________________
हयाणिय )
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५
[ हरिकूट
हयाणिय-अश्वानिकम् । उ० मा० ।
हरि:-विद्युत्कुमारेन्द्रः । आव २२१ । हयणीय-चम्मियगुडिएहि हतेहिं बलदरिसणा हयाणीयं । हरिअसुहम-हरितसूक्ष्म-तच्चात्यन्ताभिनवोद्भिन्नं पृथिवी. नि० चू० द्वि० ७१ अ ।
समानवर्णमेव । दश० ३३० । हयानोक-सप्तनामनीकाना प्रथमः । जीवा० २१७ । हरिए-हरित दूर्यादि । दश ० १५५ । हरितः । जं० प्र. हरइ-हरति-गृह्णाति । पिण्ड० १३१ । हरति-उद्दालयति । ३०८ । हरितस्तु-शुकपिच्छवत् हरितालामः । जं. वृ तृ. ८१ था।
प्र० २८ । हरए-ह्रद:-नदः । भग० ८३ ।
हरिएस-हरिकेशः-उत्तराऽपयनेषु द्वादशममध्ययनम् । हरणं-उदरान्तरसङ्क्रामणम् । ठाणा० ५२३ ।
उत्त० ९ । ओघ. २२३ । हरिकेश:-चाण्डालः । उत्त. हामविप्पणास-हरणेन-मोषणेन विप्रणाश:-परद्रव्यस्य ३.२ । हरिकेश:-अपरनाम बलः । उत्त० ३५७ । हरणविप्रणासः, तृतीयाधर्मद्वारस्य चतुर्दशमं नाम । हरिकेश-चाण्डालविशेष: ' प्रश्न०१३ । हरिकेश:-मातङ्ग. अभ० ४३ ।
जातीय: आम्रचोरकः पुरुषः । दश. ४२। हरिकेश:हरतणु-हरतनु:-भुवमुद्भिब तृणाग्रादिषु भवति । दश ० चाण्डाल: । आव० ७१८ ।
हरिएसा-हरिकेशा:-ब्रह्मदत्तस्याष्टाग्रमहिषीणो मध्ये प्रथमा हरतणुए-हरतनुर्यो भुवमुद्रुद्ध गोधूमाङ्कपतृणाम्रादिषु बद्धो । । उत्त० ३७६ । नि• चू• द्वि० ४३ मा । विम्दुरूपजायते तत् । प्रज्ञा० २८ ।
हरिएसिज्जं-उत्तराध्ययनेषु द्वादशममध्ययनम् ।सम ६४। हरतणुया-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० हरिकंत-हरिकान्त:-विद्युत्कुमारीणामधिपतिः । प्रज्ञा०
६४ । हरिकाः । जीवा० १७० । हरिकाम्न:-चतुर्थो. हरतरण-सलिलबिन्दवः । ओष. ११७ । हरतनुः-वर्षा- दक्षिणनिकायेन्द्रः । भग. १५७ ।
शरत्कालयोहरिताङ्कुरमस्तकस्थितो जलबिन्दुः भूमि- हरिकंतदोव-हरिकानद्वीपः । जं० प्र० ३०२ । स्नेहसम्पर्कोद्भूतः । आचा. ४० । हरतनु:-यो भुव हरिकंतष्पवायकुंड-हस्किान्ताप्रगतकुण्ड:-यत्र हरीका. मुद्भिव गोधूमाझुरतृणाग्रादिषु बद्धो बिन्दुः । जीवा० तामहानदेः प्रपात: । जं० प्र० ३०२ । २५ ।
हरिकंतप्पवायदह-हरिकान्तामहानदी हरिकान्ताप्रपात. हरतनु-स्नेहसूक्ष्मम् । दक्ष. २२६ । प्रात: सस्नेहपृथि- ह्रदः । ठाणा० ७५ ।
युद्भवस्तृणाग्रजलबिन्दुः । उत्त० ६९ । . हरिकंता-हरिकाता महानदी । जं० प्र० ३०२ । हरि. हरति-पात्मवशं नयति । जीवा. १८१ ।
काम्ता-महानदी । जं० प्र० ३०५ । हरवीदग-दोदकम् । आव० ६२० ।
हरिकन्न-हरिकर्ण:-अन्तरद्वीपः । प्रज्ञा० ५० । हरहरा-अतीव भिक्षाप्रस्तावः । विशेषः ८५३ । अतीव रकांत-इन्द्रविशेषः । ठाणा. २०५ । भिक्षाप्रस्ताव: । आव० २७४ ।
हरिकान्ता-महानदीविशेषः । अणा० ७४ । महाहिमहराहि-गृहाण । भग. ४८२ ।
वति कूटम् । ठाणा० ७२ । हरि-विद्युत्कुमारेन्द्रः । ठाणा० ८४ । पुरुषविशेषः । हरिकुंड-हरिकुण्ड:-कुण्डविशेषः । जं० प्र० ३०८ । ठाणा. ठाणा० ५२४ । हरि:-पिङ्गो वर्णः । ठाणा० ५०२ । हरिशब्देन सूर्यचन्द्रः । जं० प्र० ३०६ । महाहिमवत:
करुणः । भक्त । कुटम् । ठाणा० ७२ । निषधवर्षधरे कुटम् । ठाणा हरिकट-विद्यत्प्रभाभिधाने गजदन्तीकारपर्वते कूटम-1 ७२ । हरिसलिलताऽपरपर्याया महानदी । जं.प्र.३०८। सम० १०५ । हरिनाम्नो दक्षिणश्रेण्यधिपविद्यरक्रमाहरि:- एकोनचत्वारिंशत्तममहाग्रहः । ६० प्र० ५३५ । । रेन्द्रस्य कूट-हरिकूटम्, विद्युत्प्रभवक्षस्कारकूटनाम । (अल्प० १५१)
(१२०१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org