________________
हेवाक ]
हेवाक -स्वभावः । ठाणा० २७६ ।
हेसासण - हंसासनं - यस्यासनस्याधोभागे हंसो व्यवस्तित: होडिओ - नाविकः | आव० २२३ |
स । जीवा ० २०० ।
हेसिअ - हेषित:- हेसारखरूपः । जं० प्र० १४४ ।
१२ आ ।
हेसितं - अश्वशब्दः । आव० ३४३ ।
होढा - देशी पदम् - दत्तम् । क्य० प्र० १३४ आ ।
时
भूतो- गुणदोषपरिज्ञानविकलोऽशठमाव । । व्य० प्र० ३८ होत्तिअ-वृणविशेषः । प्रज्ञा० ३३ । अग्निहोत्रकः । औप० ९० । अग्निहोत्रिकः । निरय० २५ । होप्पेह-गले धृत्वा प्रेयथ । बृ० तृ० २१५ अ ।
हयकुलं - हैहय कुलम् । आव० ६७६ ।
हैमवत - मोगभूमिविशेषः । प्रभ० १६ । ह्रिमतदूवर्ष धरे होम-होम:- अग्निहवनम् । अनु० २६ | अग्निकारिका । दशमकूटम् | ठाणा० ७१ ।
हैमवत् - महाहिमवति तृतीयकूटम् । ठाणा० ७२ । हैरण्यक - कर्मजबुद्धी दृष्टान्तः । नंदी० १६४ । हैरण्यवत् - शिखविषंधरे तृतीयकूटम् । ठाणा० ७२ । रुक्मिवर्षघरे सप्तमकूटम् । ठाणा० ७२ । हैरिक:-चारिकः । प्रश्न० ३० ।
अल्पपरिचित सैद्धान्तिकशश्वकोषः, भा० ५
हो - भोः । बाव० ४०६ । होइ - भवति-संजायते । दश० ३९ । होअव्ययं भाषितव्यं वर्तितव्यम् । दश० २२७ । होक्कारंत- हुङ्कारयति । आव० २७२ । 'होक्खामि भविष्यामि - मोक्ष्यामि पालयिष्यामि । उत०
२४४ ।
हो भवेत् । व्य० वि० ४५६ म
होगा - भवन्ति । अवपाहता । अनु० ६१ ।
-
Jain Education International
होडहड - किचित् ज्ञास्ये । व्य० प्र० १२४ आ ।
[ लसन
होढ - गाढमलीकम् । बृ० तृ० २२१ आ । नि० चू० प्र०
प्रश्न० ५१ ।
होमारणे - भवन् । प्रज्ञा० ३५७ ।
हो रंभा - रूढिगभ्या- ढक्काविशेषः । भग० २१७ । हो रम्भान महाढक्का | जं० प्र० ३०६ | दोरम्बा - महाठक्का । जीवा० २६६ । होरम्भा महाढक्का । राज० ४९ । होरंगा - महाढक्का - महानिस्वाना । जं० प्र० १०१ । होल - देशान्तरेऽवज्ञासं सूचकः । प्राचा० ३८८ । होलाततद्देशप्रसिद्धो नैष्ठ्र्यवाचकोऽयं शब्दः । दश० २१५ । नानादेशापेक्षया आमन्त्रणवचनम् । ज्ञाता• १६५ । होल:- नानादेशपेक्षया गोरखकुरसादिवमं मान्त्रणवचनम् ।
சு
दश० ११६ ।
ह्री - महाहिमवति पचमकूटम् । ठाणा ७२ । महापद्म वास्तध्या देवता । ठाणा० ७३ ।
ह्लसन कम्पनम् । पिण्ड० १०९ ।
इति - आगमोद्धारक आचार्यश्री आनन्दसागरसूरिसङ्कलित:
अल्पपरिचित सैद्धान्तिक शब्दकोषः
( शतोः हृपर्यन्तः )
( १२१३ )
For Private & Personal Use Only
www.jainelibrary.org