________________
सागारठति ।
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५
[ साडीकम्म
नामोगाद्यास्तै राकारैः सहेति साकारम् । ठाणा० ४६८।। आव० ८५३ । अंगादाणं । नि. चू० द्वि० ३३ अ । साकार:-विशेषग्राहकः । भग ३५५ । प्रत्याख्यानापवाद. स्प्रावाजनभयं । बृ० तृ० ४४ अ । मेहुणं । नि० चू० हेतवोऽनाभोगादय आकारास्तैः सह साकारः । आव. प्र. २१७ अ । सागारिकम् । आव० ७३६ । ५४० । सागार:-सागारिकः । ओघ० ५० । सागारियपसंग-मैथुनम् । बृ• द्वि० २०८ । सागारठवंति-सविकल्पं कुर्वन्ति । ओष०६९। सागारियपिंड-सागारिकपिण्डं सागारिक:-शय्यातरस्तस्य सागारपासणया-साकारपश्यता । प्रज्ञा० ५३०। पिण्डं-आहारं, यदिवा सूतकगृहपिण्डं जुगुप्सितं वर्णापसागारि-सागारिक:-शय्यातरः । ओघ० १५५ । सागा. सपिण्डं वा । सूत्र० १८१ । रिकः शय्यातरः । पिण्ड ६७ ।
सागारिया-सागारिकाः सज्ञातकाः। बृ० तृ. ३९ । सागारिअ-सागारिक-मेहनम् । आव० २२० । सागा- सागारियागार-सागारिकाका । आव० ८५३ । रिकः-सय्यात रः । मोष०७२।
सागारोवउत्त-आकार:-प्रतिनियतोऽयंग्रहणपरिणाम:, सह सागारिमसंघट्टण-सागारिकसंस्पर्शः । बोध०६०। आकारेण वर्तते इति साकारः स चासावुपयोगश्च साका. सागारिए-सागारिको-वसतिस्वामी । वृ० द्वि० १८३ था। रोपयोग: । प्रज्ञा० ५२६ । बृ० द्वि. १८३ । सागारिक:-साधारयुक्तः । ६० सागेय-कौशलाजनपदे राजा, साकेतः । ज्ञाता० १३० । द्वि० ३९ । सागारिक:-शय्यातरः । बोष. १३८ । नगरविशेषः । अन्त० २३ । साकेतं-यत्र सम्यक्त्ववान सागारिकः स्तेनादिकः । घोष०११२ ।
चन्द्रावतंसको नाम राजा । उत्त० ३७५ । सिद्धी सागारिओ-सेजातरो । नि. चू०प्र० १५२ आ । सेजा | नगरम् । अत० २३ । साकेत नगर, पत्र अशोगदतेभ्यस्य तयो । नि० चू. प्र. २२५ बा । सेज्जायरो। नि. पूत्री जाती । आव० ३९४ । पू. प्र. ७३ आ ।
सागेयनगर-महाकालिन्दाया: पूर्वभववास्तम्या नगरी। सागारिक-शम्यातर। । पाव० १५६ । मैथुनम् । बृ. ज्ञाता० २५२ ।
प्र. २०१ अ । मैथुनम् । बृ० प्र० २१ । सागेयनयर-नगरविशेषा । श्राव० २५३ । सागारकड-सागारकृतं-यस्त्वनारमार्थीकतम् । व्य० वि० | साख्य-शास्त्रविशेषः । आव० ३७५ । २७१ । वृ० द्वि. ८८ आ ।
साचि-शाल्मलीतरूः । जीवा० ४३ । सागारिकावग्रह-शय्यातरावग्रहः, तृतीयोऽवग्रहः । आव० साचिव्य-प्राधान्यम् । नंदी. ९० ।
साची-शाल्मलीतरूः । प्रभ. ४१२ । सागारिगा-सहपडिबद्धा वसहीए ठिता। नि चू० त० साडग-एगदेशखंडस्स पढणं । नि०० प्र. २३२७।
स्थ वसहीए ठियाणं मेहणुम्भवो भवति सा | साडागहणा-परिहाणं जुबलं वासं। नि. सू.प्र. ३२९ सागारिगा, अहवा जस्थ इत्थी पुरिसा वसंति से सागा. आ। रिका । नि.चू.१०१ ।
साडण-सातनं-उदराद्वहिःकरणम् । निरय० ११शातनं सागारित-प्रगारं-गृहं सह तेन वर्तत इति सागार:, स । शातनकरणं यस्य शलोदाहरणम् । आव० ४६२ । एव सागारिक:-शय्यातरः। ठाणा ३१।
साडणा--शातना-गर्भस्य खण्डशो भवनेन पतनहेता । सागारिय-सागारिक-मैथुनम् । आचा० ३०२ । सागा- विपा० ४२ । रिक:-शम्यातरः । सूत्र० १८१ । मैथुनम् । आचा० साडय-शाटकं-बस्त्रमात्रम् । भग० ४७६ । शाटकम् । २०० । सागारिकम् । दश०५७ । सागारिक:-स्थान- आव० ३०६ । शाटक-वस्त्रमात्रम् । बं० प्र० ११. दाता । सम. ४० । सहागारेण-गेहेन वत्तंत इति शाटिकः । आव० १६४ । सायरः स एव सागारिका । मय०७०. सागारिकः। साडीकम्म-शाटककर्म शाकटिकत्वेन जीवति ।बाबा
( १९२३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org