Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 210
________________ [ हिय हितकराणि निर्वाह म्युदय हेतुत्वेनेति । (१) । हितय हृदयं - हृदयमांसम्प्रभ० ८ । हिताकुरए - कुहणविशेषः । प्रज्ञा० १३ । हित्तोतिता। नि० चू० प्र० २७१ अ । हिंसा दंड - हिंसादण्ड: - हिसामाश्रित्य हिंसितवान् हिनस्ति हिसिष्यति वा अयं वैरिकादिर्मामित्येवं प्रणिधानेन दण्डोविनाशनं हिंसादण्डः । सम० २५ । हिवय - हृदयम् । आव० ३१७ । हिम - हिमं स्त्यानोदकम् । जीवा० २५ । हिम- शिशिर समये शीतपुलसम्पर्कज्जलमेव कठिनीभूतम् । अचा ४० । नारके वेदना । जीवा० ११६ । हिमं स्थानो दकम् । दश० १५३ । हिंसा दण्ड - हिंसिष्यतीत्यादि यत् दण्डः, तृतीयं क्रिया. हिमए - शिशिरादी वातेरिता हिमकणाः । सूत्र० ३२८ । हिमं स्त्यानोदकम् । प्रज्ञा० प्रज्ञा० २८ । स्थानम् । प्रश्न० १४३ । हिंसादि हिंस्रमत्स्यादि । आव० ८२३ । हिमकुंड - हिमकुण्डं - नारके वेदना । जीवा० ११९ । हिंसा फल - साम्प्रायिकं - संसार जननं दुःखजननम् । ओघ० हिमकुडपुंज - हिमकुण्डपुजं नारके वेदना । जीवा० ११९। २२० । हिमगसं फासा - हिमसंस्पर्शाः - शीतस्पर्शवेदना | आचा० हि - हि: - हेती । आचा० १७७ । ३०६ । हिमचूलसुर हिअ - हितं - अभ्युदयः । नंदी० १६५ | हितं - अभ्युदयः । छाव० ४२६ । हितं परिणामसुन्दरम् । दश० २२३ । हिअकरो - हितकरः - परिणामपथ्यकरः प्रशस्त भावकरः । आव० ४६६ । हिअट्टम - अधिकं वादकाले यस्परप्रत्यायनं प्रस्यतिरिक्तं दृष्टान्तनिगमादि तद्दोषः । अष्टमदोषः । ठाणा० ४९२ । हिए - ह्रीक:- लज्जालुः । बोध० २१६ । हिएसए - हितैषक: - मुक्तिगवेषकः । उत्त० ६५७ हिओ - हितोपदेशेन सम्यग्प्ररूपणचा वा हितः । जीवा० २५५ । 1 (?) 1 हिमपक्वं शीतपक्वम् । विपा० ८० । हिमपडल - हिमपटलं नारके वेदना । जीवा० ११९ । हिमपडलपुंज - हिमपटल पुञ्ज - नाबके वेदना । जीव० ११६ ॥ हिमपुंजं - हिमपुञ्ज - नारके वेदना । जीवा० ११९ । हिमवंत - हिमवान् पर्वतविशेषः । आव० ३९१ । हिम० वान् गिरिविशेषः । अद्भुत कार्य का रिवनस्पतिविशेषाणामुरतिस्थानम् । प्रश्न० १३५ । अन्तकृशानां द्वितीयवर्गस्य चतुर्थममध्ययनम् । अन्त० ३। हिमवान्पर्वतविशेषः । प्रभ० १३२ । हिंसागं ] पणम् । तत्त्वा० ७-८ । हिंसागं- सौकरिकादिगृहम् । ओग० १५६ । हिंसाणुबंधि-हिसा - सत्वानां वघबन्धनादिभिः प्रकारैः पीड़ामनुबध्नः ति सतत प्रवृत्तं करोतीत्येवंशीलं यत्प्रणिधानं हिसानुबन्धो वा यात्रास्ति तत् हिसानुबन्धिः । १८६ । ठाणा ० अल्पपरिचितसद्धाकिशब्दकोषः, मा० ५ हिङ्गुल कोहितवर्ण परिणतः । प्रज्ञा० १० । क्षारमृत्तिका हिमवंतकूड- हिमवस्कूटम् । बाव० ४३४ । याचा० ३४२ । हिचा हिरवा-गरवा । बाचा० २४० । हित्वा गत्वा । चाचा० १६२ । हिल - ह्यः । आव० ३०१ । हिट्ठाहुतो अबस्तातु । उत्त० १०३ । हिट्टिल माणुसुत्तरे संजूहे - गोशालक शतकेऽधिकार । भग० ६७४ । हिमवत्-वर्षधर पर्वतविशेषः । प्रशा० ७३ । हिमवद्वर्ष धरविशेषः । ज्ञाता० १२५ । पर्वतविशेषः । विशे० ९१६ । पर्वतविशेषः । उत्त० १६६ । हिमवाम्-अन्तकृद्दशानां द्वितीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३ । वर्वतविशेषः । नंदी० २२८ । हिमसीयल - हिमशीतलः - कृष्णपुद्गलप्रकारः । सूर्य ० २८७ ॥ हिय हितं परमार्थतो मुक्तिवासिस्ततकरणं वा सम्यग्दर्शनज्ञानचारित्राख्यम् । सूत्र• १६७ । हितं परिणाम सुंदरम् । व्य० प्र० 18 म हितः- एकान्तपथ्यः । उत्त० २९१ । ( १२०७ ) Jain Education International हित सुखम् । व्य० द्वि० ३९८ । अपीडाकरं । दश० चू० ११५ । यथावद्विकल्पेनाप्तः । उत्त० ५१८ | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316