Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 212
________________ हिरि अल्पपरिचितसैद्धान्तिकशग्वकोषः, भा० ५ [ होलनं हिरि-ही-उत्तररुचकवास्तव्याऽष्टमी दिक्कुमारी महत्त- हिलोरी-मत्स्यबन्धविशेषः । विपा० ८१ । रिका । जं.प्र. ३९१ । हो-लजा संयमो वा । हिविप्पडं-विस्तरम् । नि० चू० दि० १५३ मा । छाणा० १३८ । ह्री-निरयावल्या चतुर्थवर्गे द्वितीयमध्य-हो-प्रशान्तभावातिशयद्योत्तकः । अनु० १४० । का. यनम् । निरयः ३७ । तिशयद्योतकं वचः । अनु० १३६ । नंदी. ६३ । हिरिबर-हिरिबरं-वालक: । ज्ञाता० २३३ ।। होण-होन:-असमग्रः । ज्ञाता. १३९ । हीनः । ज्ञाता० हिरिबेरपुड-हीबेरपुट:-वालपुटा । ज०प्र० ३५ । | १९२ । । हिरिमंथा- नि० पू० प्र० १४४ आ। होणगहण-हीनग्रहणं-विषमग्रहणम् । व्य० प्र० ८६ था। हिरिम-जे सलज्जया स्वभावेनैव सखजा। नि० चू० तृ. होणपुग्णचाउद्दसी-होना-असममा पुण्या-पवित्रा चतु६ अ । ह्री:-लज्या सा विद्यतेऽस्य ह्रीमान । उत्त० | दंशी । ज्ञाता० १३६ । ३४७ । होमान् लज्जावान् । उत्त० ६३५ । होणपेण-होनप्रेषणः-हीनगुर्वाशापरः । दश० २५१ । हिरिमण-सत्त्व:-ह्रिया-हसिष्यन्ति मामुत्तमकुलजातं | होणाइरित्तईसण-होनातिरिक्तदर्शनम् । आव० ६१२ । जनाः इति लज्जया मनस्येव न काये रोमहर्षकम्पादि. होयमाण-अवधिज्ञाने चतुर्थों भेदः । गणा० ३७० । भयलिङ्गोपदर्शनात् सत्त्वं यस्य स ह्रीमनः । ठाणा होर-होर:-विषमच्छेग्मुद्दन्तुरं वा । प्रज्ञा० ३६ । लघु २५१ । कुरिसतं तृणम् । जोवा० २८२ । होरोणाम असी । हिरिमगसत्त-हियाऽपि मनस्येव सत्वं यस्य न देहं | नि० चू• वि० १४१ ब । शीतादिशु कम्पादिविकारभावात् स होमनःसत्त्वः । होरइ-होयते-अपनीयते । दश. २२५ । रज्यति । ठाणा. ३४२ । | आव० ६७४ । हिरिमिक-यक्षः अपरनामा दैवतम् । व्य. दि. २४७ । होरक-वजः । प्रज्ञा० २७ । वजम् । जं० प्र०४१४ । हिरिमेक्क-हिमैक:-अस्वाध्याय विषये मातङ्गानामाड- गुरुस्वे दृष्टान्तः । उत्त० ६७७ । होरक:-वजमणिः । पराभिधानयक्षस्य अपरनाम | आव० ७४३ । उत्त० ६८९ । हिरिलि-हिरिलि-वनस्पतिविशेषः । जीवा० २७ । होरति-निद्रायते (१) बृ. ३०२१ ।। हिरोलो-कन्दविशेषः । उत्त. ६९१ । अनन्तकायवन ण-हीयमाणं-हीयमानम् । आचा. ३३७ ।। स्पति।। भग० ३०० । । होयमाणः । सूर्य• ६७ ।। हिरिवत्तिय-हीप्रत्ययं-लज्जानिमित्तम् । भग० ८६। होरविजय:-आचार्यप्रवरः । जं० प्र० ५४३ । सूरिवरहिरिसत्त-हिया-सम्जया सत्त्वं-परिसहादिसहने रणाङ्गणे जम्बुद्वीपप्रज्ञप्तिवृत्तिकारकाणामाचार्यः । .. । वा अवष्टम्मो यस्य सो ह्रीसत्त्वः । ठाणा० २५१ । । हीरविजयसूरीश्वर:- पं. प्र. ४२४ । हिरिसिरि-परिवद्धिए- भग० १७२।। होरि-हीरिः । जं० प्र० १०७ । । हिरो-हारिणो-मनबाह्लादकारिणो होल्पा:-याचनाऽचे | होलंति-जात्यायुद्घाटनतः हीलयति । ज्ञाता. १४४ । चादयः । भाचा० २४१ । ह्रीरूपा:-याचनाऽचेलादयः । होलणा-एक्कं वारं दुबणियस्य भवइ। फरसं भणियस्स बाचा. २४२ । किपुरिसेन्द्रस्य तृतीयाप्रमहिषो । वा भवह । दश.पू. १४०। हीन-जास्यायुघाटना. ठाणा० २०४ । सस्पुरिसेन्द्रस्य तृतीयाऽमहिषी । भग• कुस्सा । मग० २२७ । अनम्युथानादि । अन्त० १८ । ५०४ । ज्ञातायां पञ्चमवर्गऽध्ययनम् । ज्ञाता. २५२ । हीखना-जास्युद्धाटनम् । प्रभ० १०६ । जन्मकर्ममर्मोद. महापदहवास्तव्या देवी । जं. ० ३०१ । ह्रोः- | घट्टनम् । औप. १० । उत्तररुचकवास्तव्या दिक्कुमारी । घाव. १२२ । होलणिज्जे-हीलनीयः । ज्ञाता० ९४ । हिल्लोया-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । होलनं-सुपया-असूयया वा सकृदुष्टाभिधानं हीलनम् । (अल्प० १५२) (१२०६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316