________________
साहुअ ]
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
८२९१
स हुअ - अबद्धास्थिफलम् । आव० ६४८ | साडेतू शाटयित्वा । आव० ८३१ । साडोल्लए- उत्तरीयवस्त्रम् । ज्ञाता २३५ । साडी श्रद्धा - धम्मेच्छा सा विधते
यस्पsसो श्रद्धावान् ।
आचा० २२३ । साणं-- स्वेषां आत्मीयानाम् । प्रज्ञा० ८९ । श्वानं-मण्डलम् । दश० १६७ । श्वानः - कौलेयकः । प्रश्न० ७ । ज्ञाता० ९४ । दिशाचरविशेषः । भग० ६५९ । सांणए - सगसूत्रमयं वस्त्रं सनकम् । वृ० द्वि०२०१ । साणत- सपुत्रययं सानकम् । ठाणा ३३८ । साणवणीमत- वणीमगे चतुर्थो भेदः । ठाणा० ३४१ । सांगावच्छादारा संघट्टणा-श्वान वत्सदारकसंघट्टना आव० १७५ ।
साणिय- सायं-साणवत्कल निष्पन्नम् । आचा० ३६३ । साणो वणहि विजइ । दश० चू० ७७। शाणीअतसीवल्कजा पटी । दश० १६६ ।
सांणुक्कोस- सानुक्रोशः सदयः । प्रभ०७४ । सानुक्रोश:
सकरुणः । उत्त० ४६१ ।
साक्कोसया - सानुक्रोशता । आव० ६५ । सानुकम्पता ।
भग० ४१२ ।
सागुणाए यत्र जल्पतां प्रतिशब्द उत्तिष्ठते स प्रदेशः सान्नादः । विशे० १२६३ ।
Jain Education International
-
सागुणाति- बारामे गंभीरे जस्य वा खेत्ते पडिसद्दो भवति तं खाणुणाति । नि० ० तृ० १९ आा । प्रणुष्पओ - चउभांगावसेस चरिमाए उच्चारपासवणभूमीओ पाडले देवव्वा उत्ति ततो कालस्स पडिक्कमति ततो पडि लेहेति एस साणपत्र । नि० चू० प्र० २१९ अ । साणुष्प- प्रत्यूषवेलायां सानुप्रयः । बृ० प्र० ३०१ अ । सीप अविश्वस्तयोनिबीजम् । आचा० ३४८ । साट्ठिय- सानुष्ठं ग्रामविशेषः । आव० २१५ । सारणेति-मंदपादो शुक्लपादो वा । नि० चू० प्र० ३२४ मा । साण्णि-सावगं । नि० ० प्र० २११ अ । सात- आह्लादः । जीवा० १२३ । सातवाहण - शातवाहनः प्रतिष्ठाननगरे राजा । व्य० प्र०
१६३ अ ।
सात सोक्ख- सातसौख्यं अभिमानमात्रजनित माल्हादम् । जीवा १२३ ।
सातागारव - साता गौरवं सुखशीलता । सूत्र० १७३ । सातासात क्रमेणोदय प्राप्तवे दनीच कर्म पुद्गलानुभवतः सातासात । प्रज्ञा० ५५६ ।
साति-सादि सह आदिना-पाभेरषस्वभागेन यथोक्तप्रमाणलक्षणेन वर्त्तत इति सादि, तृतीयं संस्थानं उत्सेघबहुलम् । जीवा ४२ । शाल्मलीत हरिव यत्संस्थानम् । जीवा ४२ ।
[ सावो
सातिचार-छेोपस्थापानिकचारित्र द्वितीयो भेदः, मूलप्रायश्चितप्राप्तस्य भवति । ठाणा० ३२३ । सात्तिज्जणा अणुमोयणे कारावणे । नि० चू प्र० ११५
आ ।
सातिदत्त-स्वातिदत्तः ब्राह्मणविशेषः । अध० २२५ । सातियँकार - सत्यङ्कारः । आव ० ३४३ । सातिरेगआउट्ठपोरिसी - सातिरेकै कोनषष्टिपौरुषी सूर्यसमये अगनसमये छाया । सूर्य० ६५ । साती - सातिः - अविश्रम्भः मृषावादस्य त्रयोदशं नाम । प्रश्न० २६ । स्वाती नक्षत्रम् । सूर्य १३० । सादि:आदिरिहोत्सेधाख्यो नाभेरवस्तनो देहमागो गृह्यते तेनादिना शरीरलक्षणोक्त प्रमाणमाजा सह वर्त्त यत्तत् सादिः, उत्सेधबहुलं परिपूर्णोत्सेधमित्यर्थः । ठाणा० ३५७ । सात्त्विक अभिनय विशेषः । जं प्र० ४१४ । सादश्यं प्रत्यासत्तिः । विशे १७२ ।
सादिति - परिभुंवति । नि० ० द्वि० १०० आ । सादिय - सहादिना - मायया वत्र्तत इति सादिकं समायम् । सूत्र० १७३ ।
सादियं - सादिव्यं सदेवत्वम् । उत्स० ३२३ । सादेव्यम् ॥ उत्त० १०८ । देवताप्रातिहार्यम् । पिण्ड० १२५ । सादिव्यं • देवसनिधानम् । उत्त० ८५ । सह शिव्यः सादिव्यं तच गन्धर्वनगरादि दिव्यकृतम् । अव० ७३१ । सादिसंपयोग - अवीसत्य हियया । दश० चू० १५४ ॥ सादी सह आदिना - नाभेरषस्तनका यलक्षणेन वर्तत इति सादि: । अनु० १०२ ।
( ११२४ )
For Private & Personal Use Only
www.jainelibrary.org