________________
हिरि
अल्पपरिचितसैद्धान्तिकशग्वकोषः, भा० ५
[ होलनं
हिरि-ही-उत्तररुचकवास्तव्याऽष्टमी दिक्कुमारी महत्त- हिलोरी-मत्स्यबन्धविशेषः । विपा० ८१ । रिका । जं.प्र. ३९१ । हो-लजा संयमो वा । हिविप्पडं-विस्तरम् । नि० चू० दि० १५३ मा । छाणा० १३८ । ह्री-निरयावल्या चतुर्थवर्गे द्वितीयमध्य-हो-प्रशान्तभावातिशयद्योत्तकः । अनु० १४० । का. यनम् । निरयः ३७ ।
तिशयद्योतकं वचः । अनु० १३६ । नंदी. ६३ । हिरिबर-हिरिबरं-वालक: । ज्ञाता० २३३ ।। होण-होन:-असमग्रः । ज्ञाता. १३९ । हीनः । ज्ञाता० हिरिबेरपुड-हीबेरपुट:-वालपुटा । ज०प्र० ३५ । | १९२ ।
। हिरिमंथा-
नि० पू० प्र० १४४ आ। होणगहण-हीनग्रहणं-विषमग्रहणम् । व्य० प्र० ८६ था। हिरिम-जे सलज्जया स्वभावेनैव सखजा। नि० चू० तृ. होणपुग्णचाउद्दसी-होना-असममा पुण्या-पवित्रा चतु६ अ । ह्री:-लज्या सा विद्यतेऽस्य ह्रीमान । उत्त० | दंशी । ज्ञाता० १३६ । ३४७ । होमान् लज्जावान् । उत्त० ६३५ । होणपेण-होनप्रेषणः-हीनगुर्वाशापरः । दश० २५१ । हिरिमण-सत्त्व:-ह्रिया-हसिष्यन्ति मामुत्तमकुलजातं | होणाइरित्तईसण-होनातिरिक्तदर्शनम् । आव० ६१२ । जनाः इति लज्जया मनस्येव न काये रोमहर्षकम्पादि. होयमाण-अवधिज्ञाने चतुर्थों भेदः । गणा० ३७० । भयलिङ्गोपदर्शनात् सत्त्वं यस्य स ह्रीमनः । ठाणा होर-होर:-विषमच्छेग्मुद्दन्तुरं वा । प्रज्ञा० ३६ । लघु २५१ ।
कुरिसतं तृणम् । जोवा० २८२ । होरोणाम असी । हिरिमगसत्त-हियाऽपि मनस्येव सत्वं यस्य न देहं | नि० चू• वि० १४१ ब । शीतादिशु कम्पादिविकारभावात् स होमनःसत्त्वः । होरइ-होयते-अपनीयते । दश. २२५ । रज्यति । ठाणा. ३४२ ।
| आव० ६७४ । हिरिमिक-यक्षः अपरनामा दैवतम् । व्य. दि. २४७ । होरक-वजः । प्रज्ञा० २७ । वजम् । जं० प्र०४१४ । हिरिमेक्क-हिमैक:-अस्वाध्याय विषये मातङ्गानामाड- गुरुस्वे दृष्टान्तः । उत्त० ६७७ । होरक:-वजमणिः । पराभिधानयक्षस्य अपरनाम | आव० ७४३ ।
उत्त० ६८९ । हिरिलि-हिरिलि-वनस्पतिविशेषः । जीवा० २७ । होरति-निद्रायते (१) बृ. ३०२१ ।। हिरोलो-कन्दविशेषः । उत्त. ६९१ । अनन्तकायवन
ण-हीयमाणं-हीयमानम् । आचा. ३३७ ।। स्पति।। भग० ३०० ।
। होयमाणः । सूर्य• ६७ ।। हिरिवत्तिय-हीप्रत्ययं-लज्जानिमित्तम् । भग० ८६। होरविजय:-आचार्यप्रवरः । जं० प्र० ५४३ । सूरिवरहिरिसत्त-हिया-सम्जया सत्त्वं-परिसहादिसहने रणाङ्गणे जम्बुद्वीपप्रज्ञप्तिवृत्तिकारकाणामाचार्यः । .. । वा अवष्टम्मो यस्य सो ह्रीसत्त्वः । ठाणा० २५१ । । हीरविजयसूरीश्वर:-
पं. प्र. ४२४ । हिरिसिरि-परिवद्धिए-
भग० १७२।। होरि-हीरिः । जं० प्र० १०७ । । हिरो-हारिणो-मनबाह्लादकारिणो होल्पा:-याचनाऽचे | होलंति-जात्यायुद्घाटनतः हीलयति । ज्ञाता. १४४ । चादयः । भाचा० २४१ । ह्रीरूपा:-याचनाऽचेलादयः । होलणा-एक्कं वारं दुबणियस्य भवइ। फरसं भणियस्स बाचा. २४२ । किपुरिसेन्द्रस्य तृतीयाप्रमहिषो । वा भवह । दश.पू. १४०। हीन-जास्यायुघाटना. ठाणा० २०४ । सस्पुरिसेन्द्रस्य तृतीयाऽमहिषी । भग• कुस्सा । मग० २२७ । अनम्युथानादि । अन्त० १८ । ५०४ । ज्ञातायां पञ्चमवर्गऽध्ययनम् । ज्ञाता. २५२ । हीखना-जास्युद्धाटनम् । प्रभ० १०६ । जन्मकर्ममर्मोद. महापदहवास्तव्या देवी । जं. ० ३०१ । ह्रोः- | घट्टनम् । औप. १० । उत्तररुचकवास्तव्या दिक्कुमारी । घाव. १२२ । होलणिज्जे-हीलनीयः । ज्ञाता० ९४ । हिल्लोया-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ ।
होलनं-सुपया-असूयया वा सकृदुष्टाभिधानं हीलनम् । (अल्प० १५२)
(१२०६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org