Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
हेजा ]
हेजा -हार्या - गृह्याः । बृ० तृ० २५६ अ । हे - गुझपदेसो । नि० चु० प्र० २६७ आ । हेट्ठा - आर्धा नापिताः । बृ० प्र० ३११ अ । हेट्ठावणि- अधोऽवनिः- महाराष्ट्रः । पिण्ड० १६७ | हेट्ठाहुत्तो-अधस्तात्- अर्वाङ्मुखी । बाव० ६७५ । हट्ठि मधस्तात् । ठाणा० ४३२ । हेट्ठिल्ल-अधस्तात्तन्नुः । अनु० १७७ । हेटिल्ला - अधस्तनी । बव० ६४७ । हेडग - वनस्पति कार्याविशेषः । भग० ८०३ । हेडिय - हेडितं बाधितं अधोनामितम् । उत्त० ३६१ । हेडी - हेठक:- बाधकः ऋक्संस्थानीयो मन्त्रः । सूत्र० १६६ । हेतु - हेतु - कृत कृस्वादिलक्षणहेतुत्वर्थप्रतिपादकं पदम् । ठाणा० ३९२ । हेतुः - इहान्यथाऽनुपपन्नस्वलक्षणहेतुजन्यवानुमानमेव वा कार्य कारणोपचारत्वाद् हेतुः । ठाणा० २६२ । निमित्तम् । विशे० २७६ । आयं - उपादानम् । विशे० ५४३ । हेतुनिउण-सकारणं । दश० ० ३५ । हेतुवात - हिनोति- गमयति जिज्ञासितमर्थमिति हेतु:- धनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतु
हेमपुर - हेमकूडरायरायहाणी । नि० पू० द्वि० ३१ अ । हेमव हिमवान् - अष्टमशास्त्रीयमासनाम । जं० प्र० ४९० । हेमवान् - शास्त्रीयाष्टममासनाम । सूर्य० १५३ । हेमवए-हैमवतं नामवर्षम् । जं० प्र० २९९ । हेमनित्ययोग प्रशस्यं वाऽस्यास्तीति हेमवत् हेमवदेव हैम. वतम् । जं० प्र० ३०१ ।
हेमवत हैमवतं - हिमवन्महाहिमवतोमंध्ये क्षेत्रम् | ठाणा ० ६८ । हैमवतः - अकर्मभूमिविशेषः । प्रज्ञा० ५० । हेमवन्न- हेमवर्ण:- निषधजाम्बूनदागर्भः ( ? ) । सूत्र० १४७ । हेमवय हैमवतं - हिमवत्पवंतभामि । जीवा० ११२ । हेमवतं - हिमपगिरिजातम् । मग० ३२२ :
वाद: । ठाणा० ४६१ ।
-
हेतुसत्थ - अक्खपादादि । नि० चू० तृ० ३० मा । न्याय हेमवयकूड हैमवतवर्षेशसूरकूटम् । जं० प्र० २९६ । शास्त्रम् । नि० चू० तृ० ३३ । हेमसंभवा - हेमकूड भारीया । नि० चु० द्वि० ३१ म । । ठाणा० २५४ । हेरंग- हेरङ्गम् । विपा० ८० । हेमंत - हेमन्तः - शीतकालः । मग० २११ । हेमन्तः-शीत- हेरण्यवयकूड - हैरण्यवत्कूटं हैरण्यवत् क्षेत्राधिपदेवकूटे मकालमासः । जं० प्र० १५० । हेमन्त:- शिसिरः । णिकाञ्चनकूटम् । जं० प्र० ३५० । हैरण्यवत क्षेत्र सूरओ० २१२ । हेमन्तो- माघादि । भग० ४६२ । कूटम् । जं० प्र० ३८१ । हेमन्तः - शीतकालः | सूर्य० ६१ । हेमन्तः - पोषमाघी । हेरणिओ-सुवर्णकारः । आम० ४२७ ।
ज्ञाता० ६३ । शीतकालः । ज्ञाता• ६५ । शीतकाल | मासः । ज्ञाता० १२४ । पोषभाषी । शाता० १६० । हेमन्तः- चतुथी ऋतुः । सूर्य० २०९ । हेमंता - हेमन्ती - शीतकालभावी । सूर्य० २१९ । हेम - हेमसंनिभो हेमकूड कुमारो । नि० चू० द्वि० ३१ बा । हेमकुंड - हेमकुण्डम् । आव• ८२७ । हेमपुरनगरे राया । नि० चू० द्वि० ३१ बा । हेमगा- हिमं तुहिनं तदेव हिमकं तस्यैते हैमका हिमपात
हेरिक हेरिक:- गुप्तचरः । पिण्ड० ४९ । विशे० ४३९ । हेरिय- हेरिका: - परराष्ट्रस्वरूपगवेषकः । बृ० द्वि० ८२ बा । रुताल - वृक्षविशेषः । जं० प्र० ९७ । हेरुया लवणं - वृक्षविशेषः । जीवा० १४५ । हेयलिति - विकोपयति । शाता० १४४ । हेलियमच्छं- मात्स्यविशेषः । जीवा० ६६ । हेवक - अभ्यासः । ठाणा २८५ ।
। नि० चु० प्र० ६ मा ।
Jain Education International
आचार्यश्री आनन्दसागरसू रिसङ्कलित :
रूपा । ठाणा० २८७ ।
हेमचन्द्रसूरि :- अनुयोगद्वारथ्याख्याकारकः आचार्य विशेषः ।
अनु० २७१ ।
हेमजाल - सच्छिद्रः सुवर्णालङ्कारविशेषः । खोप० ५५ । सुवर्ण मदामसमूहः । राज० ६४ । हेममयदामसमूहम् । जीवा १९२ । हेमजालं- सच्छिद्र सुवर्णालङ्कारविशेषः । जं० प्र० १०५ । सर्वत्मना हेममयः लम्बमानः दामसमूहः । जीवा० १८१ । भूषणविधिविशेषः । जीवा०
२६६ ।
हेवाएण
[ हेवाएण
( १२१२ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316