Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सागओ
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सागार
वस्तुलादि । उपा० ५ । सौवस्तिकशाकः । उपा० ५। द्वारावत्यां निषधपुत्रः । विशे० ६१० । शाक:-तक्रसिद्धशाक: । प्रभ० १६३ । शाक:-वस्तुलादि.
दगूर्व-सागरचन्द्रा: आचार्याः । उत्त. भजिका, शाक:-तक्रसिद्धः । सूर्य. २९३ । सागओ-स्वागतः । आव. १८६ ।
सागरचित्तकूड-सागरचित्रकूट-नन्दनवने कूटः । ज० प्र० सागड-शाकटं-गन्त्रीविशेषाणां समूहः । भग० ६७१ ।। ___३६७ । सागडिय-शाकटिक:-गस्त्रीवाहकः । उत्त० २४७ । सागरतरङ्ग-नाट्यविशेषः । जं० प्र० ४१४ । सागतए-आलिङ्गनम् । आव० ३४९ ।
सागरदत्त-सागरदत्तः-भद्रबलदेवपूर्वभवः । आव. १६३ । सागपत्त-शकपत्रम् । प्रज्ञा० ३६७ । सर्गपत्र-वृक्ष विशेष. सागरदत:-पाटलखण्डनगरे सार्थवाहः । विपा० ७४ । पर्णम् । प्रभ० ८ ।
सागरदत्त:-ब्रह्मदत्तपत्भ्या दीपशिखायाः पिता। उत्त. सागय-स्वागतम् । भाव. ६७२ । स्वापतं-शोभनमाग- ३७९ । तृतीयबलदेवपूर्वभवनाम । सम० १५३ । चम्पायो मनम् । भग० ११६ ।
सार्थवहः । ज्ञाता० २०० । गोचरविषयोपयुक्ततायो सागयमणुरागय-शोमनस्वानुरूपस्वलक्षणधर्मद्वयोपेतमागम- गुणालयपुरे श्रेष्ठी । पिण्ड ७८ । नम् । भग, ११७ ।
सागरदत्तपुत्त । ज्ञाता० ६१ । साग'गमा-सागर-समुद्रं गच्छतीति सायपङ्गमा-समुद्र- सागरदत्सा-कुन्थुनाथशीविका । शम. १५१ । पातिनी । उत्त० ३५२ ।
सागरप्रविभक्ति-द्वादशमो नाट्यभेदः । ६० प्र० ४१६ । सागर-सागर:-दत्तवासुदेवधर्माचार्यः । आव० १६३ ।। सागरप्रविभक्तिनागप्रविभक्त्यभिनयात्मकः-सागरना. बलदेववासुदेवयो। पूर्व भवधर्माचार्यः । सम०१५३ ।। गाविभक्तिनामा द्वादशमो नाटयविधिः। जीवा०२४६ । अन्तकृद्दशाना प्रथमवर्गस्य तृतीयमध्ययनम् । अन्त० १ । सागरबोद-सागरपोत:-परलोकफचविषये सार्थवाहः । सागर:-इन्द्रदत्त राजस्य दासचेटः । ३त्त०१४८ । सागर:- बाव. ८६३ । अयं क्वचित्काले प्रचु सलिलो भवति क्वचित्यूनमर्यादा- सागरमह-उत्सवविशेषः । आचा० ३२८ । वस्थ एव उपमाविषयः । अोघ• ६६ । ईशानकल्पे | सागरवर स्वयम्भूरमणः । आव० ५१. । सागरोपमस्थितिकं देवविमानम् । सम०२ । द्वादशम सागरवह-सागरव्यूहः-सायराकारः सैन्यविन्न्यासः । प्रश्न. स्वप्नम् । ज्ञाता०२० । सागर:-अन्तकृदृशानी द्वितीय- ४७ । सागरव्यू:-चेटकल्य ब्यूहरचना । आव० ६८४ । वर्गस्य द्वितीयमध्ययनम् । अन्त• ३ सागर.-तिति- | सागरसरिनामधेजा-सागरसदृशनामधेयः-सागरोपमः । क्षोदाहरणे चतुर्थों दासचेट: । बाष० ७.२ । सागर:- आव० १७१ । दासचेटः। आव० ३४३ ।
सागरोवम-कालमानविशेषः । ठाणा ० ८६ । सागरेणोपमा सागरकंत-ईशान कल्पे सागरोपमस्थितिकं देवविमानम् । यस्मिस्तत्सागरोपमः । ठाणा. ६० पल्पोपमानां दशभिः सम. २।
कोटाकोटाभिरेक व्यावहारिक सागरोपमम् । अनु। सागरकूट वक्षस्काराधिपतिवासकूटम् । जं० प्र० ३३७ । । १८० । सागरोपमं कालमानविशेषः । अनु० १०० । साग. सागरखमण-सागरक्षपणः । उत्त० १२६ । प्रज्ञादृष्टान्तः ।। रोपमः । भग०२७५ । सागरोपमः-कालमानविशेषः । मरः ।
भग० २१० । सागरोपमः दुर्लभारत्वात सागरेण-समुद्रे. सागरचंद-सागरचन्द्र:-चन्द्रावतंसकस्य सुदर्शनाराया। णोपमा यस्य तत्सागरोपमं, असयकालस्वम् । जं.प्र. ज्येष्ठपुत्र
युवराजा । आव० ३६६ सागरचन्द्र:-निषध. ९२ । कालविशेषः । मग. ८८८ । सागरोम-पल्यो. पुत्रः । पाव० ९४ । बारवती बलदेवपुत्तस्स पुत्तो। पमाना दशकोटीकोटयः । जीवा० ३४५ । वृ० प्र० ३• अ । सूच्युपसर्गसइ । मर० । सागरचन्द्र। सागार-आक्रिपन्त इत्पकाराः प्रत्याख्यानापवादहेतवोs.
( १९२२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316