृहीता-वेश्या अन्यसत्कपरिणीतमा. अनिविष्टं-अनुद्यमम् । ६० प्र० ५० आ।
टिका कुलाङ्गना वा । उपा०८ । अनिवारिया-नास्ति निवारको मैवं कार्षीरित्येवं निषे. अपरिणय-अपरिणतम् । ओघ० २३ । धक: । ज्ञाता० २०६ ।
अपरितंतजोगी-अपरितन्तयोगी-अविश्रान्तसमाधिः । अनोहडं निष्कामितं व्यन्तरादिभ्यो निवेदितं वा । वृ० अनुत० ४ । दि० १९२ ।
अपसन्न-अप्रसन्न:-हीलनयाऽनुग्रहप्रवृत्त । दश. २४४ । अनु:
। नंदी००८, | अपसिण-या विद्या मात्रा वा विधिना जप्यमाना अपधा अग्गमिय-अनुगच्छति । व्य० वि० ३६८ अ ।
एव शुभाशुभं कथयन्ति तेऽप्रभाः । नंदी. २३४ । अनुज्ञा-थरपुनर्वचसाऽनुज्ञाप्यते सानुज्ञा । बृ० प्र० १११ अ । | अपाक:
।नंदी० ५६ । अनुतपनं-तत्प्रति तपनम् । व्य. द्वि० २०६ आ। अपायातिशय-अपायो-विश्लेषः तम्यातिशय:-प्रकर्षभावोsअनुत्तर-अनुत्तरं समस्तज्ञान प्रधानम् । जाता. १५३ । पायातिशयो, रागादिभिः सहास्यन्तिको वियोग इत्यर्थः । अनुलिहंत-अनुलिखन्ति-अभिनङ्घयानि । जं० प्र० ५४ । नंदी. ३१ । अनृण:
। नंदी० १६३।। अपारद्धं-अपराद्ध-विनाशितम् । ज्ञाता०२२ । अन्धकवृष्णिवशा-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि | अपुरिसक्कारपरक्कमे
। ज्ञाता. १९७। अन्धकवृष्णयः तेषां दशा: अवस्थाश्चरितगतिसिद्धिगमन | अपुवकरण-कर्म रजोविक्षेपककारी अपूर्वकरणमष्टमगुणलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः।। स्थानकम् । ज्ञाता० १५२ । अन्धकवृष्णिवक्तव्यताप्रतिपादिका दशनि अध्ययनानि अन्ध
। ज्ञाता. २२५ । कवृष्णिदशाः । नंदी० २०८।
| अपोरिसियं-पुरुष: परिमाणं यस्य तत्पौरुषेयं तनिषेधाद. अत्रगहण-गलगस्स उमओ कण्णबंधेपु सरणीतो मतातो पौरुषेयम् । ज्ञाता० १९० । त सु वातसेंमहियासु या अ पायरी मुहं जंतं हवेजा। | अगेह-अपोहनमपोहः निश्चयः । नंदी० १८६ । नि० चू० तु. ६२ ।
अपोहए-अपोहते-एवमेतत् यदादिष्टमाचायेण नाम्यश्यवअन्नविहि
।ज्ञाता० ३८ । धारयति । नंदी० २५० । अनिमाण-अन्वीयमान:-अनुगम्यमानः । ज्ञाता. १९६ । अप्प-आप्तः । ज्ञाता० ७७ । अभ्यद्रव्यकारणं-वेमादि । आव० २७८ ।
अपकप्पियं-आरमसमीपस्थम् । निरय० ११ । अन्वयधर्माध्यासालोचनं-गवेषणं-तत उद्धवं सद्भूतार्थ- | अप्पछाएमाण-अप्रच्छादयन् । ज्ञाता. ३० । विशेषाभिमुखेन व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोच अप्पडिहय-न प्रतिहतं-न प्रतिषेधितम् । ज्ञाता० २२० । नम् । मंदो० १७६ ।
| अप्पाहण-सन्देशकथनम् । ६० प्र० ३९ था। संदेशो। ( १२२० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316