Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ हिउंड ] आचार्य श्री आनन्दसागरसूरिसङ्कलित : [ हिरन्नागर हितः - पथ्यः । उत्त० २६० । हितः - यथाभिलाषितवि | हिप हिययो - हृतहृदयः आयतः । आव ० ६८७ । हिया हिता पथ्यान्नवत् । भग० ४५६ | हिता - इहपर लोकाधकत्वेन मुक्ति राधिका प्रज्ञा० २४७ । हितापरिणामसुन्दरता । जीवा० १४२ । यावाक्याभ्युदयः । उत्त० २६१ । हियं हृतम् । ओघ० १७२ । हित:- मायातिपथ्यः । उत्त० ४१६ । हितःत्यति तद्राक्षाप्रकर्षे प्ररूपणेनानुकूलवर्त्ती । समा० ३ । हितं प्रापाराभावः । भग० ६०२ । हितं - अभ्युदयः । नंदी० १६५ | हितं - अभ्युदयम् । सम० ६२ । हितं - अनर्थ रतिघातार्थप्राप्तिरूपम् । सम० ११६ | हितंपथ्यम् । प्रभ० १३० । हितं -जन्मान्तर कल्याणवहम् । जं० प्र० ३६६ । हितं पथ्यम् । भग० ११५ । हितंजन्मान्तरेऽपि कल्याणवहं तथाविधकुशलम् । राज० २६ । हृत: - प्रदेशान्तरे स्थापितः । ज्ञाता ० २१५ । हितः - मोक्षः । उत्त० ६२१ । हिउंडए - हृदयमांसपिण्डः । विपा० ६८ । हिउड्डाण - हृदयोड्डापनं - चित्ताकर्षणहेतुः । ज्ञाता ० १५७ । प्र० ८२ अ । हिय कामए - सुखनिबन्धनं वस्तुवाञ्छति यः स भग० हिरण्णजुति कलाविशेषः । ज्ञाता० ३८ । हिरण्णबए - हैरण्यवतः - अकर्म भूमिः । प्रज्ञा० ५० । १६९ । हियणुपेही - हितं पथ्यं अनुप्रेक्षते - पर्यालोचयतीत्येवंशीलो हिरण्णविहो - हिरण्यविधिः- हिरण्यरूपो मङ्गलप्रकारः । हितानुप्रेक्षी । उत्त• ३८६ । हियते - आक्षिप्यते । व्य० प्र० २११ अ । हिय निस्सेस | - हितः - पथ्यो भावाऽऽरोग्यहेतुस्त्रात् निःश्रे यसो मोक्षः हितनिःश्रेयसः । निःशेषं समस्तं हितंसम्यग्ज्ञानादिनिश्शेषहितम् । उत्त० २६० 1 हियमिय भोई - हितमित भोजी - पथ्यस्तोक भोजी । आव ० हिययगमणीओ - हृदयङ्गमः । सम० ६२ । हिपय रक्खग - हृदय रक्षकः - हृदयस्य त्रायकः । ज्ञाता० १६५। हिययसूल - रोगविशेषः । भग० १६७ । हिययुड्डावण - हृदयोड्डापनं - शुभ्यचितताकारकम् । विपा ५४ । हियासए - हिनाशय:- परोपकारचेता । उत्त० ६५७ । हिरण्ण- हिरण्यं दीनारादिद्रव्यजातम् । आशा० ३६३ । हिरण्यं - घटित स्वर्णं स्वर्णम् । उत्त० ३१६ । हिरण्य. शब्देन स्वणं रूप्यमपि च । प्र० ३८१ । हिरण्यं - रूपकादि । दश० १९३ । हिरण्यं - प्रघटितं सुवर्णम् । जीवा० २८० । हिरण्यं - सुवर्णम् । उत्त० १८८ । हिरण्यं - रूप्यम् । जं० प्र० ४१४ । हिरण्यं - अघटितरूपम् । आव १८१ । हिरण्यं धर्मलाभादिकं वा । सूत्र० २९२ । हिरण्य-रूप्यमघटितसुवर्णं वा । जं० प्र० १२२ । खाका । नि० चू० प्र० १४४ आ । अधडियरूवं । नि० चू० ७६५ । हियय - हृदयं - पारमार्थिकाभिप्रायः । सूर्य ० २९६ । सम्य हिरन्न हिरण्यं - रजतमघटितं घटितं वा गभिप्रायम् । व्य० प्र० २५७ । हियसुहनिस्सेकका मये - हितसुखनिःशेषकामः हितं यत् सुखं - प्रदुःखानुबन्धमित्यर्थ, निःशेषाणां वाञ्छति यः स । भग० १६६ । Jain Education International जीवा० २४६ । हिरण्णागर - हिरण्याकरः । ज्ञाता २२८ । हिरण्या कारः - यस्मिन्निरन्तरं महामूषाषु हिरण्यदलं प्रक्षिप्य हिर यमुत्पाट्यते स । जीवा० १२३ । हिरण्यनाम - अरिष्टनगराधिपतिः राममातुलः । प्रश्न० ८८ sfer राजपुत्रः । प्रश्न० ९० । हिरण्यवत्-वर्षघरः । ठाणा० ६८ । अनेक प्रकारं द्रम्मादि । आव० ८२६ । शाता० ४६ । हिरन्नपागं- कलाविशेषः । ज्ञाता० २६ । हिरन्नपेड हिरनपेल- हिरण्यस्य मञ्जूषा । भग० ६२८ । हिरनमासहिरन्नवास - हिरण्यं रूप्यं घटितसुवर्णमित्यभ्ये वर्षोऽल्पतरहिरण्यवर्ष: । भग० १९९ । । ज्ञाता० १०७ । हिरन्नवुट्टो - हिरण्यं रूप्यं घटित सुवर्णं मित्यन्ये, वृष्टिः- महति वृष्टिः हिरण्यवृष्टिः । मग० १९९ । 1 भग० १९६ हिरन्नागर( १२०८ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316