Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 198
________________ स्तोति ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५ [ स्नेह स्तौति-प्रशंसति-बहुमन्यते । भाव० ५८७ । स्थापिता-आगेपणायो भेदः । व्य० प्र० १२४ था। खोकला:-चतुःषष्टिस्त्रीस्वरूपप्रतिपादिकाः कला:। जं०प्र० स्थाप्य:-पञ्चाद्वक्षे इत्यर्थः । व्य०द्वि० ३३ । स्थाप्यते-मुच्यते । बोध. ११६ । स्च्याविलक्षणं-शब्दव्यवहारानुगतं वेदानुगतं च । प्रज्ञा स्थाल-भाजनविधिविशेषः । जीवा० २६६ । २५. । स्थास-घटे पूर्वावस्था । विशे० ९३८ । स्थगनं-संरक्षणम् । ओष. २१३ । स्थास्यति । नंदी० १६४ । स्थाण्डिलसं निवेश: । दश० १८३ ।स्थित-गतः । विशे. २.७ । स्थपतिः-शिल्पी । उत्त० ४१८ । स्थितकल्पिक-साधुभेदविशेषः । भग० ४ । स्थपुट । बाचा. २४७ । स्थितास्थितकल्प:-आचेलक्यादिनवविधकल्पः । आव० स्थलपत्तन-यथा मथुरा । आचा० २८५ । स्थविरकल्पं । बृ० प्र० २०१ आ ।|स्थितास्थितकल्पिक:-साधुभेदविशेषः । भग०४ । स्थविराहरणं- (?) १-१-१२ । स्थितिघात: । उत्त० १८० । स्थविरोपघातित्व-षष्ठमसमाधिस्थानम् । प्रश्न १४४ । । स्थितिपद-प्रज्ञापनायां पदविशेष: । जीवा० १४० । स्थाणु-स्तम्भः । ठाणा० २१९ । प्रज्ञापनायामष्टादशमकायस्थितिपदम् । जीवा० १०१ । स्थान-विशेष: वसतिः, स्थानशब्दो भेदार्थः पदम्, सादि. | स्थिरसंहननता-तपःप्रभृतिषु शक्तियुक्तता, शरीरसम्परषु . पर्यवसितादिरूपः, स्थानशब्दः कियावचनः । ठाणा० ३। त चतुर्थों भेदः । उत्त० ६६ । र , लौकिकं आलोढादिपञ्चस्थानानि । उत्त० २०४ ।। स्थुड स्कन्धा । राज. ९ । स्कन्धः । ठाणा. ५२१ । स्थानचंचल: ।६० प्र० १२४ अ । स्कन्धः । प्रज्ञा. ३१ । स्थानभङ्ग:-यथा पियधर्म नामकः, नोहढधर्मेत्यादि । स्थूण: । ठाणा० १२४॥ ' आव० ५९६ । स्थूलभद्र-रथिकगणिकायां दृष्टान्तः । नंदी. १६२ । स्थानभङ्गक: ।ठाणा० ४७८ । स्थूलभद्रस्वामो-युगप्रधानाद् सर्वश्रुतग्राहकः। विशे. स्थानसप्तकक-आचाराङ्गे द्वितीयश्रुतस्कंधे प्रथमः । ठाणा० ३८७ । स्थूलमारुक्क-प्रथमं क्षुद्रकुष्ठम् । प्रभ. १६१ । स्थानीयं ठवइज्ज ठवइत्ता पन्नेन हि नाचरणीयं तत्स्था स्थूलारुक-प्रयमक्षुदकुष्ठम् । आचा० २३५ । नीयम् । व्य. प्र. ११४ अ । स्नत्याघर्ष: । प्रशा० २६७ । स्थापक-पक्षं स्थापितवानिति स्थापकः । ठाणा० २६१।। स्नान-स्नानम् । जीवा० १९१ । स्थापत्यापुत्र-स्थिरीकरणे दृष्टान्तः । व्य०प्र० १४१ आ। स्नानाटिका । नंदी.१६३ । - स्थापत्यापुत्र: । व्य. प्र. १९९ अ । स्थापत्यापुत्र:- स्नानादि । व्य. द्वि० ८३ था। बोधने उदाहरणम् । व्य०३० २.० अ। स्नानादिक-सुगन्धिद्रव्येणाष्य: प्रघृष्यो वा ।आचा० ३६६। स्थापनक-सुप्रतिष्ठकम् । भग०५२४ । स्नायक-भार्यादेशकरः, अन्वर्थपुरुषविशेषः । पिण्ड० १३५॥ स्थापना-पर्यायः । ठाणा० ४ । स्नायु-शिराजालम् । जीवा० ४.१ । स्थापनानमस्कार:-नमस्कारकरणप्रवृत्तस्य संकोचितकर | स्निग्ध:-स्पर्शविशेषः । प्रज्ञा ४७३ । स्निग्ध:-संयोये चरणस्य काष्ठपूस्तचित्रादिगतः साध्वादेशकारः। जं.प्र. सति संयोगिनां बम्धकरणम् । ठाणा० २६ । | स्नेह-सामान्यतस्वपत्यादिगोचरः। आव० २७२। सामा. स्थापनिका-1 पिण्ड १५ । स्थापनिका । नवी० १५७ ।। न्येन तु प्रतिबन्धः । विशे० ८४३ । ( १९९५) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316