Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 183
________________ सूरम्पमा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [सूरियवरभद्द - - क्षुरीनगीं गायापतिः । ज्ञाता० २५२ । पञ्चसागरोपम- ] सूरावत्त-पञ्चसागरोपमस्थिकं देवविमानम् । सम० १० । स्थितिकं देवविमानम् । सम० १० । सूरिआवत्त-सूर्य रुपलक्षणमेतत्तत्र चन्द्रादयश्च प्रदक्षिणा. सूरप्पभा- सूर्यस्य प्रथमाऽमहिषी । ठाणा, २०४ । सूर्य | मावतंन्ति यस्य स सूर्यावर्तः- मेरुनाम । जं० प्र० ३७५ । प्रभा-सूर्यस्य ज्योतिषिन्द्रस्य प्रथमाऽग्रमहिषी । जीवा० पलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च ३८५ । धर्मकथायां सप्तमवर्गेऽध्ययनम् । ज्ञाता० २५२ । समन्ताद् भ्रमणर्श लेरावियते स्म-वेष्टयते स्मेति सूर्यावरणःजोतिषचक्रे तृतीयाऽनमहिषी : भग• ५०५ । सूरप्रभसूर | मेरुनाम । जं० प्र० ३७५ ।। श्रीयोः पुत्री । ज्ञाता० २५२ । . सूरिउऊ-सूर्यत्त': । सूर्य० २०९ । सूरप्पमाणभोई - सूरप्रमाणभोजी-सूर्योदयादस्तमयं यावद. सूरिमा निर चूद्वि. १२० । शनपान द्यम्यवहारी । सम० ३७ ।। सूरिय-सूर्यशब्दार्थस्तथाहि सूरेभ्यः क्षमासपोदानसझमादिसूरप्पमाणमोती-य: सूर्योदयमात्रादारब्धो यावत् नास्त- | वीरेभ्यो हितः सूरेषु वा साघुः सूर्यः । मग० ६५६ । मेति तावत् भूनक्ति सूर्यप्रमाणभोजी, एकोनविंशतितमम- सरिय उवराग-सूर्योपरागः-सूर्यग्रहणम् । जीवा०२३। समाधिस्थानम् । आव ६५३ ।। सूरियकंत-शिवराजव्यधिकारे अतिदेशः । भग० ५१४ । सूरप्पह-एकादशमतीर्थकृतशीविका । सम. १५१ । प्रदेशिसूर्यकान्तयोः कुमारः । राज० ११५ । सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वम् , | सूरियकंता-सूर्यकान्ता प्रदेशिनो राजी । राज• ११५ । एकोनविंशतितममसमाधिस्थानम् । प्रश्न १४४ । सूरियगताइं-सूर्येण गतानि-चीर्णानि स्वचीर्णानि । सूर्य सूरमंडल-सूरमण्डल:-आदित्यविमानवृत्तः । सम० २६ । । २१ । सूरमनि-पुरुल्लि-वनस्पतिविशेषः । राज. ८०। । सूरियपण्णत्ती- सूर्यप्रज्ञप्ति:-नियुक्त्यां नवमसूत्रम् । आव० सूरमालिआ सूर्यमालिका-दीनाराद्याकृतिमणिकमाला ।। ६१ । ज. प्र. १.६। सूरियपन्नत्ती-सूर्यचर्यायाः प्रजपनं यस्यां ग्रन्थपद्धती सा सूर्य सूरलेस-चसारोपस्थितिक देवविमानम् । सम० १० । प्रज्ञप्तिः । नंदी० २०५ । सूरवण्ग-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १० । सूरियपरिवेस-सूर्यपरिवेषा-सूर्यस्य परितो वलयाकारसूरसिंग-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १० । परिणतिरूपः । जीवा० २८३ । सूरतिट-पञ्चसागरोपमस्थितिक देवविमानम् । सम. १० । सूरियभद्द-सूर्य भद्रः-सूर्य द्वीपे पूर्वार्दाधिपतिर्देवः । जीवा० -सरप्रभगाथापतेर्भार्या । ज्ञाता०२५२ । सप्तमस्त्रीरत्नम् । समा १५२ । सूरियमत-सूर्येण पूर्व निष्कमाणकाले अतीकृतम् । सूर्य. सूरसेण-शूरसेनः-जनपदविशेषः । प्रज्ञा० ५५ । ऐरवले मागामिन्यां तीथंकृत् । सम. १५४ । सूरियमहाभद्द- सूर्य महाभद्रः-सूर्य दीपेऽपरार्धाधिपतिर्देवः । सूरहा -सूरदक:-शुरदक: कलहादिकुर्वनां शिक्षा कर्तुं जीवा. ३६९ । समर्थः । वृ० द्वि० २९३ अ । सूरियमहावर-सूर्य महावर:- सूर्यसमुद्र सूर्यवरे समुद्रे चारसूरा ।नि. चू०प्र० २७६ मा।| परार्धाधिपतिर्देवः । जीवा० ३६६ । . सूराइय-सूरादिकः-सूरकारणः । सूर्य० २९२ । सूरियवर-सुर्यवर:-वोपविशेष: समुद्रविशेषश्च । जीवा० सूराभ-अष्टसागरोपमस्थिस्तिकं देवविमानम् । सम० १४ ।। ___३६६ । सूर्यवर:-सूर्ये समुद्रे सूर्यवरे समुद्रे च पूर्वार्दा षष्ठमलोकास्किविमानः । ठाणा० ४३२ । सूर्याभं-पठम- | धिपतिर्देवः । जीवा० ३६६ । मोकान्तिकविमानम् । भग० २७१ ।। सूरियवरभद्द-सूर्यवरभद्रः-सूर्यवरभद्रः-सूर्यबरे द्वीपे पूर्वा सिरामि-सृबामि-स्यजामि । दश १४४ । धिपतिर्देवः । जीवा. ३६६ । (११८० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316