Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
हयाणिय )
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५
[ हरिकूट
हयाणिय-अश्वानिकम् । उ० मा० ।
हरि:-विद्युत्कुमारेन्द्रः । आव २२१ । हयणीय-चम्मियगुडिएहि हतेहिं बलदरिसणा हयाणीयं । हरिअसुहम-हरितसूक्ष्म-तच्चात्यन्ताभिनवोद्भिन्नं पृथिवी. नि० चू० द्वि० ७१ अ ।
समानवर्णमेव । दश० ३३० । हयानोक-सप्तनामनीकाना प्रथमः । जीवा० २१७ । हरिए-हरित दूर्यादि । दश ० १५५ । हरितः । जं० प्र. हरइ-हरति-गृह्णाति । पिण्ड० १३१ । हरति-उद्दालयति । ३०८ । हरितस्तु-शुकपिच्छवत् हरितालामः । जं. वृ तृ. ८१ था।
प्र० २८ । हरए-ह्रद:-नदः । भग० ८३ ।
हरिएस-हरिकेशः-उत्तराऽपयनेषु द्वादशममध्ययनम् । हरणं-उदरान्तरसङ्क्रामणम् । ठाणा० ५२३ ।
उत्त० ९ । ओघ. २२३ । हरिकेश:-चाण्डालः । उत्त. हामविप्पणास-हरणेन-मोषणेन विप्रणाश:-परद्रव्यस्य ३.२ । हरिकेश:-अपरनाम बलः । उत्त० ३५७ । हरणविप्रणासः, तृतीयाधर्मद्वारस्य चतुर्दशमं नाम । हरिकेश-चाण्डालविशेष: ' प्रश्न०१३ । हरिकेश:-मातङ्ग. अभ० ४३ ।
जातीय: आम्रचोरकः पुरुषः । दश. ४२। हरिकेश:हरतणु-हरतनु:-भुवमुद्भिब तृणाग्रादिषु भवति । दश ० चाण्डाल: । आव० ७१८ ।
हरिएसा-हरिकेशा:-ब्रह्मदत्तस्याष्टाग्रमहिषीणो मध्ये प्रथमा हरतणुए-हरतनुर्यो भुवमुद्रुद्ध गोधूमाङ्कपतृणाम्रादिषु बद्धो । । उत्त० ३७६ । नि• चू• द्वि० ४३ मा । विम्दुरूपजायते तत् । प्रज्ञा० २८ ।
हरिएसिज्जं-उत्तराध्ययनेषु द्वादशममध्ययनम् ।सम ६४। हरतणुया-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० हरिकंत-हरिकान्त:-विद्युत्कुमारीणामधिपतिः । प्रज्ञा०
६४ । हरिकाः । जीवा० १७० । हरिकाम्न:-चतुर्थो. हरतरण-सलिलबिन्दवः । ओष. ११७ । हरतनुः-वर्षा- दक्षिणनिकायेन्द्रः । भग. १५७ ।
शरत्कालयोहरिताङ्कुरमस्तकस्थितो जलबिन्दुः भूमि- हरिकंतदोव-हरिकानद्वीपः । जं० प्र० ३०२ । स्नेहसम्पर्कोद्भूतः । आचा. ४० । हरतनु:-यो भुव हरिकंतष्पवायकुंड-हस्किान्ताप्रगतकुण्ड:-यत्र हरीका. मुद्भिव गोधूमाझुरतृणाग्रादिषु बद्धो बिन्दुः । जीवा० तामहानदेः प्रपात: । जं० प्र० ३०२ । २५ ।
हरिकंतप्पवायदह-हरिकान्तामहानदी हरिकान्ताप्रपात. हरतनु-स्नेहसूक्ष्मम् । दक्ष. २२६ । प्रात: सस्नेहपृथि- ह्रदः । ठाणा० ७५ ।
युद्भवस्तृणाग्रजलबिन्दुः । उत्त० ६९ । . हरिकंता-हरिकाता महानदी । जं० प्र० ३०२ । हरि. हरति-पात्मवशं नयति । जीवा. १८१ ।
काम्ता-महानदी । जं० प्र० ३०५ । हरवीदग-दोदकम् । आव० ६२० ।
हरिकन्न-हरिकर्ण:-अन्तरद्वीपः । प्रज्ञा० ५० । हरहरा-अतीव भिक्षाप्रस्तावः । विशेषः ८५३ । अतीव रकांत-इन्द्रविशेषः । ठाणा. २०५ । भिक्षाप्रस्ताव: । आव० २७४ ।
हरिकान्ता-महानदीविशेषः । अणा० ७४ । महाहिमहराहि-गृहाण । भग. ४८२ ।
वति कूटम् । ठाणा० ७२ । हरि-विद्युत्कुमारेन्द्रः । ठाणा० ८४ । पुरुषविशेषः । हरिकुंड-हरिकुण्ड:-कुण्डविशेषः । जं० प्र० ३०८ । ठाणा. ठाणा० ५२४ । हरि:-पिङ्गो वर्णः । ठाणा० ५०२ । हरिशब्देन सूर्यचन्द्रः । जं० प्र० ३०६ । महाहिमवत:
करुणः । भक्त । कुटम् । ठाणा० ७२ । निषधवर्षधरे कुटम् । ठाणा हरिकट-विद्यत्प्रभाभिधाने गजदन्तीकारपर्वते कूटम-1 ७२ । हरिसलिलताऽपरपर्याया महानदी । जं.प्र.३०८। सम० १०५ । हरिनाम्नो दक्षिणश्रेण्यधिपविद्यरक्रमाहरि:- एकोनचत्वारिंशत्तममहाग्रहः । ६० प्र० ५३५ । । रेन्द्रस्य कूट-हरिकूटम्, विद्युत्प्रभवक्षस्कारकूटनाम । (अल्प० १५१)
(१२०१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316