________________
सागओ
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सागार
वस्तुलादि । उपा० ५ । सौवस्तिकशाकः । उपा० ५। द्वारावत्यां निषधपुत्रः । विशे० ६१० । शाक:-तक्रसिद्धशाक: । प्रभ० १६३ । शाक:-वस्तुलादि.
दगूर्व-सागरचन्द्रा: आचार्याः । उत्त. भजिका, शाक:-तक्रसिद्धः । सूर्य. २९३ । सागओ-स्वागतः । आव. १८६ ।
सागरचित्तकूड-सागरचित्रकूट-नन्दनवने कूटः । ज० प्र० सागड-शाकटं-गन्त्रीविशेषाणां समूहः । भग० ६७१ ।। ___३६७ । सागडिय-शाकटिक:-गस्त्रीवाहकः । उत्त० २४७ । सागरतरङ्ग-नाट्यविशेषः । जं० प्र० ४१४ । सागतए-आलिङ्गनम् । आव० ३४९ ।
सागरदत्त-सागरदत्तः-भद्रबलदेवपूर्वभवः । आव. १६३ । सागपत्त-शकपत्रम् । प्रज्ञा० ३६७ । सर्गपत्र-वृक्ष विशेष. सागरदत:-पाटलखण्डनगरे सार्थवाहः । विपा० ७४ । पर्णम् । प्रभ० ८ ।
सागरदत्त:-ब्रह्मदत्तपत्भ्या दीपशिखायाः पिता। उत्त. सागय-स्वागतम् । भाव. ६७२ । स्वापतं-शोभनमाग- ३७९ । तृतीयबलदेवपूर्वभवनाम । सम० १५३ । चम्पायो मनम् । भग० ११६ ।
सार्थवहः । ज्ञाता० २०० । गोचरविषयोपयुक्ततायो सागयमणुरागय-शोमनस्वानुरूपस्वलक्षणधर्मद्वयोपेतमागम- गुणालयपुरे श्रेष्ठी । पिण्ड ७८ । नम् । भग, ११७ ।
सागरदत्तपुत्त । ज्ञाता० ६१ । साग'गमा-सागर-समुद्रं गच्छतीति सायपङ्गमा-समुद्र- सागरदत्सा-कुन्थुनाथशीविका । शम. १५१ । पातिनी । उत्त० ३५२ ।
सागरप्रविभक्ति-द्वादशमो नाट्यभेदः । ६० प्र० ४१६ । सागर-सागर:-दत्तवासुदेवधर्माचार्यः । आव० १६३ ।। सागरप्रविभक्तिनागप्रविभक्त्यभिनयात्मकः-सागरना. बलदेववासुदेवयो। पूर्व भवधर्माचार्यः । सम०१५३ ।। गाविभक्तिनामा द्वादशमो नाटयविधिः। जीवा०२४६ । अन्तकृद्दशाना प्रथमवर्गस्य तृतीयमध्ययनम् । अन्त० १ । सागरबोद-सागरपोत:-परलोकफचविषये सार्थवाहः । सागर:-इन्द्रदत्त राजस्य दासचेटः । ३त्त०१४८ । सागर:- बाव. ८६३ । अयं क्वचित्काले प्रचु सलिलो भवति क्वचित्यूनमर्यादा- सागरमह-उत्सवविशेषः । आचा० ३२८ । वस्थ एव उपमाविषयः । अोघ• ६६ । ईशानकल्पे | सागरवर स्वयम्भूरमणः । आव० ५१. । सागरोपमस्थितिकं देवविमानम् । सम०२ । द्वादशम सागरवह-सागरव्यूहः-सायराकारः सैन्यविन्न्यासः । प्रश्न. स्वप्नम् । ज्ञाता०२० । सागर:-अन्तकृदृशानी द्वितीय- ४७ । सागरव्यू:-चेटकल्य ब्यूहरचना । आव० ६८४ । वर्गस्य द्वितीयमध्ययनम् । अन्त• ३ सागर.-तिति- | सागरसरिनामधेजा-सागरसदृशनामधेयः-सागरोपमः । क्षोदाहरणे चतुर्थों दासचेट: । बाष० ७.२ । सागर:- आव० १७१ । दासचेटः। आव० ३४३ ।
सागरोवम-कालमानविशेषः । ठाणा ० ८६ । सागरेणोपमा सागरकंत-ईशान कल्पे सागरोपमस्थितिकं देवविमानम् । यस्मिस्तत्सागरोपमः । ठाणा. ६० पल्पोपमानां दशभिः सम. २।
कोटाकोटाभिरेक व्यावहारिक सागरोपमम् । अनु। सागरकूट वक्षस्काराधिपतिवासकूटम् । जं० प्र० ३३७ । । १८० । सागरोपमं कालमानविशेषः । अनु० १०० । साग. सागरखमण-सागरक्षपणः । उत्त० १२६ । प्रज्ञादृष्टान्तः ।। रोपमः । भग०२७५ । सागरोपमः-कालमानविशेषः । मरः ।
भग० २१० । सागरोपमः दुर्लभारत्वात सागरेण-समुद्रे. सागरचंद-सागरचन्द्र:-चन्द्रावतंसकस्य सुदर्शनाराया। णोपमा यस्य तत्सागरोपमं, असयकालस्वम् । जं.प्र. ज्येष्ठपुत्र
युवराजा । आव० ३६६ सागरचन्द्र:-निषध. ९२ । कालविशेषः । मग. ८८८ । सागरोम-पल्यो. पुत्रः । पाव० ९४ । बारवती बलदेवपुत्तस्स पुत्तो। पमाना दशकोटीकोटयः । जीवा० ३४५ । वृ० प्र० ३• अ । सूच्युपसर्गसइ । मर० । सागरचन्द्र। सागार-आक्रिपन्त इत्पकाराः प्रत्याख्यानापवादहेतवोs.
( १९२२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org