________________
हेजा ]
हेजा -हार्या - गृह्याः । बृ० तृ० २५६ अ । हे - गुझपदेसो । नि० चु० प्र० २६७ आ । हेट्ठा - आर्धा नापिताः । बृ० प्र० ३११ अ । हेट्ठावणि- अधोऽवनिः- महाराष्ट्रः । पिण्ड० १६७ | हेट्ठाहुत्तो-अधस्तात्- अर्वाङ्मुखी । बाव० ६७५ । हट्ठि मधस्तात् । ठाणा० ४३२ । हेट्ठिल्ल-अधस्तात्तन्नुः । अनु० १७७ । हेटिल्ला - अधस्तनी । बव० ६४७ । हेडग - वनस्पति कार्याविशेषः । भग० ८०३ । हेडिय - हेडितं बाधितं अधोनामितम् । उत्त० ३६१ । हेडी - हेठक:- बाधकः ऋक्संस्थानीयो मन्त्रः । सूत्र० १६६ । हेतु - हेतु - कृत कृस्वादिलक्षणहेतुत्वर्थप्रतिपादकं पदम् । ठाणा० ३९२ । हेतुः - इहान्यथाऽनुपपन्नस्वलक्षणहेतुजन्यवानुमानमेव वा कार्य कारणोपचारत्वाद् हेतुः । ठाणा० २६२ । निमित्तम् । विशे० २७६ । आयं - उपादानम् । विशे० ५४३ । हेतुनिउण-सकारणं । दश० ० ३५ । हेतुवात - हिनोति- गमयति जिज्ञासितमर्थमिति हेतु:- धनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतु
हेमपुर - हेमकूडरायरायहाणी । नि० पू० द्वि० ३१ अ । हेमव हिमवान् - अष्टमशास्त्रीयमासनाम । जं० प्र० ४९० । हेमवान् - शास्त्रीयाष्टममासनाम । सूर्य० १५३ । हेमवए-हैमवतं नामवर्षम् । जं० प्र० २९९ । हेमनित्ययोग प्रशस्यं वाऽस्यास्तीति हेमवत् हेमवदेव हैम. वतम् । जं० प्र० ३०१ ।
हेमवत हैमवतं - हिमवन्महाहिमवतोमंध्ये क्षेत्रम् | ठाणा ० ६८ । हैमवतः - अकर्मभूमिविशेषः । प्रज्ञा० ५० । हेमवन्न- हेमवर्ण:- निषधजाम्बूनदागर्भः ( ? ) । सूत्र० १४७ । हेमवय हैमवतं - हिमवत्पवंतभामि । जीवा० ११२ । हेमवतं - हिमपगिरिजातम् । मग० ३२२ :
वाद: । ठाणा० ४६१ ।
-
हेतुसत्थ - अक्खपादादि । नि० चू० तृ० ३० मा । न्याय हेमवयकूड हैमवतवर्षेशसूरकूटम् । जं० प्र० २९६ । शास्त्रम् । नि० चू० तृ० ३३ । हेमसंभवा - हेमकूड भारीया । नि० चु० द्वि० ३१ म । । ठाणा० २५४ । हेरंग- हेरङ्गम् । विपा० ८० । हेमंत - हेमन्तः - शीतकालः । मग० २११ । हेमन्तः-शीत- हेरण्यवयकूड - हैरण्यवत्कूटं हैरण्यवत् क्षेत्राधिपदेवकूटे मकालमासः । जं० प्र० १५० । हेमन्त:- शिसिरः । णिकाञ्चनकूटम् । जं० प्र० ३५० । हैरण्यवत क्षेत्र सूरओ० २१२ । हेमन्तो- माघादि । भग० ४६२ । कूटम् । जं० प्र० ३८१ । हेमन्तः - शीतकालः | सूर्य० ६१ । हेमन्तः - पोषमाघी । हेरणिओ-सुवर्णकारः । आम० ४२७ ।
ज्ञाता० ६३ । शीतकालः । ज्ञाता• ६५ । शीतकाल | मासः । ज्ञाता० १२४ । पोषभाषी । शाता० १६० । हेमन्तः- चतुथी ऋतुः । सूर्य० २०९ । हेमंता - हेमन्ती - शीतकालभावी । सूर्य० २१९ । हेम - हेमसंनिभो हेमकूड कुमारो । नि० चू० द्वि० ३१ बा । हेमकुंड - हेमकुण्डम् । आव• ८२७ । हेमपुरनगरे राया । नि० चू० द्वि० ३१ बा । हेमगा- हिमं तुहिनं तदेव हिमकं तस्यैते हैमका हिमपात
हेरिक हेरिक:- गुप्तचरः । पिण्ड० ४९ । विशे० ४३९ । हेरिय- हेरिका: - परराष्ट्रस्वरूपगवेषकः । बृ० द्वि० ८२ बा । रुताल - वृक्षविशेषः । जं० प्र० ९७ । हेरुया लवणं - वृक्षविशेषः । जीवा० १४५ । हेयलिति - विकोपयति । शाता० १४४ । हेलियमच्छं- मात्स्यविशेषः । जीवा० ६६ । हेवक - अभ्यासः । ठाणा २८५ ।
। नि० चु० प्र० ६ मा ।
Jain Education International
आचार्यश्री आनन्दसागरसू रिसङ्कलित :
रूपा । ठाणा० २८७ ।
हेमचन्द्रसूरि :- अनुयोगद्वारथ्याख्याकारकः आचार्य विशेषः ।
अनु० २७१ ।
हेमजाल - सच्छिद्रः सुवर्णालङ्कारविशेषः । खोप० ५५ । सुवर्ण मदामसमूहः । राज० ६४ । हेममयदामसमूहम् । जीवा १९२ । हेमजालं- सच्छिद्र सुवर्णालङ्कारविशेषः । जं० प्र० १०५ । सर्वत्मना हेममयः लम्बमानः दामसमूहः । जीवा० १८१ । भूषणविधिविशेषः । जीवा०
२६६ ।
हेवाएण
[ हेवाएण
( १२१२ )
For Private & Personal Use Only
www.jainelibrary.org