________________
हीलना]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ हुहुग
दश० २१४ ।
हुंवउटुं-कुण्डिकाश्रमणः । भग० ५१९ । कुण्डिकाश्रमणः । हीलना-प्रवचन हानि: । ओघ० १६२ ।
औप० ६० । हुण्डिकाश्रमणः । निरय० २५ । हीलिअवयण-हीलितं-सासूयवचनम् । ठाणा० ३७. । हु-ह:-निश्चितम् । व्य० प्र० ३२ आ । समर्थनम् । हीलिए-होलित:-कथितः । बाचा. ४३० ।। आव. ५०८ । निपातः एवकारार्थः । आव. १६७ । होलिय-हीलितं-सासूयं गणिन् ! वाचक ! ज्येष्ठायें हु शब्दः हेत्वर्थे । बृ० प्र० १२० आ। हु:-बहुल्यसूचकः । त्यादि । ठाणा. ३७० । हीलितं-यत् गणिन् कि उत्त० ३३७ । हु:-हेतो । आचा० २५१ । भवता वन्दितेनेत्यादि, होलयित्वा वन्देते, कृतिकर्मणि |
हुच्चा-भूत्वा । सूत्र० ३६७ । एकविंशतितमोदोषः । श्राव. ५४४ ।
हुडसंठिय-सर्दत्रासंस्थितम् । भग० ७२ । होलियम्व-हीलितव्यं-अवज्ञाकार्या । प्रश्न० १६० । । हुडुअंग-चतुरशीत्या लक्षरवयः हुडूकाङ्ग। अनु० १००। होलिया-होलिता । आव० २२५ ।
हुडुक्का-महाप्रमाणो मईल: । जीवा० २४५ । हुड्डक्का । होलेति-जात्यायुघाटनतः कुरसति । भग० १६६ । औप० ६३ । हीलेह-हीयलयेत-अवधूतं पश्यत । उत्त० ३६५ । जात्या- हुत्तं-अभिमुखम् । प्रश्न० ६२ । नि• चू० प्र० १४० आ। शुद्घाटनं कुरुत । भग. २१९ ।
हुत्थिभागा-साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा० हुंकार-हुङ्कारं दद्याद, वदनं कुर्याद् । विषे० ३.४ । । हुंड-हुण्ड-षष्ठं संस्थानम्, यत्र सर्वेऽप्यवयवाः प्रमाण- यवह-हुतवहः-वैश्वानरः । जीवा० १६४ । लक्षणपरिभूष्टास्तत् हुण्डसंस्थानम् । जीवा० ४२ । हुयवहरत्था-हुतवहरथ्या। उत्त० ३५४ । उत्त० ३५५ । हुण्डं-निम्नोन्तम् । मोघ० २११ । विषमस्थिति क्वचि हुयासण-हुताशनः वाणव्यन्त रविशेषः । आव० २६५ । निम्न क्वचिदुनतम् । बृ० द्वि० २४४ आ । समचउरंस हुताशन:-प्राचारोदाहरणे पाटलिपुत्रे ब्राह्मण: । आव. जंण भवति तं । नि. चू० प्र० १२५ आ। हुण्ड-सर्व. त्रासंस्थितं सस्वानम्, षष्ठं संस्थानम् । बाव. ३३७ ।। हुरत्थ-बहिः । आचा. २०१ । यत्र सर्वेऽयवयवाः प्रायो खक्षणविसंवादिन एव भवन्ति । हुरत्था-हुरवस्था-बहिः । आचा. २३० । अन्यत्र । तत् संस्थानं हुण्डम् । अनु० १०३ । हुण्डं-यत्र हस्त- | आचा० २७१ । पादाद्यवयव: बहु प्रायः प्रमाणा विसंवादिनश्च । सम | हरभ-उरभ्रः-मेषः । प्रभ० ७. हरभ्रा-बायविशेषः । १५० । यत्र सर्वेऽव्यवयवाः प्रमाणलक्षणपगिभृष्टास्तव, उपा० २१ । हुण्डं-षण्ठं संस्थानम् जीवा० । ४२ । क्वचिनिम्न हुलायिकी-वीरलसकुनिः । बृ० द्वि० २०५ आ। काचिदुन्न यतत् । ओष० २११ । हुण्डं-सर्वप्रासंस्थित हलितं-शीघ्रम् । प्रभः ।४ । संस्थानम् । प्रभ० १६ । सर्वत्रासंस्थितं, यस्य हि हुलियं-शीघ्रम् । औप० ५४ । शीघ्रम् । प्रश्न. ५.। प्रायेणकोप्यवयवः शरीरवाणोक्तप्रमाणेन न संवति तत् चविशेषः । दे। सर्वत्रासंस्थितं हुंडमिति । ठाणा० ३५८ । । हुसो-पोतलग्यो जो वाहिमो । दश० चू० ११० । हंडसंठाण-यत्र सर्वेऽप्यवयवाः प्रमाणलणपरिभृष्टास्तद् हुहुए-चतुरशीत्या नक्यई हुकाङ्गः हुहुकम् । अनु० १४० । हुण्डसंस्थानम् । प्रज्ञा० ४१२ । हण्डसंस्थानम् । प्रशा. हुहुए-कालविशेषः । भग० ८८८ । ४७२ ।
हुहुकंग-हूहूकाङ्ग-चतुरशीखवशतसहस्राणि (?) जीवा. इंडिओ-हुण्डिकः-परलोकनमस्कारफसाष्टान्ते मथुरायो। ३४५ । चौरविशेषः । आव० ४५४ । हुजिक:-अधिकारणो. हुहुग-हूहक-चतुरशीतिकाङ्गशतसहस्राणि । जीवा. दाहरणे रायां चौरविशेषः । बाब. ४५२ । । ३४५ ।
( १२१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org